You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(090) 23. Nāgavagga 
ahaṃ nāgo va saṃgāme cāpāto patitaṃ saraṃ / 
ativākyaṃ titikkhissaṃ dussīlo hi bahujjano. // Dhp_320 // 
dantaṃ nayanti samitiṃ dantaṃ rājābhirūhati / 
danto seṭṭho manussesu yo 'tivākyaṃ titikkhati. // Dhp_321 // 
varam assatarā dantā ājānīyā ca sindhavā / 
kuñjarā ca mahānāgā, attadanto tato varaṃ. // Dhp_322 // 
na hi etehi yānehi gaccheyya agataṃ disaṃ / 
yath’ attanā sudantena danto dantena gacchati. // Dhp_323 // 
(091) dhanapālako nāma kuñjaro kaṭukapabhedano dunnivārayo / 
baddho kabalaṃ na bhuñjati, sumarati nāgavanassa kuñjaro. // Dhp_324 // 
middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī / 
mahāvarāho va nivāpapuṭṭho punappunaṃ gabbham upeti mando. // Dhp_325 // 
idaṃ pure cittam acāri cārikaṃ yenicchakaṃ yatthakāmaṃ yathāsukhaṃ / 
tad ajj’ ahaṃ niggahessāmi yoniso hatthippabhinnaṃ viya aṃkusaggaho. // Dhp_326 // 
appamādaratā hotha, sacittam anurakkhatha, / 
duggā uddharath’ attānaṃ paṃke sanno va kuñjaro. // Dhp_327 // 
(092) sace labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ / 
abhibhuyya sabbāni parissayāni careyya ten’ attamano satīmā. // Dhp_328 // 
no ce labhetha nipakaṃ sahāyaṃ saddhiṃcaraṃ sādhuvihāridhīraṃ / 
rājā va raṭṭhaṃ vijitaṃ pahāya eko care mātaṅg’ araññe va nāgo. // Dhp_329 // 
ekassa caritaṃ seyyo, n’ atthi bāle sahāyatā, / 
eko care na ca pāpāni kayirā appossukko mātaṅg’ araññe va nāgo. // Dhp_330 // 
(093) atthamhi jātamhi sukhā sahāyā tuṭṭhī sukhā yā itarītarena, / 
puññaṃ sukhaṃ jīvitasaṃkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ. // Dhp_331 // 
sukhā matteyyatā loke atho petteyyatā sukhā, / 
sukhā sāmaññatā loke atho brahmaññatā sukhā. // Dhp_332 // 
sukhaṃ yāvajarā sīlaṃ sukhā saddhā patiṭṭhitā / 
sukho paññāya paṭilābho pāpānaṃ akaraṇaṃ sukhaṃ. // Dhp_333 // 
Nāgavaggo tevīsatimo