You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(086) 22. Nirayavagga 
abhūtavādī nirayaṃ upeti yo vāpi katvā na karomi c’ āha / 
ubho pi te pecca samā bhavanti nihīnakammā manujā parattha. // Dhp_306 // 
kāsāvakaṇṭhā bahavo pāpadhammā asaññatā, / 
pāpā pāpehi kammehi nirayaṃ te upapajjare. // Dhp_307 // 
seyyo ayoguḷo bhutto tatto aggisikhūpamo / 
yañ ce bhuñjeyya dussīlo raṭṭhapiṇḍaṃ asaññato. // Dhp_308 // 
cattāri ṭhānāni naro pamatto āpajjatī paradārūpasevī: / 
apuññalābhaṃ na nikāmaseyyaṃ nindaṃ tatīyaṃ nirayaṃ catutthaṃ. // Dhp_309 // 
(087) apuññalābho ca gatī ca pāpikā bhītassa bhītāya ratī ca thokikā / 
rājā ca daṇḍaṃ garukaṃ paṇeti, tasmā naro paradāraṃ na seve. // Dhp_310 // 
kuso yathā duggahīto hatthaṃ evānukantati / 
sāmaññaṃ dupparāmaṭṭhaṃ nirayāy’ upakaḍḍhati. // Dhp_311 // 
yaṃ kiñci saṭhilaṃ kammaṃ saṃkiliṭṭhañ ca yaṃ vataṃ / 
saṃkassaraṃ brahmacariyaṃ na taṃ hoti mahapphalaṃ. // Dhp_312 // 
(088) kayirañ ce kayirāth’ enaṃ daḷham enaṃ parakkame, / 
saṭhilo hi paribbājo bhiyyo ākirate rajaṃ. // Dhp_313 // 
akataṃ dukkataṃ seyyo pacchā tapati dukkataṃ, / 
katañ ca sukataṃ seyyo yaṃ katvā nānutappati. // Dhp_314 // 
nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ / 
evaṃ gopetha attānaṃ, khaṇo ve mā upaccagā, / 
khaṇātītā hi socanti nirayamhi samappitā. // Dhp_315 // 
alajjitāye lajjanti lajjitāye na lajjare / 
micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. // Dhp_316 // 
(089) abhaye bhayadassino bhaye cābhayadassino / 
micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. // Dhp_317 // 
avajje vajjamatino vajje cāvajjadassino / 
micchādiṭṭhisamādānā sattā gacchanti duggatiṃ. // Dhp_318 // 
vajjañ ca vajjato ñatvā avajjañ ca avajjato / 
sammādiṭṭhisamādānā sattā gacchanti suggatiṃ.3 ḥ4 // Dhp_319 // 
Nirayavaggo dvavīsatimo