You are here: BP HOME > RK: Kāśyapaparivarta > fulltext
RK: Kāśyapaparivarta

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionIntroduction
Click to Expand/Collapse Option§0-10
Click to Expand/Collapse Option§11-20
Click to Expand/Collapse Option§21-30
Click to Expand/Collapse Option§31-40
Click to Expand/Collapse Option§41-50
Click to Expand/Collapse Option§61-70
Click to Expand/Collapse Option§71-80
Click to Expand/Collapse Option§81-90
Click to Expand/Collapse Option§91-100
Click to Expand/Collapse Option§101-110
Click to Expand/Collapse Option§111-120
Click to Expand/Collapse Option§121-130
Click to Expand/Collapse Option§130-20
Click to Expand/Collapse Option§141-150
Click to Expand/Collapse Option§151-160
Click to Expand/Collapse Option§161-166
subhūtir āha · kṣīṇā yuṣmākaṃ kleśāḥ te āhur atyaṃta kṣayatvāt sarvadharmāṇāṃ 13 subhūtir āha · dharṣitā yuṣmābhir māraḥ te āhuḥ skandhamārānupalabdhitvāt* 14 subhūtir āha · paricīrṇo yuṣmābhis tathāgataḥ te āhuḥ na kāyena na cittena 15 subhūtir āha · sthitā yuṣmākaṃ dākṣineyabhūmauḥ te āhuḥ agrrāhataḥ apratigrrāhataḥ 16 subhūtir āha · cchinnā yūyaṃ saṃsāraṃ · te āhuḥ anuccheda aśāśvatatvāt* 17 subhūtir āha · pratipannā yūyaṃ śramaṇaśramaṇabhūmau · tena punar āhuḥ asaṃgāvimuktau · 18 subhūtir āha · kiṃ gāmināyuṣmantaḥ te āhuḥ {r}yad gāminas tathāgatanirmitāḥ 19 
須菩提復問言。卿曹愛欲盡未。五百人復報言。諸緣法本盡。須菩提復問言。卿曹已住羅漢地耶。五百人復報言。亦無所取無所放。須菩提復問言。卿曹死生已斷耶。五百人復報言。本斷亦無所見。須菩提復問言。卿曹住能於忍地耶。五百人復報言。一切已脫著中去。 
須菩提復問。諸賢。結已盡耶。答曰。諸法至竟滅。須菩提復問。諸賢。降伏魔耶。答曰。諸陰不可得。須菩提復問。諸賢。順尊教耶。答曰。無身口意。須菩提復問。諸賢。清淨福田耶。答曰。無受亦無所受。須菩提復問。諸賢。度生死耶。答曰。無常無斷。須菩提復問。諸賢。向福田地耶。答曰。一切諸著悉已解脫。須菩提復問。諸賢。趣何所耶。答曰。隨如來之所化也。 
又問。汝等煩惱盡耶。答言。一切諸法畢竟無盡相故。又問。汝等破魔耶。答言。陰魔不可得故。又問。汝等奉如來耶。答言。不以身心故。又問。汝等住福田耶。答言。無有住故。又問汝等斷於生死往來耶。答言。無常無斷故。又問。汝等隨法行耶。答言。無礙解脫故。又問。汝等究竟當生何所。答言。隨於如來化人所至。 
須菩提言。汝煩惱已盡。彼苾芻言。一切法亦盡。須菩提言。汝等善破魔王。彼苾芻言。蘊身尚不得何有魔王破。須菩提言。汝知師耶。彼苾芻言。非身非口非心。須菩提言。汝得清淨勝地。彼苾芻言。無取無捨。須菩提言。汝出輪迴今到彼岸。彼苾芻言。不到彼岸亦不得輪迴。須菩提言。汝信勝地。彼苾芻言。一切執解脫。須菩提言。汝何所去。彼苾芻言如來去處去。 
smras pa | khyed kyi nyon mongs pa zad dam | smras pa | chos thams cad gtan du zad pa’i phyir ro || smras pa | khyed kyis bdud btul lam | smras pa | phung po’i bdud mi dmigs pa’i phyir ro || smras pa | khyed kyis ston pa la bsnyen bkur byas sam | smras pa | lus kyis kyang ma byas ngag gis kyang ma byas | sems kyis kyang ma byas so || smras pa | khyed kyis sbyin pa’i gnas kyis sbyangs sam | smras pa | ’dzin pa med cing sdug pa med pas so || smras pa | khyed ’khor ba las rgal tam | smras pa | chad pa med cing rtag pa med pa’i phyir ro || smras pa | khyed sbyin pa’i gnas kyi sar zhugs sam || smras pa | ’dzin pa thams cad las rnam par grol ba’i phyir ro || smras pa | tshe dang ldan pa dag gar ’gro || smras pa | de bzhin gshegs pa’i sprul pa gang du bzhud par ro || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login