You are here: BP HOME > SP > Praśnopaniṣat > fulltext
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
 
 
 
FIRST QUESTION.
Adoration to the Highest Self! Harih, Om! 
oṃ bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣibhir yajatrāḥ /
sthirair aṅgais tuṣṭuvāṃ sastanūbhir vyaśema devahitaṃ yadāyuḥ //
oṃ śāntiḥ! śāntiḥ!! śāntiḥ!!!
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu //
oṃ śāntiḥ!śāntiḥ!!śāntiḥ!!!
prathama praśnaḥ
mantroktasyārthasya vistarānuvādīdaṃ brāhmaṇam ārabhyate /
ṛṣipraśnaprativacanākhyāyikā tu vidyāstutaye /
evaṃ saṃvatsarabrahmacaryasaṃvāsādiyuktair grāhyā
pippalādādivatsarvajñakalpair ācāryair vaktavyā ca, na sā yena kenacid iti vidyāṃ stauti /
brahmacaryādisādhanāsūcanāc ca tatkartavyatā syāt /
oṃ 
sukeśā ca bhāradvājaḥ śaibyaś ca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaś cāśvalāyano bhārgavo vaidarbhiḥ kabandhī kātyāyanas  te haite brahmaparā brahmaniṣṭhā paraṃ brahmānveṣamāṇā  eṣa ha vai tat sarvaṃ vakṣyatīti te ha samitpāṇayo bhagavantaṃ pippalādam upasannāḥ || 
سوكها اولاد بهردواج ستكام سورجاينى جوشل بيدرهى كبندهى  اين قدر ركهيشران برهم را بزرگ دانسته قصد اين كردند كه باو برسند و هميشه در او باشند  براى يافتن برهم پيروى كرده پيش پپّالد ركهيشر كه پّپل خورده ميگند رانيد بطریقى كه روش رفتن پيش استاد و آداب است رفتند كه اين بزرگ است و صاحب معرفت و همه دان است هرچه ما از اين خواهيم پرسيد اين بما خواهد گفت 
SOUKHBA, natus τοῦ Bharadouadj, Satkam, Sourdjabli, Kosl beid, Ati, Khindhi,  hæc quantitas τῷ rek’heschiran, Brahm magnum ut scieverunt, propositum hoc fecerunt, quòd cum eo (ad eum) perveniant, et semper in eo sint.  Propter τὸ obtinere τὸν Brahm consultationem (vestigationem) et fecerunt, ante Pilad rek’heschir, qui 1 sine τῷ (per) annum manducatu (nihil per annum manducatus) transire faciebat (vitam agebat), cum modo, quòd ratio τοῦ ire antè ostad (præceptorem) et civilitas est, iverunt: quòd (quia) hic magnus est, et dominus cognitionis, et omni-scius est; quidquid nos ab hic sumus petituri, hic cum nobis est dicturus. 
1. Sukesas Bharadvaga, and Saivya Satyakama, and Sauryayanin Gargya, and Kausalya Asvalayana, and Bhargava Vaidarbhi, and Kabandhin Katyayana,  these were devoted to Brahman, firm in Brahman, seeking for the Highest Brahman.  They thought that the venerable Pippalada could tell them all that, and they therefore took fuel in their hands (like pupils), and approached him. 
sukeśā ca nāmataḥ, bharadvājasyāpatyaṃ bhāradvājaḥ, śaibyaś ca śiveḥ apatyaṃ śaibyaḥ satyakāmo nāmataḥ; sauryāyaṇī sūryas tasyāpatyaṃ sauryaḥ tasyāpatyaṃ sauryāyaṇiśachāndasaḥ sauryāyaṇīti, gārgyo gargagotrāpatyaṃ bhargavo vaidarbhiḥ vidarbhe bhavaḥ; kabandhī nāmataḥ, katyasyāpatyaṃ kātyāyanaḥ, vidyamāna prapitāmaho yasya saḥ, yuvapratyayaḥ /  te haite brahmaparā aparaṃ brahma paratvena gatās tadanuṣṭhānaniṣṭhāś ca brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇāḥ - kiṃ tat? yan nityaṃ vijñeyam iti  tatprāptyarthaṃ yathākāmaṃ yat iṣyāma ity evaṃ tadanveṣaṇaṃ kurvantas tadadhigamāyaiṣa ha vai tat sarvaṃ vakṣyatīty ācāryam upajagmuḥ |
katham te ha samitpāṇayaḥ samidlāragṛhītahastāḥ santo bhagavantaṃ pippalādam ācāryam upāsannā upajagmuḥ //1// 
tān ha sa ṛṣir uvāca |  bhūya eva tapasā brahmacaryeṇa śraddhayā saṃvatsaraṃ saṃvatsyatha |  yathākāmaṃ praśnān pṛcchata |  yadi vijñāsyāmaḥ sarvaṃ ha vo vakṣyāma iti || 
آن ركهيشر بزرگ به آنها گفت كه  اگر شما سلوك و رياضت بكنيد و ترك جميع لذات بكنيد و باعتقاد پيش من يكسال باشيد  آنچه خواهيد پرسيد  هرچه ميدانم جواب همه را بشما خواهم گفت 
Ille rek’heschir magnus cum illis dixit, quòd;  si vos selouk et mortificationem agatis, et derelictionem omnium voluptatem faciatis, et cum fiduciâ (fide) unum annum antè me sitis,  illud quod estis petituri,  quidquid scio responsum (petito) (p. 129) omni cum vobis sum dicturus (quidquid sciam responsum dabo).
Illi omnes, approbatione ut monstrârunt (consentientes), nocte et die in obedientiâ mandato illius rek’heschir celebris fuerunt. 
