You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(105) V. Tena samayena buddho bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṃ ugghaṃsenti ūrum pi bāham pi uram pi piṭṭhim pi. 
manussā ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma samaṇā Sakyaputtiyā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ... piṭṭhim pi seyyathāpi mallamuṭṭhikā gāmapoddavā 'ti. 
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā bhikkhū paṭipucchi: 
saccaṃ kira bhikkhave chabbaggiyā bhikkhū ... piṭṭhim pīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
ananucchaviyaṃ bhikkhave ... akaraṇīyaṃ. 
kathañ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṃ ugghaṃsessanti ... piṭṭhim pi. 
n’ etaṃ bhikkhave appasannānaṃ ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave nahāyamānena bhikkhunā rukkhe kāyo ugghaṃsetabbo. 
yo ugghaṃseyya, āpatti dukkaṭassā 'ti. |1| 
Instead of rukkhe read thambhe) ... āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṃ ugghaṃsenti ... āpatti dukkaṭassā 'ti. |2| 
tena kho pana samayena chabbaggiyā bhikkhū aṭṭāne nahāyanti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi gihikāma (106) bhogino 'ti. 
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave --la--. 
saccaṃ bhagavā --la--. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave aṭṭāne nahāyitabbaṃ. 
yo nahāyeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū gandhabbahatthakena nahāyanti ... na bhikkhave gandhabbahatthakena nahāyitabbaṃ. 
yo nahāyeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti ... na bhikkhave kuruvindakasuttiyā nahāyitabbaṃ. 
yo nahāyeyya, āpatti dukkaṭassā 'ti. |3| 
tena kho pana samayena chabbaggiyā bhikkhū vigayha parikammaṃ kārāpenti ... na bhikkhave vigayha parikammaṃ kārāpetabbaṃ. 
yo kārāpeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū mallakena nahāyanti ... na bhikkhave mallakena nahāyitabbaṃ. 
yo nahāyeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti, tassa vinā mallakā na phāsu hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gilānassa akatamallakan ti. |4| 
tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaṃ ugghaṃsetuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ukkāsikan ti. 
tena kho pana samayena bhikkhū piṭṭhiparikammaṃ kātuṃ kukkuccāyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave puthupāṇiyan ti. |5| 
||1|| 
tena kho pana samayena chabbaggiyā bhikkhū vallikaṃ dhārenti, pāmaṅgaṃ dhārenti, kaṇṭhasuttakaṃ dh., kaṭisuttakaṃ dh., ovaṭṭikaṃ dh., kāyuraṃ dh., hatthābharaṇaṃ dh., aṅgulimuddikaṃ dhārenti. 
manussā ujjhāyanti ... bhikkhū āmantesi: 
na bhikkhave vallikā dhāretabbā, na pāmaṅgo dh., na kaṇṭhasuttakaṃ dh., na kaṭisuttakaṃ dh., na ovaṭṭikaṃ dh., na kāyuraṃ dh., na hatthābharaṇaṃ dh., na aṅgulimuddikā dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena (107) chabbaggiyā bhikkhū dīghe kese dhārenti. 
manussā ... na bhikkhave dīghā kesā dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave dumāsikaṃ vā duvaṅgulaṃ vā 'ti. |2| 
tena kho pana samayena chabbaggiyā bhikkhū kocchena kese osaṇhenti, phaṇakena kese osaṇhenti, hatthaphaṇakena kese osaṇhenti, sitthatelakena kese osaṇhenti, udakatelakena kese osaṇhenti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi {gihikāmabhogino 'ti}. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave kocchena kesā osaṇhetabbā --la--, na sitthatelakena kesā osaṇhetabbā, na udakatelakena kesā osaṇhetabbā. 
yo osaṇheyya, āpatti dukkaṭassā 'ti. |3| 
tena kho pana samayena chabbaggiyā bhikkhū ādāse pi udakapatte pi mukhanimittaṃ olokenti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ādāse vā udakapatte vā mukhanimittaṃ oloketabbaṃ. 
