You are here: BP HOME > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
subhūtir āha · kasya yuṣme śrrāvakā kasya sakāśād yuṣme vinītā te āhur yena na prāptanābhisaṃbuddhaḥ subhūtir āha · kasya sakāśād yuṣmākaṃ dharmaṃ śrrutaṃ · te āhu yasya na skandhā na dhātavo nāyatanāni 3 subhūtir āha · kathaṃ punar yuṣme dharmaṃ śrrutaṃ · te āhur na bandanāya na mokṣāya · 4 subhūtir āha · kathaṃ yūyaṃ prayuktā te āhu · na yogāya na prayogāya · na prahāṇāya · 5 subhūtir āha kena yūyaṃ vinītāḥ te āhuḥ yasya na kāyapariniṣpattir na cittapracāraṃ · 6 subhūtir āha · kathaṃ yuṣmābhi prayujyamānā vimuktāḥ te āhuḥ nāvidyaprahāṇāya na vidyotpādāya 7 
須菩提復問。誰為卿曹說經者。五百人報言。無五陰無四大無六衰。是為我師。須菩提復問言。師為汝說何等經。五百人復報言。無縛亦無放。須菩提問言。本從何因緣守道乎。五百人報言。亦無守亦無有不守。 
須菩提復問。云何知法。答曰。無縛無解。須菩提復問。諸賢。云何解脫。答曰。無明滅而明生也。 
又問誰為汝師。答言。我師先來不生亦無有滅。又問。汝等從何聞法。答言。無有五陰十二入十八界從是聞法。又問。云何聞法。答言。不為縛故。不為解脫故。又問。汝等習行何法。答言。不為得故。不為斷故。又問。誰調伏汝。答言。身無定相心無所行是調伏我。又問。何行心得解脫。答言。不斷無明不生明故。 
須菩提言。汝等尊者云何聞法。彼苾芻言。無縛無脫。須菩提言。誰化汝等。彼苾芻言。無身無心。須菩提言。汝等云何修行。彼苾芻言。無無明滅亦無無明生。 
smras pa | khyed kyis ji ltar chos thos || smras pa | bcings pa’i phyir yang ma yin thar ba’i phyir yang ma yin no || smras pa | khyod sus btul | smras pa | su la lus med cing sems med pas so || smras pa | khyed ji ltar brtson || smras pa | ma rig pa spang ba’i phyir yang ma yin rig pa bskyed pa’i phyir yang ma yin no || smras pa | khyed ji ltar rnam par grol | smras pa | sbyor ba’i phyir yang ma yin spang ba’i phyir yang ma yin no || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login