2. That Rishi said to them:  “Stay here a year longer, with penance, abstinence, and faith;  then you may ask questions according to your pleasure,  and if we know them, we shall tell you all.” 
tān evam upagatān ha sa kila ṛṣir uvāca  bhūyaḥ punar eva yady api yūyaṃ pūrvaṃ tapasmina eva tapasendriyasaṃyamena tathāpīha viśeṣato brahmacaryeṇa śraddhayā cāstikyabuddhyādaravantaḥ saṃvatsaraṃ kālaṃ saṃvatsyatha samyagguruśuśrūṣāparāḥ santo vatsyatha /  tato yathākāmaṃ yo yasya kāmas tam anatikramya yathākāmaṃ yad viṣaye yasya jijñāsā tad viṣayān praśnān pṛcchata yadi tad yuṣmat pṛṣṭama vijñāsyāmaḥ - anuddhatatvapradarśanārtho yadi śabdo nājñānasaṃśayārthaḥ praśnanirṇayād avasīyate - sarvaṃ ha vo vaḥ pṛṣṭaṃ vakṣyāma iti ||2|| 
atha  kabandhī kātyāyana upetya papraccha |  bhagavan  kuto ha vā imāḥ prajāḥ prajāyanta iti || 
چدن يكسال بروشى كه و عده كرده بود تمام شد  كبندهى نام ركهيشر از همه پيش شده اين سؤال كرد كه  اى سزاوار تعظيم  اين عالم از كجا پيدا شده است 
Quandò annus, cum ratione quâ constitum fuerat, absolutus fuit,  kindhi nomine rek’heschir, ab omnibus antè factus, (præ omnibus) hanc quæstionem fecit, quòd:  ô digne veneratione!  hic mundus è quo loco (undè) productus? 
3. Then  Kabandhin Katyayana approached him and asked:  “Sir,  from whence may these creatures be born?” 
atha saṃvatsarād ūrdhvaṃ  kabandhī kātyāyana upetyopagamya papraccha pṛṣṭavān |  he bhagavan  kutaḥ kasmād dha vā imā brāhmaṇādyāḥ prajāḥ prajāyanta utpadyante | aparavidyākarmaṇoḥ samuccitayor yat kāryaṃ yā gatis tad vaktavyam iti tadartho ’yaṃ praśnaḥ ||3|| 
tasmai sa hovāca |  prajākāmo vai prajāpatiḥ |  sa tapo ’tapyata | sa tapas taptvā  sa mithunam utpādayate  rayiṃ ca  prāṇaṃ ceti |  etau me bahudhāḥ prajāḥ kariṣyata iti || 
پپّلاد گفت  پرجاپات كه پيدا كننده همه است خواست كه پيدائش بكند  بعد از آن رياضت كشيده يعنى بدل مشغول شده و فكر كرده  دو چيز پيدا كرد  يكى سوم كه ماه است و آب حيات در اوست  دوم پران كه آفتاب است وآتش در اوست  اين هر دو را پيدا كرده دانست كه از اين هر دو همه پيدائش خواهد شد و اين دو پيدائش را بسيار خواهند كرد 
Pilad dixit:  Pradjapat, quòd principium faciens est, vouluit quòd productionem faciat (faceret).  Post ab illo (posteà), mortificationem cùm traxisset, id est, in corde maschghoul factus, et cogitationem ut fecit,  duas res productas fecit;  unam, soum, quòd luna est, et abhiat (aqua vitæ) in eâ est;  secundam, pran, quòd aftab (sol) et atesch (ignis) in eo est.  Hæc ambo ut producta fecit, scivit, quòd, ex his duobus omnes productiones sunt futuræ.
Et has duas productiones multùm comedere fecit. 
4. He replied:  “Pragapati (the lord of creatures) was desirous of creatures (pragah).  He performed penance, and having performed penance,  he produces a pair,  matter (rayi)  and spirit (prana),  thinking that they together should produce creatures for him in many ways. 
tasmā evaṃ pṛṣṭavate sa hovāca tadapākaraṇāyāha |  prajākāmaḥ prajā ātmanaḥ sisṛkṣur vai prajāpatiḥ sarvātmā sajjagat srakṣyāmi ity  evaṃ vijñānavān yathoktakārī tadbhāvabhāvitaḥ kalpādau nivṛtto hiraṇyagarbhaḥ sṛjyamānānāṃ prajānāṃ sthāvarajaṅgamānāṃ patiḥ sajjanmāntarabhāvitaṃ jñānaṃ śrutiprakāśitārthaviṣayaṃ tapo ’nvālocayad atapyata /
ata tu sa evaṃ tapas taptvā śrautaṃ jñānam anvālocya 
sṛṣṭisādhanabhūtaṃ mithunam utpādayate mithunaṃ dvandvam utpāditavān |  rayiṃ ca somam annaṃ  praṇaṃ cāgnimattāram  etāv agniṣomāv attrannabhūtau me mama bahudhānekadhā prajāḥ kariṣyata ity evaṃ saṃcintyāṇḍotpattikrameṇa sūryācandramasāvakalpayat ||4|| 
ādityo ha vai prāṇo  rayir eva candramāḥ |  rayir vā etat sarvaṃ yan mūrtaṃ cāmūrtaṃ ca |  tasmān mūrtir eva rayiḥ || 
و در ضمن پيدائش پران آفتاب و خورنده پيدا شد  و در ضمن ماه آب حيات و غذا  و همه خورد و كلان پيدا شد  پس خورنده همه آفتاب است و خوراكى ماه 
In medio productionis (intrà productionem) pran, aftab (sol) et comedens productus fuit:  et intrà lunam, aqua vitæ et alimentum,  et omne parvum et magnum productum fuit.  Porrò edens omne aftab (sol) est:
Et edelium mah (luna
5. The sun is spirit,  matter is the moon.  All this, what has body and what has no body, is matter,  and therefore body indeed is matter. 