yo olokeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo hoti. 
so bhikkhū pucchi: 
kīdiso me āvuso vaṇo 'ti. 
bhikkhū evam āhaṃsu: 
īdiso te āvuso vaṇo 'ti. 
so na saddahati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ābādhapaccayā ādāse vā udakapatte vā mukhanimittaṃ oloketun ti. |4| 
tena kho pana samayena chabbaggiyā bhikkhū mukhaṃ ālimpanti, mukhaṃ ummaddenti, mukhaṃ cuṇṇenti, manosilikāya mukhaṃ lañchenti, aṅgarāgaṃ karonti, mukharāgaṃ karonti, aṅgarāgamukharāgaṃ karonti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave mukhaṃ ālimpitabbaṃ, na mukhaṃ ummadditabbaṃ, na mukhaṃ cuṇṇetabbaṃ, na manosilikāya mukhaṃ lañchetabbaṃ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo. 
yo kareyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ābādhapaccayā mukhaṃ ālimpitun ti. |5| 
tena kho pana samayena Rājagahe giraggasamajjo hoti. 
chabbaggiyā bhikkhū giraggasamajjaṃ dassanāya agamaṃsu. 
manussā ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma samaṇā Sakyaputtiyā naccam pi gītam pi vāditam pi (108) dassanāya āgacchissanti seyyathāpi {gihikāmabhogino 'ti}. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave naccaṃ vā gītaṃ vā vāditaṃ vā dassanāya gantabbaṃ. 
yo gaccheyya, āpatti dukkaṭassā 'ti. |6| 
||2|| 
tena kho pana samayena chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyanti. 
manussā ujjhāyanti khīyanti vipācenti: 
yath’ eva mayaṃ gāyāma evam ev’ ime samaṇā Sakyaputtiyā āyatakena gītassarena dhammaṃ gāyantīti. 
assosuṃ kho bhikkhū tesam manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma chabbaggiyā bhikkhū āyatakena gītassarena dhammaṃ gāyissantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave --la--. 
saccaṃ bhagavā. 
--la-- dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
pañc’ ime bhikkhave ādīnavā āyatakena gītassarena dhammaṃ gāyantassa: 
attanāpi tasmiṃ sare sārajjati, pare pi tasmiṃ sare sārajjanti, gahapatikāpi ujjhāyanti, sarakuttiṃ pi nikāmayamānassa samādhissa bhaṅgo hoti, pacchimā janatā diṭṭhānugatiṃ āpajjati. 
ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṃ gāyantassa. 
na bhikkhave āyatakena gītassarena dhammo gāyitabbo. 
yo gāyeyya, āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave sarabhaññan ti. |2| 
||3|| 
tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiṃ uṇṇiṃ dhārenti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave bāhiralomī uṇṇī dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassā 'ti. 
||4|| 
tena kho pana samayena rañño Māgadhassa Seniyassa Bimbisārassa ārāme ambā phalitā honti raññā ca Māgadhena Seniyena Bimbisārena anuññātaṃ hoti yathāsukhaṃ ayyā ambaṃ paribhuñjantū 'ti. 
chabbaggiyā bhikkhū taruṇañ ñeva ambaṃ pātāpetvā paribhuñjiṃsu. 
rañño ca (109) Māgadhassa Seniyassa Bimbisārassa ambena attho hoti. 
atha kho rājā Māgadho Seniyo Bimbisāro manusse āṇāpesi: 
gacchatha bhaṇe ārāmaṃ gantvā ambaṃ āharathā 'ti. 
evaṃ devā 'ti kho te manussā rañño Māgadhassa Seniyassa Bimbisārassa paṭissutvā ārāmaṃ gantvā ārāmapāle etad avocuṃ: 
devassa bhaṇe ambena attho, ambaṃ dethā 'ti. 
n’ atth’ ayyo ambaṃ, taruṇaṃ yeva ambaṃ pātāpetvā bhikkhū paribhuñjiṃsū 'ti. 
atha kho te manussā rañño Māgadhassa Seniyassa Bimbisārassa etam atthaṃ ārocesuṃ. 
suparibhuttaṃ bhaṇe ayyehi ambaṃ, api ca bhagavatā mattā vaṇṇitā 'ti. 
manussā ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma samaṇā Sakyaputtiyā na mattaṃ jānitvā rañño ambaṃ paribhuñjissantīti. 
