You are here: BP HOME > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
tatra kāśyapa katamo bhūtapratipattiḥ śramaṇaḥ yaḥ kāśyapa bhikṣur anarthiko bhavati kāyena ca jīvitenāpi · kaḥ punar vvādo lābhasatkāraśloke · śunyatā ānimittā apraṇihitāś ca dharmāṃ śrrutvā āptamano bhavati · tathatvatāyāṃ pratipaṃno nirvāṇe cāpy anarthikā brahmacaryaṃ carati · kaḥ punar vādas traidhātukābhinandanatayā śunyatādṛṣṭyāpy anarthiko bhavati · kaḥ punar vāda ātmasatvajīvapauṣapudgaladṛṣṭyā · dharmapratisaraṇaś ca bhavati · kleśānāṃ ca adhyātmavimokṣa margati · na bahirdhā dhāvati · atyaṃtapariśuddhaś ca prakṛtyā sarvadharmā asaṃkliṣṭān paśyati · ātmadvīpaś ca bhavaty ananyadvīpaḥ dharmato ’pi tathāgataṃ na samanupaśyati kaḥ punar vāda rūpakāyena · virāgato ’pi dharmaṃ nābhiniviśate kaḥ punar vāda uta vākpathodāharaṇena · asaṃskṛtam api cāryasaṃghaṃ na vikalpayati · kaḥ punar vādo gaṇasaṃnipātataḥ nāpi kasyacid dharmasya prarhāṇāyābhiyukto bhavati na bhāvanā yair na sākṣīkkriyāya · na saṃsāre virohati · na nirvāṇam abhinandati· na mokṣaṃ paryeṣate · na bandhaṃ · prakṛtiparinirvṛtā ca sarvadharmān viditvā na saṃsarati na parinirvāyati · ayam ucyate kāśyapa bhūtapratipattiḥ śramaṇaḥ bhūtapratipattyā śrrāmaṇyā yogaḥ karaṇīyo na nāmahetena bhavitavyo ime kāśyapa catvāra śrramaṇā · 
何等為行不犯真沙門。不惜壽命損身。何況索歸遺供養者。若有比丘守空行。常勸樂追。及悉見諸法淨潔本無瑕穢。自作黠明不從他人持黠明。於佛法亦不著。何況常著色。亦無結者亦無脫者。本無不見泥洹。亦無死生亦無泥洹。是為真沙門。佛語迦葉。至誠沙門常當作是念。當効真沙門。莫効嘩名諛訑沙門也。 
云何為真實沙門。若有沙門不為身命。況復貪財著於名譽。樂聽空無相無願之法。聞則歡喜修行如法。不為涅槃而修梵行。況為三界不作空見。況見我人壽命依法求道。離結解脫不求外道。觀諸法性皆悉究竟清淨無穢。而自照察不由於他。如法者。不見如來況有色身。不見無欲法況有文飾。不想無為況有眾德。不習斷法不學修法。不住生死不樂涅槃。不求解脫亦不求縛。知一切法究竟清淨不生不滅。是謂迦葉真實沙門。是故迦葉。當學真實沙門。莫習名譽沙門。 
復次迦葉。何謂實行沙門。有一沙門。不貪身命。何況利養。聞諸法空無相無願。心達隨順如所說行。不為涅槃而修梵行。何況三界。尚不樂起空無我見。何況我見眾生人見。離依止法而求解脫一切煩惱。見一切諸法本來無垢畢竟清淨。而自依止亦不依他。以正法身尚不見佛。何況形色。以空遠離尚不見法。何況貪著音聲言說。以無為法尚不見僧。何況當見有和合眾。而於諸法無所斷除無所修行。不生生死不著涅槃。知一切法本來寂滅。不見有縛不求解脫。是名實行沙門。如是迦葉。汝等當習實行沙門法。莫為名字所壞。 
迦葉白言。云何名實行沙門。迦葉此一沙門。不為身命而行外事。亦不言論名聞利養。唯行空無相無願。若聞一切法已。正意思惟涅槃實際。恒修梵行不求世報。亦不論量三界喜樂之事。唯見性空不得事法。亦不議論我人眾生壽者及補特伽羅。見正法位離諸虛妄。於解脫道斷諸煩惱。達一切法自性清淨。內外不著。無集無散。於彼法身如來明了通達。無其見取。亦不言論色身離欲。亦不見色相。亦不見三業造作。亦不執凡聖之眾法無所有。斷諸分別自性凝然。不得輪迴不得涅槃。無縛無解無來無去。知一切法寂靜湛然。迦葉。此說名為實行沙門。作相應行非求名聞故。我今於此而說頌曰。 
’od srung de la yang dag par sgrub pa’i dge sbyong gang zhe na | ’od srung gang lus dang srog la yang mi lta ba yin na rnyed pa dang | bkur sti dang | tshigs su bcad pa la lta ci smos | stong pa nyid dang | mtshan ma med pa dang | smon pa med pa’i chos rnams thos nas dga’ zhing de bzhin nyid du zhugs pa yin || mya ngan las ’das pa la yang ’dod pa med par spyad pa spyod na khams gsum pa la mngon par dga’ ba lta ci smos || stong pa nyid du lta ba yang mi ’dod pa yin na | bdag dang sems can dang srog dang skye ba po dang gso ba dang skyes bu dang gang zag tu lta ba lta ci smos || don la rton gyi tshig ’bru la rton pa ma yin || nyon mongs pa rnams las rnam par thar pa nang du chos gyi phyi rol du rgyug pa ma yin || chos thams cad shin tu yongs su dag cig rang bzhin gyis kun nas nyon mongs pa med par mthong bas bdag nyid skyabs yin gyi || gzhan skyabs ma yin | de de bzhin gshegs pa la chos nyid du yang mi lta na gzugs kyi skur lta ci smos | chos la ’dod chags dang bral bar yang mi lta na smra ba’i tshig gi lam nas brjod par lta ci smos | ’phags pa ’dus ma byas pa’i dge ’dun la yang rnam par mi rtog na mang po ’dus par lta ci smos || chos gang spang bar bya ba’i phyir brtson pa ma yin || bsgom par bya ba’i phyir ma yin || mngon sum du bya ba’i phyir ma yin || ’khor bar yang mi skye || mya ngan las ’das pa la yang mngon par dga’ ba ma yi | thar pa yang mi dmigs so || bcing ba yang ma yin la chos thams cad rang bzhin gyis yongs su mya ngan las ’das par rig nas kun tu mi ’khor | yongs su mya ngan las mi ’da’ ba yin te | ’od srung de ni yang dag par sgrub pa’i dge sbyong zhes bya’o || ’od srung yang dag par sgrub pa’i dge sbyong du ’gyur bar brtson par bya’i ming gis gnod par ni mi bya ste | ’od srung dge sbyong ni bzhi po dag go | 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login