tatrādityo ha vai prāṇo ’ttā agniḥ |  rayir eva candramāḥ, rayiḥ, evānnaṃ soma eva /  tad etad ekam attā cānnaṃ ca, prajāpatir ekaṃ tu mithunam, guṇapradhānakṛto bhedaḥ | katham? rayir vā annaṃ vā etan sarvam; kiṃ tad yan mūrtaṃ tad sthūlaṃ cāmūrtaṃ ca sūkṣmaṃ ca mūrtāmūrte attrann arūpe rayir eva |  tasmāt pravibhaktād amūrtād yad anyan mūrtārūpaṃ mūrtiḥ saiva rayir amūrtenādyamānatvāt ||5||
tathāmūrto ’pi prāṇottā sarvam eva yac cādyam | katham - 
athāditya udayan yat prācīṃ diśaṃ praviśati tena prācyān prāṇān raśmiṣu saṃnidhatte |  yad dakṣiṇaṃ  yat pratīcīṃ  yad udīcīṃ  yad adho  yad ūrdhvaṃ  yad antarā diśo  yat sarvaṃ prakāśayati tena sarvān prāṇān raśmiṣu saṃnidhatte ||   
از اينجهت است كه آفتاب بهر سمتى كه مايل شود از جهات اهل آن جهت را در خود فرو ميكشد يعن از مشرق كه بر مى آيد جميع جانداران آن سمت را از راه شعاع خود در خود فرو ميكشد  وچون بجنوب مى آين جميع جانداران آن سمت را از راه شماع خود در خود فرو ميكشد  وچون بمغرب مى آين جميع جانداران آن سمت را از راه شعاع خود در خود فرو ميكشد  وچون بشمال مى آين جميع جانداران آن سمت را از راه شعاع خود در خود فرو ميكشد  وچون بتحت الارض ميرود جميع جانداران آن سمت را از راه شعاع خود در خود فرو ميكشد  وچون بسمت الرأس مى آيد جميع جانداران آن سمت را از راه شعاع خود در خود فرو ميكشد  و بهر كوشماى كه در ميان چهار جهت است ميرود  وهرجا كه روشنى او ميرسد جميع جانداران آنج را از راه شعاع خود در خود فرو ميكشد  شن همه غذاى او شدند 
ex hoc respectu (ideò) est, quòd aftab (sol), cum quocunque tractu (ad quodcunque punctum) quòd tendens sit, è djehet (lateribus, tractibus) hominem illius est, ex oriente quòd (si) superveniat (exeat, oriatur), omnia animantia illius tractûs, è viâ radiorum suorum, in seipsum (p. 130) deorsùm attrahit:  et quandò cum meridie (ad meridiem) venit, omnia animantia illius tractûs, è viâ radiorum suorum, in seipsum deorsùm attrahit:  et quandò cum occidente venit, omnia animantia illius tractûs, è viâ radiorum suorum, in seipsum deorsùm attrahit:  et quandò cum septentrione venit, omnia animantia illius tractûs, è viâ radiorum suorum, in seipsum deorsùm attrahit:  et quandò cum subter terram vadit, omnia animantia illius tractûs, è viâ radiorum suorum, in seipsum deorsùm attrahit:  et quandò cum meridie (ad meridiem) venit, omnia animantia illius tractûs, è viâ radiorum suorum, in seipsum deorsùm attrahit:  et quandò cum tractu (ad tractum) alras (capitis, ad polum) venit, omnia animantia illius tractûs, è viâ radiorum suorum, in seipsum deorsùm attrahit:  et cum quocunque angulo, qui in medio quatuor djehet (lateris, laterum, tractum) est, (quòd) eat; et (ad) quemcunque locum quòd lumen ejus perveniat, omnia animantia illius loci, è viâ radiorum suorum, in seipsum deorsùm attrahit.  Proindè omne (omnia) alimentum ejus fuerunt (sunt). 
6. Now Aditya, the sun, when he rises, goes toward the East, and thus receives the Eastern spirits into his rays.  And when he illuminates the South,  the West,  the North,  the Zenith,  the Nadir,  the intermediate quarters,  and everything, he thus receives all spirits into his rays.   
athāditya udayann udgacchan prāṇināṃ cakṣurgocaram āgacchan yat prācīṃ diśaṃ svaprakāśena praviśati vyāpnoti; tena svātmāvabhāsarūpeṣu vyāptimatsu vyāptatvāt prāṇinaḥ saṃnidhatte saṃniveśayati; ātmabhūtān karoti ity arthaḥ |  tathaiva yat praviśati dakṣiṇāṃ  yat pratīcīṃ  yad udīcīm  adha  ūrdhvaṃ yat praviśati  yac cāntarā diśaḥ koṇadiśo ’vāntaradiśo  yac cānyat sarvaṃ prakāśayati tena svaprakāśavyāptyā sarvān sarvadiksthān prāṇān raśmiṣu sannidatte ||6||   
sa eṣa vaiśvānaro  viśvarūpaḥ  prāṇo ’gnir  udayate |  tad etad ṛcābhyuktam || 
و از همين جهت او را بيشوانر كه عبارت از حرارت غريزى و خورنده همه است  و بيشروپ كه همه عالم از او صورت گرفته است میگويند  و پران هم اوست و آتش هم اوست  وآتش شده بالا مى آيد وآتش شده پائين ميرود يعنى در بالا هم نورانى است و در پائين هم نورانى است  و موافق همين در منتر بيد است كه 
Ex ipso hoc respectu (idcircò) eum Beischvanr, quod significatio ex calore naturali et comedenti omne est (quod significat calorem naturalem, et Ens comedens omne),  et bas roup est, quòd omnis mundus ab eo figuram cepit, dicunt.  et pran etiam is (sol) est:  et ignis factus, sursùm (in altum) venit; et ignis factus, deorsùm vadit; id est, in sursùm etiam lucidus est; et in deorsùm lucidus est.  Et conforme ad ipsum hoc, in mantr (libri) Beid est, quòd; 
7. Thus he rises, as Vaisvanara, (belonging to all men,)  assuming all forms,  as spirit, as fire.    This has been said in the following verse: 
sa eṣo ’ttā praṇo vaiśvānaraḥ sarvātmā  viśvarūpo viśvātmatvāc ca  prāṇo ’gniś ca sa evāttodayata udgacchati pratyahaṃ sarvā diśa ātmasātkurvan |    tad etad uktaṃ vastu ṛcā mantreṇāpy abhyuktam ||7|| 
viśvarūpaṃ  hariṇaṃ  jātavedasaṃ  parāyaṇaṃ  jyotir ekaṃ  tapantam |  sahasraraśmiḥ  śatadhā vartamānaḥ  prāṇaḥ prajānām udayaty eṣa sūryaḥ || 
و آفتاب بشروپ است يعنى صورت همه است  و هرن گر بهه هم اوست يعنى بشعاع خود همه را بطرف خود ميكشد  و اوست جات ويدا يعنى داننده و فهمنده همه  و اوست پراين يعنى مكان بزرگ  و اوست يكى جوت يعنى مثل او نور ديگر نيست  و اوست تابنده  و اوست سهسركرن يعنى هزار شعاع  واوست شت دها يعنى صورت گوناگون  و او كه طلوع ميكند جان همه جانداران است 
sol bas roup est, id est, figura omnis est.  Et Haranguerbehah etiam is est; id est, [cum] radiis suis cum latere suo (ad se) [omne] attrahit.  Et is est djat dida; id est, sciens et intelligens omne. (p. 131)  Is est Naraïn; id est, locus magnus est.  Et is est unum djot; id est, similis ei lux altera non est.  Et is est splendore calefaciens.  Et is est shensch akeren; id est, mille radii.  Et is est sat dha; id est, figura diversorum generum.  Et is est, quòd ortum facit, anima omnium animantium est. 