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. 
atha kho te bhikkhū bhagavato etam athaṃ ārocesuṃ. 
na bhikkhave ambaṃ paribhuñjitabbaṃ. 
yo paribhuñjeyya, āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena aññatarassa pūgassa saṃghabhattaṃ hoti. 
sūpe ambapesikāyo pakkhittā honti. 
bhikkhū kukkuccāyantā na paṭigaṇhanti. 
paṭigaṇhatha bhikkhave paribhuñjatha. 
anujānāmi bhikkhave ambapesikan ti. 
tena kho pana samayena aññatarassa pūgassa saṃghabhattaṃ hoti. 
te na pariyāpuṇiṃsu pesikaṃ kātuṃ, bhattagge sakaleh’ eva ambehi caranti. 
bhikkhū kukkuccāyantā na paṭigaṇhanti. 
paṭigaṇhatha bhikkhave paribhuñjatha. 
anujānāmi bhikkhave pañcahi samaṇakappehi phalaṃ paribhuñjituṃ aggiparicitaṃ satthaparicitaṃ nakhaparicitaṃ abījaṃ nivattabījañ ñeva pañcamaṃ. 
anujānāmi bhikkhave imehi pañcahi samaṇakappehi phalaṃ paribhuñjitun ti. |2| 
||5|| 
tena kho pana samayena aññataro bhikkhu ahinā daṭṭho kālaṃkato hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
na ha nūna so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phari. 
sace hi so bhikkhave bhikkhu cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya. 
katamāni cattāri ahirājakulāni. 
Virūpakkhaṃ ahirājakulaṃ, Erāpathaṃ ahirājakulaṃ, Chabyāputtaṃ ahirājakulaṃ, Kaṇhāgotamakaṃ (110) ahirājakulaṃ. 
na ha nūna so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phari. 
sace hi so bhikkhave bhikkhu imāni cattāri ahirājakulāni mettena cittena phareyya na hi so bhikkhave bhikkhu ahinā daṭṭho kālaṃ kareyya. 
anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṃ attaguttiyā attarakkhāya attaparittaṃ kātuṃ. 
evañ ca pana bhikkhave kātabbaṃ: 
Virūpakkhehi me mettaṃ, mettaṃ Erāpathehi me, Chabyāputtehi me mettaṃ, mettaṃ Kaṇhāgotamakehi ca, | apādakehi me mettaṃ, mettaṃ dvipādakehi me, catuppadehi me mettaṃ, mettaṃ bahuppadehi me. | mā maṃ apādako hiṃsi, mā maṃ hiṃsi dvipādako, mā maṃ catuppado hiṃsi, mā maṃ hiṃsi bahuppado. | sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu, mā kiñci pāpam āgamā. | appamāṇo buddho appamāṇo dhammo appamāṇo saṃgho, pamāṇavantāni siriṃsapāni ahivicchikā satapadī uṇṇanābhisarabū mūsikā. 
katā me rakkhā katā me parittā, paṭikkamantu bhūtāni, so 'haṃ namo bhagavato namo sattannaṃ sammāsambuddhānan ti. 
anujānāmi bhikkhave lohitaṃ mocetun ti. 
||6|| 
tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito attano aṅgajātaṃ chindi. 
bhagavato etam atthaṃ ārocesuṃ. 
aññamhi so bhikkhave moghapuriso chetabbamhi aññaṃ chindi. 
