You are here: BP HOME > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
cittaṃ hi kāśyapa na bahirdhā nobhayāyo-m-antarāle upalabhyate · cittaṃ hi kāśyapa arūpyanidarśanam apratigham anābhāsam avijñaptikam apratiṣṭhitam aniketa : cittaṃ hi kāśyapa sarvabuddhair na dṛṣṭaṃ na paśyaṃti na paśyiṣyanti na drrakṣyanti yat sarvabuddhair na dṛṣṭaṃ na paśyaṃti na drakṣyaṃti kīdṛśas tasya pracāro draṣṭavyaṃ nānyatra vitathaviparyāsapatitāyā saṃtatyā dharmāḥ pravartaṃte 3 cittaṃ hi kāśyapa māyāsadṛśaṃm abhūtaṃ vikalpya vividhopapattiṃ parigṛhṇāti 4 cittaṃ hi kāśyapa vāyusadṛśaṃ dūraṃgamam agrrāhyam apracāra 5 cittaṃ hi kāśyapa nadīsrotasadṛśaṃm anavasthitam utpannaṃ bhagnavilīna 6 cittaṃ hi kāśyapa pradīpārciḥsadṛśaṃ hetupratyayatayā pravartate · jvalati ca 7 
佛語迦葉言。心無色無視無見。佛語迦葉言。諸佛亦不見心者。本無所有無所因也。自作是因緣。自得是死生。心遠至而獨行。心譬如流水上生泡沫須臾而滅。 
如是迦葉。心未來不在內亦不在外。亦不在兩中間。心者非色不可見。亦無對無見無知無住無餘倚。迦葉。心者一切諸佛。不已見不當見不今見。若一切諸佛。不已見不當見不今見者。云何知有所行。但以顛倒想故有諸法行。諸法者如幻化之法。受種種生故。是心如風遠行不可持故。心如流水不可住故。心如燈炎緣相續故。 
是心非內非外亦非中間。是心無色。無形無對。無識無知。無住無處。如是心者。十方三世一切諸佛。不已見不今見不當見。若一切佛過去來今而所不見。云何當有。但以顛倒想故。心生諸法種種差別。是心如幻以憶想分別故。起種種業受種種身。又大迦葉。心去如風。不可捉故。心如流水。生滅不住故。心如燈焰。眾緣有故。 
迦葉。又此心法非在內。非在外。亦非中間。迦葉又此心法離眾色相。無住無著而不可見。迦葉。過去一切佛不見。未來一切佛不見。現在一切佛不見。迦葉白言。若過去未來現在一切佛不見者。云何彼心有種種行相。迦葉。彼心無實從妄想生。譬如幻化。種種得生為虛妄見。迦葉白言。虛妄不實。其喻云何。佛言迦葉。心如浮泡生滅不住。心如風行而不可收。心如燈光因緣和合。 
’od srung sems ni nang na yang med || phyi rol na yang med || gnyi ga med pa la yang mi dmigs so || ’od srung sems ni dpyad du med pa | bstan du med pa | rten ma yin pa | snang ba med pa | rnam par rig pa med pa | gnas pa med pa’o || ’od srung sems ni sangs rgyas thams cad kyis kyang ma gzigs | mi gzigs | gzigs par mi ’gyur ro || log par zhugs pa’i ’du shes las chos rnams ’byung ba ma gtogs par sems ni sangs rgyas thams cad kyis kyang ma gzigs | mi gzigs gzigs par mi ’gyur ba gang yin pa de’i rgyu ba ci ’dra bar blta zhe na | ’od srung sems ni sgyu ma dang mtshungs te | yang dag pa ma yin pa kun brtags pas skye ba rnam pa mang po yongs su ’dzin to || ’od srung sems ni ’bab chu’i rgyun dang mtshungs te | mi gnas pa skyes nas ’jig cing ’jug pa’o || ’od srung sems ni rlung dang mtshungs te | ring du ’gro zhing gzung du med par rgyu ba’o || ’od srung sems ni mar me’i ’od ’phro ba dang mtshungs te || rgyu dang rkyen las ’byung ba’o || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login