8. (They knew) him who assumes all forms,  the golden,  who knows all things,  who ascends highest,  alone in his splendour,  and warms us;  the thousandrayed,  who abides in a hundred places,  the spirit of all creatures, the Sun, rises. 
viśvarūpaṃ sarvarūpaṃ  hariṇaṃ raśmivantaṃ  jātavedasaṃ jātaprajñānaṃ  parāyaṇaṃ sarvaprāṇāś  ayaṃ jyotir ekaṃ sarvaprāṇināṃ cakṣurbhūtam advitīyaṃ  tapantaṃ tāpakriyāṃ kurvāṇaṃ svātmānaṃ sūryaṃ sūrayo vijñātavanto brahmavidaḥ |  ko ’sau yaṃ vijñātavantaḥ? sahasraraśmir anekaraśmiḥ  śatadhānekadhā prāṇibhedena vartamānaḥ  prāṇaḥ prajānām udayaty eṣa sūryaḥ ||8||
yaś cāsau candramā mūrtir annam amūrtiś ca prāṇo ’ttādityas tad ekam etan mithunaṃ sarvaṃ kathaṃ prajāḥ kariṣyata iti ucyate- 
saṃvatsaro vai  prajāpatiḥ |  tasyāyane  dakṣiṇaṃ cottaraṃ ca |  tad ye ha vai tad iṣṭāpūrte kṛtim ity upāsate  te cāndramasam eva lokam abhijayante |  ta eva punar āvartante |  tasmād eta ṛṣayaḥ prajākāmā dakṣiṇaṃ pratipadyante |  eṣa ha vai rayir yaḥ pitṛyāṇaḥ || 
و اوست تمام سال چه از اوست روز و شب  و اوست پرجاپت يعنى سال و ماه و روز و تاريخ از او پيدا ميشود  او را دو راه است  يعنى شش ماه در سمت شمال است و شش ماه در سمت جنوب  هر كه بعمل رياضت و خيرات مشغول است  او بعد از مردن براه شش ماه جنوب بماه ميرود ومكت و رستگار نمى شود  و بماه رسيده وقتی كه نتيجه عمل نيك تمام ميشود برگشته بعالم نتيجه بد كه دوزخ است ميرود  بجهت همين هر كه خواهش اولاد و دنيا و دولت دارد عمل نيك و خيرات ميكند  از اينجهت ماه را خوراك همه ميگويند كه نتايج اعمال خود را از راه ماه مى يابند 
Et is est integer annus: quid? (nam) ab eo est dies et nox.  Et is est Pradjapat; id est, annus et mensis, et dies, et epocha (data chronica) ex eo [producta fuit et] producta est.  Ei duæ viæ est;  id est, est sex menses in tractu septentrionis, et sex menses in tractu meridiei.  Quisquis cum opere (operi) mortificationis et actionum benevolentiæ maschghoul est,  is post à τῷ mori, cum viâ (per viam) sex mensium meridici, cum lunà (ad lunà) pervenit, et makt et liberatus (beatus) non fit.  Et cum lunâ ut pervenit, tempore quo merces operi puri absoluta (finita) fit, reversus, cum mundo (ad mundum) mercedis mali, quòd douzakh est, vadit.  Cum respectu ipso hoc (ideò) quòd, quisquis volitionem natorum, et mundi, et opum habet, opus purum et actionem benevolentiæ facit;  ex hoc respectu lunam edulium omnis (entis) dicunt; quòd mercedes operum suorum è viâ lunæ obtinent. 
9. The year indeed  is Pragapati,  and there are two paths thereof,  the Southern and the Northern.  Now those who here believe in sacrifices and pious gifts as work done,  gain the moon only as their (future) world,  and return again.  Therefore the Rishis who desire offspring, go to the South,  and that path of the Fathers is matter (rayi). 
  tad eva kālaḥ saṃvatsaro vai prajāpatis tannirvartyatvāt saṃvatsarasya | candrādityanirvartyatvāt saṃvatsarasya |
candrādityanirvartyatithyahorātrasamudāyo hi saṃvatsaraḥ tadananyatvād rayiprāṇamithunātmaka evety ucyate /
tat katham? 
  tasya saṃvatsarasya prajāpater ayane mārgau dvau dakṣiṇaṃ cottaraṃ ca dve prasiddhe hy ayane ṣaṇmāsalakṣaṇe yābhyāṃ dakṣiṇenottareṇa ca yāti savitā kevalakarmiṇāṃ jñānasaṃyuktakarmavatāṃ ca lokān vidadhat |    katham? tat tatra ca brāhmaṇādiṣu ye ha vai tad upāsata iti, kriyāviśeṣaṇo dvitīyas tacchabdaḥ, iṣṭaṃ ca pūrtaṃ ceṣṭāpūrte ity ādi kṛtam evopāsate nākṛtaṃ nityaṃ te cāndramasaṃ candramasi bhavaṃ prajāndramasya |  te tatraiva ca kṛtakṣayāt punar āvartante "imaṃ lokaṃ hīnataraṃ vā viśanti"(mu.u.1 / 2 / 10) iti hy uktam |  yasmād evaṃ prajāpatim annātmakaṃ phalatvenābhinirvartayanti candram iṣṭāpūrtakarmaṇaiva ṛṣayaḥ svargadraṣṭāraḥ prajākāmāḥ prajārthino gṛhasthās tasmāt svakṛtam eva dakṣiṇaṃ dakṣiṇāyanopalakṣitaṃ candraṃ pratipadyante eṣa ha vai rayir annaṃ yaḥ pitṛyāṇaḥ pitṛyāṇapalakṣitaḥ ||9|| 
athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayā  ātmānam anviṣya  ādityam abhijayante |  etad vai prāṇānām āyatanam  etad amṛtam  abhayam  etat parāyaṇam |  etasmān na punar āvartanta iti |  eṣa nirodhaḥ |  tad eṣa ślokaḥ || 