na bhikkhave attano aṅgajātaṃ chetabbaṃ. 
yo chindeyya, āpatti thullaccayassā 'ti. 
||7|| 
tena kho pana samayena Rājagahakassa seṭṭhissa mahagghassa candanasārassa candanagaṇṭhī uppannā hoti. 
atha kho Rājagahakassa seṭṭhissa etad ahosi: 
yaṃ nūnāhaṃ imāya candanagaṇṭhiyā pattaṃ likhāpeyyaṃ lekhañ ca me paribhogaṃ bhavissati pattañ ca dānaṃ dassāmīti. 
atha kho Rājagahako seṭṭhi tāya candanagaṇṭhiyā pattaṃ likhāpetvā sikkāya pakkhipitvā veḷagge ālaggetvā veḷuparamparāya bandhitvā evam āha: 
yo samaṇo vā brāhmaṇo vā arahā c' eva iddhimā ca dinnaṃ yeva pattaṃ oharatū 'ti. 
atha kho (111) Pūraṇo Kassapo yena Rājagahako seṭṭhi ten’ upasaṃkami, upasaṃkamitvā Rājagahakaṃ {seṭṭhiṃ} etad avoca: 
ahaṃ hi gahapati arahā c’ eva iddhimā ca, dehi me pattan ti. 
sace bhante āyasmā arahā c’ eva iddhimā ca, dinnaṃ yeva pattaṃ oharatū 'ti. 
atha kho Makkhali Gosālo, Ajito Kesakambalī, Pakudho Kaccāyano, Sañjayo Belaṭṭhiputto, nigaṇṭho Nātaputto yena Rājagahako seṭṭhi ten' upasaṃkami ... oharatū 'ti. 
tena kho pana samayena āyasmā ca Mahāmoggallāno āyasmā ca Piṇḍolabhāradvājo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pavisiṃsu. 
atha kho āyasmā Piṇḍolabhāradvājo āyasmantaṃ Mahāmoggallānaṃ etad avoca: 
āyasmā kho Mahāmoggallāno arahā c’ eva iddhimā ca, gacchāvuso Moggallāna etaṃ pattaṃ ohara, tuyh’ eso patto 'ti. 
āyasmā kho Piṇḍolabhāradvājo arahā c’ eva iddhimā ca, gacchāvuso Bhāradvāja etaṃ pattaṃ ohara, tuyh’ eso patto 'ti. 
atha kho āyasmā Piṇḍolabhāradvājo vehāsaṃ abbhuggantvā taṃ pattaṃ gahetvā tikkhattuṃ Rājagahaṃ anupariyāsi. 
tena kho pana samayena Rājagahako seṭṭhi saputtadāro sake nivesane ṭhito hoti pañjaliko namassamāno idh’ eva bhante ayyo Bhāradvājo amhākaṃ nivesane patiṭṭhātū 'ti. 
atha kho āyasmā Piṇḍolabhāradvājo Rājagahakassa seṭṭhissa nivesane patiṭṭhāsi. 
atha kho Rājagahako seṭṭhi āyasmato Piṇḍolabhāradvājassa hatthato pattaṃ gahetvā mahagghassa khādaniyassa pūretvā āyasmato Piṇḍolabhāradvājassa pādāsi. 
atha kho āyasmā Piṇḍolabhāradvājo taṃ pattaṃ gahetvā ārāmaṃ agamāsi. |1| 
assosuṃ kho manussā: 
ayyena kira Piṇḍolabhāradvājena Rājagahakassa seṭṭhissa patto ohārito 'ti, te ca manussā uccāsaddā mahāsaddā āyasmantaṃ Piṇḍolabhāradvājaṃ piṭṭhito-piṭṭhito anubandhiṃsu. 
assosi kho bhagavā uccāsaddaṃ mahāsaddaṃ, sutvāna āyasmantaṃ Ānandaṃ āmantesi: 
kiṃ nu kho so Ānanda uccāsaddo mahāsaddo 'ti. 
