You are here: BP HOME > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
catvāra ime kāśyapa bodhisatvasya mahānidānapratilaṃbhāḥ katame catvāraḥ yad uta buddhotpādārāgaṇatā . ṣaṭpāramitāśravaṇaḥ apratihatacittasya dharmabhāṇakadarśanaṃ · apramattasyāraṇyavāsābhirataḥ ime kāśyapa catvāro bodhisatvasya mahānidhānapratilaṃbhā · tatredam ucyate · 16
buddhānām ārāgaṇa sarvajātiṣu śravaś ca ṣaṇṇāṃ api pāramīṇāṃ ·
prasannacitto ’pi ca dharmabhāṇakaṃ saṃpaśyate ’gaurava jātu nityam
sadāpramattasya cāraṇyavāso tatreva so bhoti ratiḥ sadāsya ·
catvāra dharmā sugatena proktā mahānidhānāni jinātmajānām 2 
菩薩有四珍寶。何謂為四。一者見佛已悉供養無二意。二者六波羅蜜法悉聞。三者常淨心向師。四者止於愛欲。常止空閑處。是為四。 
復次迦葉。菩薩摩訶薩有四大藏。云何為四。一者值佛出現於世。二者聞說六度無極。三者見法師心中無礙。四者不放逸樂住山林。是謂迦葉。菩薩有四大藏。 
復次迦葉。菩薩有四大藏。何謂為四。若有菩薩值遇諸佛。能聞六波羅蜜及其義解。以無礙心視說法者。樂遠離行心無懈怠。迦葉。是為菩薩有四大藏。 
佛告迦葉波。有四種法。為菩薩大藏。迦葉白言。云何四法。一者於諸佛所恭敬供養。二者恒行六度大波羅蜜多。三者尊重法師心不退動。四者樂居林野心無雜亂。迦葉。如是四法。為菩薩大藏。我今於此。重說頌曰。
於彼諸佛所 供養一切佛
大乘六度中 所行波羅蜜
尊重說法師 承事心無退
常居林野中 清淨無雜亂
此四善逝說 佛子大法藏 
’od srung bzhi po ’di dag ni byang chub sems dpa’i gter chen po rnyed pa ste | bzhi gang zhe na | ’di lta ste | sangs rgyas ’byung ba mnyes par byed pa dang | pha rol du phyin pa drug nyan pa dang | chos smra ba la khong khro ba med pa’i sems kyis lta ba dang | bag yod par dgon pa la gnas par mngon par dga’ ba ste | ’od srung bzhi po de dag ni byang chub sems dpa’i gter chen po rnyed pa’o || de la ’di skad ces bya ste
| tshe rabs kun tu sangs rgyas mnyes par byed || pha rol phyin pa drug po rnams kyang nyan |
| chos smra ba la sems ni rab tu dang || mthong na rtag tu gsus pa skyed par byed |
| rtag tu bag yod gyur nas dgon par gnas || de ni de nyid la yang rtag tu dga’ |
| bzhi po ’di dag rgyal ba’i sras rnams kyi || gter chen yin par bde bar gshegs pas gsungs || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login