و هركه رياضت و ترك همه لذات ميكند و نظر بر نتيجه ندارد و باعتقاد درست از راه معرفت  طالب آتما است و بآتما مشغول است و عين آتما شده است  براه شش ماهى كه آفتاب در سمت شمال است بآفتاب ميرسد  اين آفتاب كه عين آتما است خانه همه جانها است  اين آفتاب بيزوال است  اين آفتاب بى خوف است  و مكان بزرگ است  باو رسيد بعالم نتايج بد باز نمى آيد  و نادانان باو نمى رسند  و موافق اين در منتر بيد است كه 
Et quisquis mortificationem et derelictionem omnis voluptatis facit, et intuitum super mercedem non habet, et cum fide rectâ, è viâ cogitionis  petitor (quæsitor) τοῦ âtma est, et cùm âtmam (τῷ âtmam) maschghoul est, [et forma τοῦ âtman factus est],  cum viâ sex (6) mensium, quod sol (in) tractu septentrionis est, cum sole (ad solem) pervenit. (p.132)  Proindè sol, qui forma τοῦ âtma est, domus omnium animarum est.  Hic sol sine cessatione est:  hic sol sine timore est,  et locus magnus est.  Cum eo (ad eum) ut pervenit, cum mundo (ad mundum) mercedis mali rursùs non venit.  Et non scii (inscii) cum eo (ad eum) non perveniunt.  Conforme huic mantr (libri) Beid est: 
10. But those who have sought the Self by penance, abstinence, faith, and knowledge,    gain by the Northern path Aditya, the sun.  This is the home of the spirits,  the immortal,  free from danger,  the highest.  From thence they do not return,  for it is the end.  Thus says the Sloka: 
    athottareṇāyanena prajāpateḥ aṃśaṃ prāṇam attāram ādityam abhijayante; kena? tapasendriyajayena viśeṣato brahmacarye śraddhayā vidyayā ca prajāpatyātmaviṣayā ātmānaṃ prāṇaṃ sūryaṃ jagatas tasthuṣaś cānviṣyāham asmīti viditvādityam abhijayante ’bhiprāpnuvanti |  etadāyatanaṃ sarvaprāṇānāṃ sāmānyam āyatanam āśrayam  etad amṛtam avināśi |  abhayam ata eva bhayavajitaṃ na candravat kṣayavṛddhibhayavat |  etat parāyaṇaṃ parā gatiḥ vidyāvatāṃ karmiṇāṃ ca jñānavatām |  etasmān na punar āvartante yathetare kevalakarmiṇā iti |  yasmād eṣo ’viduṣāṃ nirodhaḥ | ādityādi niruddhā avidvāṃso naite saṃvatsaram ādityam ātmānaṃ prāṇam abhiprāpnuvanti | sa hi saṃvatsaraḥ kālātmāviduṣāṃ nirodhaḥ |  tat tatrāsminn artha eṣa śloko mantraḥ | 
pañcapādaṃ pitaraṃ    dvādaśākṛtiṃ  diva āhuḥ pare ardhe purīṣiṇam |  atheme anya upare vicakṣaṇaṃ  saptacakre ṣaḍara āhur arpitam iti ||   
همين آفتاب كه بصورت سال است پنج پا دارد  اگرچه سال شش فصل است كه هر فصل دو ماه باشد اما چون چهار ماه سارما را يكى فصل قرار داده اند از اينجهت پنج باشد  و دوازده حصّه دارد كه دوازده ماه است  و در شش ماه سير جنوبى آب ميريزد يعنى در سه ماه سبب نزول باران ميشود و در سه شبنم ميپاشد  و در شش ماه سير شمالى آفتاب را بچچهن ميگويند يعنى داناند همه    پس هركه در اين شش ماه ميميرد داننده همه ميشود واين تمام سير شش ماه آفتاب بجنوب يكى شب فرشتها است و سير شش ماه آفتاب بشمال يكى روز فرشتها است 
ipse hic sol, qui cum figurâ anni est, quinque (5) pedes habet.  Etsi annus sex (6) fessl (tempestatum est); quòd, quodque fessli duorum mensium est: attamen, quoniam quatuor menses frigoris 2 unum fessl fixum dederunt (assignârunt); ex hoc respectu (idcircò) quinque (5) (pedes) sunt.  Et duodecim (12) partes habet, quòd duodecim (12) menses sit.  et in sex mensibus iternis meriodinalis aquam affundit; id est, in tribus (3) mensibus causa descensûs pluviæ fit, et in tribus (3) mensis mentis rorem spargit.  Et in sex mensibus itineris septentrionalis solem batschehin dicunt; id est, scientem omne.    Proindè, quisquis in his sex mensibus moritur, sciens omne fit.
Et hoc integrum iter sex mensium solis cum meridie (ad meridem), una nox τῷν Fereschtehha est: et iter sex mensium solis cum septentrione (ad septentrionem), unus dies τῷν Fereschtehha est 3 . (p. 133) 
11. Some call him the father with five feet (the five seasons),    and with twelve shapes (the twelve months),  the giver of rain in the highest half of heaven;  others again say that the sage is placed in the lower half,  in the chariot with seven wheels and six spokes.   