āyasmatā bhante Piṇḍolabhāradvājena Rājagahakassa seṭṭhissa patto ohārito, assosuṃ kho bhante manussā ayyena kira ... ohārito 'ti, te ca bhante manussā ... anubaddhā, so eso bhante bhagavā uccāsaddo mahāsaddo 'ti. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyas (112) mantaṃ Piṇḍolabhāradvājaṃ paṭipucchi: 
saccaṃ kira tayā Bhāradvāja Rājagahakassa seṭṭhissa patto ohārito 'ti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
ananucchaviyaṃ Bhāradvāja ananulomikaṃ ... akaraṇīyaṃ. 
kathaṃ hi nāma tvaṃ Bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassessasi. 
seyyathāpi Bhāradvāja mātugāmo chavassa māsakarūpassa kāraṇā kopīnaṃ dasseti evam eva kho tayā Bhāradvāja chavassa dārupattassa kāraṇā gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassitaṃ. 
n’ etaṃ Bhāradvāja appasannānaṃ ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave gihīnaṃ uttarimanussadhammaṃ iddhipāṭihāriyaṃ dassetabbaṃ. 
yo dasseyya, āpatti dukkaṭassa. 
bhindath’ etaṃ bhikkhave dārupattaṃ, sakalikaṃ-sakalikaṃ katvā bhikkhūnaṃ añjanupapisanaṃ detha. 
na ca bhikkhave dārupatto dhāretabbo. 
yo dhāreyya, āpatti dukkaṭassā 'ti. |2| 
||8|| 
tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave sovaṇṇamayo patto dhāretabbo, na rūpiyamayo patto dhāretabbo, na maṇimayo p. dh., na veḷuriyamayo p. dh., na phalikamayo p. dh., na kaṃsamayo p. dh., na kācamayo p. dh., na tipumayo p. dh., na sīsamayo p. dh., na tambalohamayo patto dhāretabbo. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave dve patte ayopattaṃ mattikāpattan ti. |1| 
tena kho pana samayena pattamūlaṃ ghaṃsīyati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pattamaṇḍalan ti. 
tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni pattamaṇḍalāni dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave uccāvacāni pattamaṇḍalāni dhāretabbāni. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave dve pattamaṇḍalāni tipumayaṃ sīsamayan ti. 
bahalāni maṇḍalāni na acchupīyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave likhitun ti. 
valiṃ (113) honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave makaradantakaṃ chinditun ti. 
tena kho pana samayena chabbaggiyā bhikkhū citrāni pattamaṇḍalāni dhārenti rūpakokiṇṇāni bhatikammakatāni, tāni rathikāya pi dassentā āhiṇḍanti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave citrāni {pattamaṇḍalāni} dhāretabbāni rūpakokiṇṇāni bhatikammakatāni. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave pakatimaṇḍalan ti. |2| 
tena kho pana samayena bhikkhū saudakaṃ pattaṃ paṭisāmenti, patto dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave saudako patto paṭisāmetabbo. 
yo paṭisāmeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave otāpetvā pattaṃ paṭisāmetun ti. 
tena kho pana samayena bhikkhū saudakaṃ pattaṃ otāpenti, patto duggandho hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave saudako patto otāpetabbo. 
yo otāpeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave vodakaṃ katvā otāpetvā pattaṃ paṭisāmetun ti. 
tena kho pana samayena bhikkhū uṇhe pattaṃ nidahanti, pattassa vaṇṇo dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave uṇhe patto nidahitabbo. 
yo nidaheyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave muhuttaṃ uṇhe otāpetvā pattaṃ paṭisāmetun ti. |3| 
tena kho pana samayena sambahulā pattā ajjhokāse anādhārā nikkhittā honti. 
vātamaṇḍalikāya āvaṭṭitvā pattā bhijjiṃsu. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pattādhārakan ti. 
tena kho pana samayena bhikkhū miḍhante pattaṃ nikkhipanti, paripatitvā patto bhijjati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave miḍhante patto nikkhipitabbo. 
yo nikkhipeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū paribhaṇḍante pattaṃ nikkhipanti, paripatitvā patto bhijjati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave paribhaṇḍante patto nikkhipitabbo. 
yo nikkhipeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū chamāya pattaṃ nikkujjanti, oṭṭho ghaṃsīyati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tiṇasanthārakan ti. 
tiṇasanthārako upacikāhi khajjati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave colakan ti. 
colakaṃ upacikāhi khajjati. 
