You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(022) 6. Paṇḍitavagga 
nidhīnaṃ va pavattāraṃ yaṃ passe vajjadassinaṃ / 
niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje, / 
tādisaṃ bhajamānassa seyyo hoti na pāpiyo. // Dhp_76 // 
ovadeyyānusāseyya asabbhā ca nivāraye, / 
sataṃ hi so piyo hoti asataṃ hoti appiyo. // Dhp_77 // 
na bhaje pāpake mitte na bhaje purisādhame, / 
bhajetha mitte kalyāṇe bhajetha purisuttame. // Dhp_78 // 
dhammapīti sukhaṃ seti vipasannena cetasā, / 
ariyappavedite dhamme sadā ramati paṇḍito. // Dhp_79 // 
udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ / 
(023) dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā. // Dhp_80 // 
selo yathā ekaghano vātena na samīrati / 
evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā. // Dhp_81 // 
yathāpi rahado gambhīro vipasanno anāvilo / 
evaṃ dhammāni sutvāna vippasīdanti paṇḍitā. // Dhp_82 // 
sabbattha ve sappurisā vajanti, na kāmakāmā lapayanti santo, / 
sukhena phuṭṭhā athavā dukhena na uccāvacaṃ paṇḍitā dassayanti. // Dhp_83 // 
(024) na attahetu na parassa hetu na puttam icche na dhanaṃ na raṭṭhaṃ / 
na iccheyya adhammena samiddhim attano sa sīlavā paññavā dhammiko siyā. // Dhp_84 // 
appakā te manussesu ye janā pāragāmino, / 
athāyaṃ itarā pajā tīram evānudhāvati. // Dhp_85 // 
ye ca kho sammadakkhāte dhamme dhammānuvattino / 
te janā pāram essanti, maccudheyyaṃ suduttaraṃ. // Dhp_86 // 
kaṇhaṃ dhammaṃ vippahāya sukkaṃ bhāvetha paṇḍito, / 
okā anokaṃ āgamma viveke yattha dūramaṃ. // Dhp_87 // 
(025) tatrābhiratim iccheyya, hitvā kāme akiñcano / 
pariyodapeyya attānaṃ cittaklesehi paṇḍito. // Dhp_88 // 
yesaṃ sambodhi-aṅgesu sammā cittaṃ subhāvitaṃ / 
ādānapaṭinissagge anupādāya ye ratā / 
khīṇāsavā jutīmanto te loke parinibbutā.2 ḥ3 // Dhp_89 // 
Paṇḍitavaggo chaṭṭho