pañcapādaṃ pañcartavaḥ pādā ivāsya saṃvatsarātmana ādityasya tair asau pādair iva rtubhir āvartate | hemantaśiśirāv ekīkṛtyeyaṃ kalpanā | pitaraṃ sarvasya janayitṛtvāt pitṛtvaṃ tasya |    taṃ dvādaśākṛtiṃ dvādaśamāsā ākṛtayo ’vayavā ākaraṇaṃ vākyavikaraṇam asya dvādaśamāsais taṃ dvādaśākṛtiṃ  divo dyulokāt para ūrdhve ’dhe sthāne tṛtīyāsyāṃ divīty arthaḥ purīṣiṇaṃ purīṣavantam udakavantam āhuḥ kālavidaḥ |    atha tam evānya ima u pare kālavido vicakṣaṇaṃ nipuṇaṃ sarvajñaṃ saptacakre saptahayarūpeṇa cakre satataṃ gatim ati kālātmani ṣaḍare ṣaḍṛtum aty āhuḥ sarvam idaṃ jagat kathayanti arpitam arā iva ratha nābhau niviṣṭamiti / yadi pañcapādo dvādaśākṛtir yadi vā saptacakraḥ ṣaḍaraḥ sarvathāpi saṃvatsaraḥ kālātmā prajāpatiḥ candrādityalakṣaṇo ’pi jagataḥ kāraṇam ||11||  yasminn idaṃ śritaṃ viśvaṃ sa eva prajāpatiḥ saṃvatsarākhyaḥ svāvayave māse kṛtsnaḥ parisamāpyate | 
māso vai prajāpatiḥ |    tasya kṛṣṇapakṣa eva rayiḥ  śuklaḥ prāṇaḥ |  tasmād eta ṛṣayaḥ śukla iṣṭaṃ kurvanti  itara itarasmin || 
و ماه هم پرجاپت است  چه از او شب و روز عالم ارواح ظاهر ميشود  پانزده روز ازدياد نور ماه شب عالم ارواح است چه در ايام ازدياد نور ماه رو بعالم اجسام دارد  و پانزده روز نقصان نور ماه روز عالم ارواح است چه در ايام نقصان نور ماه رو بعالم ارواح دارد    و از همين جهت در پانزده روزى كه نور ماه در نقصان است و رو بعالم ارواح دارد مقرّر شده است كه خيراتى كه براى ارواح گذشتگان ميكنند در آن ايام ميكرده باشد 
Et luna etiam Pradjapat est:  quid? (nam) ex eâ nox et dies mundi animarum apparens fit (cognoscitur).  Quindecim (15) dies augminis lucis lunæ, nox mundi animarum est: quid? (nam) in diebus augminis lucis lunæ, vultum cum (in) mundo corporum habet.  Et quindecim (15) dies defectûs (diminutionis) lucis lunæ, dies mundi animarum est: quid? (nam) in diebus defectûs lucis lunæ, vultum cum (in) mundo animarum habet 4   Ex hoc respectu (idcircò) in quindecim (15) diebus, quòd lux lunæ in defectu est, et vultum cum (in) mundo animarum habet, statutum factum est, quòd opera benevolentiæ (doma, largitiones, etc.), quæ propter animas præteritorium (mortuorum) faciunt, in illis diebus facta fuit. 
12. The month is Pragapati;    its dark half is matter,  its bright half spirit.  Therefore some Rishis perform sacrifice in the bright half,  others in the other half. 
māso vai prajāpatir yathoktalakṣaṇa eva mithunātmakaḥ |    tasya māsātmanaḥ prajāpater eko bhāgaḥ kṛṣṇapakṣo rayir annaṃ candramāḥ | aparo bhāgaḥ śuklapakṣo rayir annaṃ candramāḥ |  aparo bhāgaḥ śuklapakṣaḥ prāṇa ādityo ’ttāgniḥ yasmāc chuklapakṣātmānaṃ prāṇaṃ sarvam eva paśyanti tasmāt prāṇadarśina eta ṛṣayaḥ kṛṣṇapakṣas tair na dṛśyate yasmāt | itare tu prāṇaṃ na paśyantīty adarśanalakṣaṇaṃ kṛṣṇātmānam eva paśyanti |    itarasmin kṛṣṇapakṣa eva kurvanti śukle kurvanto ’pi ||12|| 
ahorātro vai prajāpatiḥ |  tasyāhar eva prāṇo  rātrir eva rayiḥ |  prāṇaṃ vā ete praskandanti ye divā ratyā saṃyujyante |  brahmacaryam eva tad yad rātrau ratyā saṃyujyante || 
و همين شب و روز هم پرجاپات است  و روز که خورنده است پران است  و شب غذا است  هر كه در روز بزن خود صحبت دارد پران خود را خشك ميكند  و هر كه شب با زن خود صحبت دارد گويا با زن صحبت نداشته است و هيچ چیز از او كم نشده است و صحبت شب بسيار فائده دارد 
Et ipsum hoc τὸ nox et dies, etiam Pradjapat est.  Dies, quòd edens est, pran est:  et nox alimentum est.  5 Quisquis, in die, cum uxore suà commercium habet, dixeris, pran suum sicum (exhaustum) facit.  Et quisquis, nocte, cum uxore suà commercium habet, dixeris, cum uxore [suâ] commercium non habuerit; et ulla res ex eo minor non facit (nihil roboris, substantiæ perdidit): et commercium noctis multùm utilitatis habet. 
13. Day and Night are Pragapati;  its day is spirit,  its night matter.  Those who unite in love by day waste their spirit,  but to unite in love by night is right. 
so ’pi māsātmā prajāpatiḥ svāvayave ’horātre parisamāpyate | ahorātro vai prajāpatiḥ pūrvavat |    tasyāpy ahar eva prāṇo ’ttāgnī rātrir eva rayiḥ pūrvavat |  prāṇam aharātmānaṃ vā ete praskandanti nirgamayanti śoṣayanti vā svātmano vicchidyāpanayanti ke? ye divāhani ratyā ratikāraṇabhūtayā saha striyā saṃyujyante mithunaṃ maithunam ācaranti mūḍhāḥ | yata evaṃ tasmāt tan na kartavyam iti pratiṣedhaḥ prāsaṃṅgikaḥ |  yad rātrau saṃyujyante ratyā ṛtau brahmacaryam eva tad iti praśastatvād ṛtau bhāryāgamanaṃ kartavyam ity ayam api prāsaṅgiko vidhiḥ / 
annaṃ vai prajāpatis  tato ha vai tadretaḥ |  tasmād imāḥ prajāḥ prajāyanta iti || 
همين غذا هم پرجاپات است  چه نطفه از او پيدا ميشود  و از نطفه همه اولاد پيدا میشود 
Ipsum hoc alimentum (nox) etiam Pradjapat est:  quid? (nam) sperma (semen genitale) ex eo productum fit:  et ex spermate (semine genitali) omnes nati (posteri) producti fiunt. 
