You are here: BP HOME > SP > Praśnopaniṣat > fulltext
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
tān ha sa ṛṣir uvāca |  bhūya eva tapasā brahmacaryeṇa śraddhayā saṃvatsaraṃ saṃvatsyatha |  yathākāmaṃ praśnān pṛcchata |  yadi vijñāsyāmaḥ sarvaṃ ha vo vakṣyāma iti || 
آن ركهيشر بزرگ به آنها گفت كه  اگر شما سلوك و رياضت بكنيد و ترك جميع لذات بكنيد و باعتقاد پيش من يكسال باشيد  آنچه خواهيد پرسيد  هرچه ميدانم جواب همه را بشما خواهم گفت 
Ille rek’heschir magnus cum illis dixit, quòd;  si vos selouk et mortificationem agatis, et derelictionem omnium voluptatem faciatis, et cum fiduciâ (fide) unum annum antè me sitis,  illud quod estis petituri,  quidquid scio responsum (petito) (p. 129) omni cum vobis sum dicturus (quidquid sciam responsum dabo).
Illi omnes, approbatione ut monstrârunt (consentientes), nocte et die in obedientiâ mandato illius rek’heschir celebris fuerunt. 
2. That Rishi said to them:  “Stay here a year longer, with penance, abstinence, and faith;  then you may ask questions according to your pleasure,  and if we know them, we shall tell you all.” 
tān evam upagatān ha sa kila ṛṣir uvāca  bhūyaḥ punar eva yady api yūyaṃ pūrvaṃ tapasmina eva tapasendriyasaṃyamena tathāpīha viśeṣato brahmacaryeṇa śraddhayā cāstikyabuddhyādaravantaḥ saṃvatsaraṃ kālaṃ saṃvatsyatha samyagguruśuśrūṣāparāḥ santo vatsyatha /  tato yathākāmaṃ yo yasya kāmas tam anatikramya yathākāmaṃ yad viṣaye yasya jijñāsā tad viṣayān praśnān pṛcchata yadi tad yuṣmat pṛṣṭama vijñāsyāmaḥ - anuddhatatvapradarśanārtho yadi śabdo nājñānasaṃśayārthaḥ praśnanirṇayād avasīyate - sarvaṃ ha vo vaḥ pṛṣṭaṃ vakṣyāma iti ||2|| 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login