You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(108) 26. Brāhmaṇavagga 
chinda sotaṃ parakkamma, kāme panuda brāhmaṇa, / 
saṃkhārānaṃ khayaṃ ñatvā akataññū si brāhmaṇa. // Dhp_383 // 
yadā dvayesu dhammesu pāragū hoti brāhmaṇo / 
ath’ assa sabbe saṃyogā atthaṃ gacchanti jānato. // Dhp_384 // 
yassa pāraṃ apāraṃ vā pārāpāraṃ na vijjati / 
vītaddaraṃ visaññuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_385 // 
jhāyiṃ virajam āsīnaṃ katakiccaṃ anāsavaṃ / 
uttamatthaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_386 // 
(109) divā tapati ādicco, rattiṃ ābhāti candimā, / 
sannaddho khattiyo tapati, jhāyī tapati brāhmaṇo, / 
atha sabbam ahorattiṃ Buddho tapati tejasā. // Dhp_387 // 
bāhitapāpo ti brāhmaṇo samacariyā samaṇo ti vuccati. / 
pabbājayam attano malaṃ tasmā pabbajito ti vuccati. // Dhp_388 // 
na brāhmaṇassa pahareyya nāssa muñcetha brāhmaṇo, / 
dhī brāhmaṇassa hantāraṃ, tato dhī y’ assa muñcati. // Dhp_389 // 
(110) na brāhmaṇass’ etad akiñci seyyo yadā nisedho manaso piyehi, / 
yato yato hiṃsamano nivattati tato tato sammati-m-eva dukkhaṃ. // Dhp_390 // 
yassa kāyena vācāya manasā n’ atthi dukkataṃ / 
saṃvutaṃ tīhi ṭhānehi tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_391 // 
yamhā dhammaṃ vijāneyya sammāsambuddhadesitaṃ / 
sakkaccaṃ taṃ namasseyya aggihuttaṃ va brāhmaṇo. // Dhp_392 // 
na jaṭāhi na gottena na jaccā hoti brāhmaṇo, / 
yamhi saccañ ca dhammo ca so sukhī so ca brāhmaṇo. // Dhp_393 // 
(111) kin te jaṭāhi dummedha, kin te ajinasāṭiyā, / 
abbhantaran te gahanaṃ, bāhiraṃ parimajjasi. // Dhp_394 // 
paṃsukūladharaṃ jantuṃ kisaṃ dhamanisanthataṃ / 
ekaṃ vanasmiṃ jhāyantaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_395 // 
na cāhaṃ brāhmaṇaṃ brūmi yonijaṃ mattisambhavaṃ / 
bhovādi nāma so hoti sa ve hoti sakiñcano, / 
akiñcanaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_396 // 
(112) sabbasaṃyojanaṃ chetvā yo ve na paritassati / 
saṅgātigaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇam. // Dhp_397 // 
chetvā nandhiṃ varattañ ca sandānaṃ sahanukkamaṃ / 
ukkhittapaḷighaṃ buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_398 // 
akkosaṃ vadhabandhañ ca aduṭṭho yo titikkhati / 
khantībalaṃ balānīkaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_399 // 
akkodhanaṃ vatavantaṃ sīlavantaṃ anussutaṃ / 
dantaṃ antimasārīraṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_400 // 
(113) vāri pokkharapatte va āragge-r-iva sāsapo / 
yo na lippati kāmesu tam ahaṃ brūmi brāhmaṇaṃ // Dhp_401 // 
yo dukkhassa pajānāti idh’ eva khayam attano / 
pannabhāraṃ visaññuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_402 // 
gambhīrapaññaṃ medhāviṃ maggāmaggassa kovidaṃ / 
uttamatthaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_403 // 
asaṃsaṭṭhaṃ gahaṭṭhehi anāgārehi c’ ūbhayaṃ / 
anokasāriṃ appicchaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_404 // 
(114) nidhāya daṇḍaṃ bhūtesu tasesu thāvaresu ca / 
yo na hanti na ghāteti tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_405 // 
aviruddhaṃ viruddhesu attadaṇḍesu nibbutaṃ / 
sādānesu anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_406 // 
yassa rāgo ca doso ca māno makkho ca pātito / 
sāsapo-r-iva āraggā tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_407 // 
akakkasaṃ viññāpaniṃ giraṃ saccaṃ udīraye / 
yāya nābhisaje kañci tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_408 // 
yo 'dha dīghaṃ va rassaṃ vā aṇuṃthūlaṃ subhāsubhaṃ / 
loke adinnaṃ nādiyate tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_409 // 
(115) āsā yassa na vijjanti asmiṃ loke paramhi ca / 
nirāsayaṃ visaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_410 // 
yassālayā na vijjanti aññāya akathaṃkathī / 
amatogadhaṃ anuppattaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_411 // 
yo 'dha puññañ ca pāpañ ca ubho saṅgaṃ upaccagā / 
asokaṃ virajaṃ suddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_412 // 
(116) candaṃ va vimalaṃ suddhaṃ vippasannam anāvilaṃ / 
nandībhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_413 // 
yo imaṃ palipathaṃ duggaṃ saṃsāraṃ moham accagā / 
tiṇṇo pāragato jhāyī anejo akathaṃkathī / 
anupādāya nibbuto tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_414 // 
yo 'dha kāme pahatvāna anāgāro paribbaje / 
kāmābhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_415 // 
(117) yo 'dha taṇhaṃ pahatvāna anāgāro paribbaje / 
taṇhābhavaparikkhīṇaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_416 // 
hitvā mānusakaṃ yogaṃ dibbaṃ yogaṃ upaccagā / 
sabbayogavisaṃyuttaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_417 // 
hitvā ratiñ ca aratiñ ca sītibhūtaṃ nirūpadhiṃ / 
sabbalokābhibhuṃ vīraṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_418 // 
cutiṃ yo vedi sattānaṃ upapattiñ ca sabbaso / 
(118) asattaṃ sugataṃ buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_419 // 
yassa gatiṃ na jānanti devā gandhabbamānusā / 
khīṇāsavaṃ arahantaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_420 // 
yassa pure ca pacchā ca majjhe ca n’ atthi kiñcanaṃ / 
akiñcanaṃ anādānaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_421 // 
usabhaṃ pavaraṃ vīraṃ mahesiṃ vijitāvinaṃ / 
anejaṃ nhātakaṃ buddhaṃ tam ahaṃ brūmi brāhmaṇaṃ. // Dhp_422 // 
pubbenivāsaṃ yo vedi saggāpāyañ ca passati / 
atho jātikkhayaṃ patto abhiññāvosito muni / 
sabbavositavosānaṃ tam ahaṃ brūmi brāhmaṇaṃ.1 ḥ2 // Dhp_423 // 
(119) Brāhmaṇavaggo chabbīsatimo 
yamakaṃ appamādaṃ cittaṃ pupphaṃ bālena paṇḍitaṃ / 
arahantaṃ sahassena pāpaṃ daṇḍena, te dasa. // Dhp_* // 
jarā attā ca loko ca buddhaṃ sukhaṃ piyena ca / 
kodhaṃ malañ ca dhammaṭṭhaṃ maggavaggena vīsati. // Dhp_* // 
pakiṇṇaṃ nirayaṃ nāgo taṇhaṃ bhikkhu ca brāhmaṇo, / 
ete chabbīsatī vaggā desitādiccabandhunā. // Dhp_* // 
(120) Dhammapadaṃ niṭṭhitaṃ