14. Food is Pragapati.  Hence proceeds seed,  and from it these creatures are born. 
prakṛtaṃ tūcyate - so ’horātrātmakaḥ prajāpatir vīhiyavād yann ātmanā vyavasthitaḥ ||13||
evaṃ krameṇa pariṇamya tat - 
   
tad ye ha vai tatprajāpativrataṃ caranti |  te mithunam utpādayante |  teṣām evaiṣa brahmalokaḥ |  yeṣāṃ tapo brahmacaryaṃ |                    yeṣu satyaṃ pratiṣṭhitam ||             
وكسى كه شب صحبت با زن ميدارد و روز صحبت نمى دارد نطفه خود را ضايع نمى كند  چه از صحبتى كه شب داشته شود از آن نطفه پسر و دختر پيدا ميشود  و كسى كه شب با زن صحبت ميدارد بعالم ماه كه كه خوبى است ميرسد  و كسى كه بعد از چهارم روز كه مدّت پاکى از حيض است يا شانزده روز كه ايام صورت بستن نطفه است در رحم در ماهى يكبار پيش زن برود اين عمل داخل برههم چرج است يعنى داخل عبادة و رياضت است چه او از براى لذات اين كار نمى كند بلكه بحكم خدا بقصد پيدا كاردن فرزند اين كار ميكند  و اگر در اين ايام در ماهى يكبار نرود برهم هتيا كرده باشد يعنى خون براهمنى ريخته باشد و از نرفتن چون فرزند نمى شود گويا خون آدم كرده است  و در جاى ديگر بيد مذكور است كه شب ششم ابتداى حيصن و شب هشتم و شب دهم و شب دوازدهم و شب چهاردهم و شب شانزدهم كه شبهاى جفت است اگر پيش نن برود پسر بهم ميرسد  و شب پنچم كه شب اول پاكى حيض است و شب هفتم و نهم و يازدهم و سيزدهم و پانزدهم اگر بزن صحبت دارد دختر متولد ميشود  و مقرّر است كه در اين ايام در شبهائی كه پسر متولد ميشود بايد كه زن از غذاى معتاد چيزى كم بخورد كه از كم خوردن غذا نطفه زن كم ميشود و نطفه مرد كه زياده باشد پسر متولد ميگردد  و اگر در شبهائی كه مقرّر است كه پسر شود و زن چيز بسيار خورده باشد چون نطفه زن زياده از نطفه مرد جمع ميشود آن پسر صورت و سيرت زنانه داشته باشد  و اگر در شبهائی كه پيدائش دختر در آن مقرّر است و نطفه مرد زياده باشد از نطفه زن دخترى پيدا شود كه صورت و سيرت مردانه داشته باشد  و اگر هر دو نطفه در شبهاى طاق كه مقرر است دختر شود با شبهاى جفت كه مقرر است پسر شود برابر باشد فرزند هيز و مخنث شود  اگر در شبهاى جفت است مخنّث مردنما شود و اگر در شبهاى طاق است مخنث زن نما شود  و اگر زن در ايامى كه شبهاى جفت براى پسر شدن مقرر است و شبهاى طاق براى دختر شدن مقرر گشته بی آنكه شوهر باو صحبت دارد در خواب ببيند كه با شوهر خود صحبهت داشته است و انزال شده است اگر احيانا زن را شكم بماند و بزايد پارچه گوشت بيجانى پيدا شود و اگر نزايد در شكم ميماند و شكم او بلند ميـشود تا آن پرجه گوشت از شكم آن زن بدر نيآيد فرزند ديگر نزايد  و كسى كه در ماهى يكبار برو شي كه مقرر شده است با زن خود صحبت بدارد كه كه آن رياضت و برهمچرج است او حميشه در همه كارها را ستى پيشه كند  بغير از پنج جا اگر درآن پنج جا دروغ هم بكويد گو راست گفته است  يكى براى سعى كد خدائى اگر دروغ هم بگويد گو بيا راست گفته است  دوم براى خلاص كردن كسى از كشتن كه او بناحق كشته ميشده باشد اگر دروغ بگويد جايز است  سيوم در جائى كه مال كسى بناحق بغارت ميرفته باشد براى نگاه داشتن مال او اگر بگويد كه اين مال مان است اين چنين دروغ گفتن جايز است  چهارم در وقت صحبت داشتين با زن حود اگر دروغى براى خوشى خاطر او بگويد چايز است  ̇نجم اگر براى تعريف مرشد يا خلاص براحمن يا ماده گاو دروغى بگويد جايز است 
Et quispiam qui nocte cum uxore (suâ) commercium habet, et die commercium non habet, sperma (sperma genitale) suum perditum non facit:  quid? (nam) è commercio quod nocte (p. 134) habitum fiat, ex spermate (semine genitali) filius et filia productum fiat.  Et quispiam, qui nocte cum uxore [suâ] commercium habet, cum mundo (ad mundum) lunæ, quòd mundus boni (operis) est pervenit.  Et quispiam, qui post quartum diem, quòd tempus munditieti é mensibus est, usquè sextum decimum (16), quòd dies (tempus) τοῦ figuram ligare (formam sumere) sperma (semen genitale) est, in vulvà, quâque lunatione (quoque mense), unà vice antè uxorem vadit; hoc opus intrans (in τὸν Brahmtschradj est; id est, intrans (in) cultum Dei et mortificationem (pietas in Deum et veræ mortificationis pars) est. Quid? (nam) is propter voluptatem hanc actionem non facit: quin imò, cum mandato Dei, cum propositio τοῦ productum facere filium, illam actionem facit 6   Et si, in his diebus, unâ vice, in lunatione (mense) non vadit, Brahm hita factum fuerit; id est, sanguis τοῦ Brahmni fusus fiat: et ex non ire, quandò quidem filius non fit, dixeris; sanguinem hominis fecit (fudit).  Et in loco alio (libri) Beid memoratum est, quòd, nocte sextà (6), quæ (ab) initio mensium est, nocte octavâ (8), et nocte decimâ, et nocte duodecimâ (12) et nocte quartâ decimâ (14), et nocte sextâ decimâ, quod noctes pares est, si antè uxorem (homo) vadit, filius simul provenit.  Et nocte quintâ (5), quòd nox prima munditei (à) mensibus est, et nocte septimâ (7), et nonâ (9), et undecimâ (11), et tertià decimâ (13), et quinta decimâ (15), si cum uxore commercium habet, filia genita fit.  Et statum est, quòd in is diebus, in noctibus, quòd filius (p. 135) genitus fit, oportet quòd uxor ex alimento solito aliquid minùs comedat, quòd, è τῷ minùs edere alimentum, sperma (semen genitale) mulieris minùs fiat, et sperma (sperma genitale) hominis, quòd auctum fiat, filius genitus efficiatur.  Si in noctibus, quòd fixum est quòd (in illis) filius sit, et mulier aliquid multùm comederit, quandoquidem sperma (semen genitale) mulieris ampliùs (abundantiùs) à spermate (semine genitali) hominis (in) copolatione fit, illum filium figurâ et indole femineâ facit provenire.  Et si in noctibus, quòd productio filiæ in illis fixa est, et sperma (semen genitale) hominis abundantius sit à spermate (semine genitali) mulieris, filia priducta fit, quæ figuram et indolem virilem habuerit.  Et si ambo spermata (semina genitalia), in noctubus imparibus, quòd fixum est (in illis) filia fiat, vel noctibus paribus, quòd fixum est (in illis) filius fiat, æquale sit (æqualia sint), natus impotens et hermaphrodytus fit.  Si in noctibus paribus est, hermaphrodytus homo apparens; et si in noctibus imparibus est, hermaphrodytus femina apparens, fit.  Et si mulier, in diebus, quòd noctes pares propter filium fieri fixum factum, et noctes impares propter filiam fieri fixum redditum, sine illo quòd maritus cum eâ commercium habeat, in somno vidit, quòd cum marito suo commercium habuerit, et emisso (seminis) facta est; si quandòque mulieri venter manet, et generat, frustum carnis, sine animâ productum fit; et si non generat, in ventre manet, et venter ejus altus fit (tumidus fit).
Quoad illud frustum carnis è ventre illius mulieris non exit natum ampliùs non generat. (p. 136) 
Quispiam qui, in lunatione (mense), unâ vice cum ratione (juxtà) quòd fixum factum, cum uxore suâ commercium habet; quòd illud mortificatio et Brahmtscheradj est; et is semper in actionibus rectitudinem professionem (vitæ rationem) facit,  secùs ac (nisi in) quinque (5) locis; si in illis quinque (5) locis mendacium etiam dicit, dixeris: recte (verè) locutus est (idem est, ac si veritatem dixisset).  7 Unus (ex illis quinque locis) propter matrimonium, quòd, si mendacium dicit, quòd (illo) aliquis conjugatus fiat; permissum est (licitum, transiens).  Et secundus, propter τὸ liberatum facere à τῷ occidere (illum), quòd is cum non veritate (injustè) occisus sit (foret); si mendacium dicit, permissum est.  Tertius: in loco, quòd opes alicujus (illic sunt), cum non veritate (sine justâ causâ) cum direptione (ut illas diriperet quisquam) iverit; propter τὸ custoditas habere opes ejus, si (homo) dicit, quòd hæ opes meæ est (sunt) hujusmodi mendacium dicere permissum est.  Quartus: in tempore τὸ commercium habere cum uxore, si aliquid mendacii propter consolatium (voluptatem) cordis ejus dicit, permissum est.  Quintus (5): si propter elogium vel liberationem (unius) Brahman, vel feminæ bovis (vaccæ), mendacium dicit, permissum est. (p. 137) 
15. Those therefore who observe this rule of Pragapati (as laid down in #13),  produce a pair,  and to them belongs this Brahma-world here.  But those in whom dwell penance, abstinence,                    and truth,             
annaṃ vai prajāpatiḥ | katham? tatas tasmādd ha vai reto nṛbījaṃ tatprajākaraṇaṃ tasmād yoṣiti siktād imā manuṣyādilakṣaṇāḥ prajāḥ prajāyante | yat pṛṣṭaṃ kuto ha vai prajāḥ prajāyanta iti | tad evaṃ candrādityamithunādikrameṇāhorātrān tenānnās ṛgretoddhāreṇemāḥ prajāḥ prajāyanta iti nirṇītam ||14||  tat tatraivaṃ sati ye gṛhasthāḥ - ha vai iti prasiddhasmaraṇārthau nipātau – tat prajāpater vrataṃ prajāpativratam ṛtau bhāryāgamanaṃ caranti kurvanti teṣāṃ dṛṣṭaphalam idam |  kim? te mithunaṃ putraṃ duhitaraṃ cotpādayante adṛṣṭaṃ ca phalam iṣṭāpūrtadattakāriṇāṃ teṣām eva eṣa yaś cāndramaso brahmalokaḥ pitṛyāṇalakṣaṇo                      yeṣāṃ tapaḥ snātakavratādīni, brahmacaryam, yeṣu ca satyam anṛtavarjanaṃ pratiṣṭhitam avyabhicāritayā vartate nityam eva ||15||           
teṣām asau virajo brahmaloko na yeṣu jihvam anṛtaṃ na māyā ceti ||     
و كسى كه هميشه راستى پيشه دارد و كنج باز و منافق نيست و شياد و مرائى و خود نما نيست او را آن برهم لوكى پكى و منزّه كه مقام رستگارى است ميسّر شود  و براى يافتن نتيجه عمل بد بعالمهاى بد كه دوزخ است باز نمى آيد  برهمن تمام شد 
Quispiam, quòd semper rectitudo vitæ ratio (ejus) est, et tortuosum ludens, et impius non est, et malo alieno gaudens, et hypochrita, et seipsum monstrans (superbus) non sit, ei ille Brahm lok purus et immunis (ab omni), quòd [locus] liberationis (beatitudinis) est, facilis (acquisitu) fit:  et propter τὸ accipere mercedem operum malorum, in mundos malos, quòd douzakh est, denuò non venit.  Brahmen absolutum est. 
16. To them belongs that pure Brahma-world, to them, namely, in whom there is nothing crooked, nothing false, and no guile.’  No Sanskrit  No Sanskrit 
yas tu punar ādityopalakṣita uttarāyaṇaḥ prāṇātmabhāvo virajaḥ śuddho na candrabrahmalokavad rajasvalo vṛddhikṣayādiyukto ’sau teṣāṃ keṣām ity ucyate -  yathā gṛhasthānām ekaviruddhasaṃvyavahāraprayojanavattvāj jihraṃ kauṭilyaṃ vakrabhāvo ’vaśyaṃbhāvi tathā na yeṣu jihram | yathā ca gṛhasthānāṃ krīḍānarmādinimittam anṛtam avarjanīyaṃ tathā na yeṣu tat | tathā māyā gṛhasthānām iva na yeṣu vidyate | māyā nāma bahir anyathātmānaṃ prakāśyany athaiva kāryaṃ karoti sā māyā mithyācārarūpā | māyety evam ādayo doṣā yeṣv adhikāriṣu brahmacārivānaprasthabhikṣuṣu nimittābhāvān na vidyante tatsādhanānurūpeṇaiva teṣām asau virajo brahmaloka ity eṣā jñānayuktakarmavatāṃ gatiḥ | pūrvoktas tu brahmalokaḥ kevalakarmiṇāṃ candralakṣaṇa iti ||16||  iti prathama praśnaḥ 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login