(114) bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pattamāḷakan ti. 
pattamāḷakā paripatitvā patto bhijjati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pattakaṇḍolikan ti. 
pattakaṇḍolikāya patto ghaṃsīyati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pattatthavikan ti. 
aṃsavaddhako na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakan ti. |4| 
tena kho pana samayena bhikkhū bhittikhīle pi nāgadantake pi pattaṃ laggenti, paripatitvā patto bhijjati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave patto laggetabbo. 
yo laggeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū mañce pattaṃ nikkhipanti, satisammosā nisīdantā ottharitvā pattaṃ bhindanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave mañce patto nikkhipitabbo. 
yo nikkhipeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū pīṭhe pattaṃ nikkhipanti, satisammosā nisīdantā ottharitvā pattaṃ bhindanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave pīṭhe patto nikkhipitabbo. 
yo nikkhipeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū aṅke pattaṃ nikkhipanti. 
satisammosā vuṭṭhahanti, paripatitvā patto bhijjati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave aṅke patto nikkhipitabbo. 
yo nikkhipeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū chatte pattaṃ nikkhipanti. 
vātamaṇḍalikāya chattaṃ ukkhipīyati, paripatitvā patto bhijjati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave chatte patto nikkhipitabbo. 
yo nikkhipeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū pattahatthā kavāṭaṃ paṇāmenti. 
kavāṭo āvaṭṭitvā patto bhijjati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave pattahatthena kavāṭaṃ paṇāmetabbaṃ. 
yo paṇāmeyya, āpatti dukkaṭassā 'ti. |5| 
||9|| 
tena kho pana samayena bhikkhū tumbakaṭāhe piṇḍāya caranti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi titthiyā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave tumbakaṭāhe piṇḍāya caritabbaṃ. 
yo careyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū (115) ghaṭikaṭāhe piṇḍāya caranti. 
manussā ujjhāyanti ... titthiyā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ghaṭikaṭāhe piṇḍāya caritabbaṃ. 
yo careyya, āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena aññataro bhikkhu sabbapaṃsukūliko hoti, so chavasīsassa pattaṃ dhāreti. 
aññatarā itthi passitvā bhītā vissaram akāsi: 
abbhuṃ me, pisāco vata man ti. 
manussā ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma samaṇā Sakyaputtiyā chavasīsassa pattaṃ dhāressanti seyyathāpi pisācillikā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave chavasīsassa patto dhāretabbo. 
yo dhāreyya, āpatti dukkaṭassa. 
na ca bhikkhave sabbapaṃsukūlikena bhavitabbaṃ. 
yo bhaveyya, āpatti dukkaṭassā 'ti. |2| 
tena kho pana samayena bhikkhū calakāni pi aṭṭhikāni pi ucchiṭṭhodakam pi pattena nīharanti. 
manussā ujjhāyanti khīyanti vipācenti: 
yasmiṃ yev’ ime samaṇā Sakyaputtiyā bhuñjanti so 'va nesaṃ paṭiggaho 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave calakāni vā aṭṭhikāni vā ucchiṭṭhodakaṃ vā pattena nīharitabbaṃ. 
yo nīhareyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave paṭiggahan ti. |3| 
||10|| 
tena kho pana samayena bhikkhū hatthena vipāṭetvā cīvaraṃ sibbenti. 
cīvaraṃ vilomaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave satthakaṃ namatakan ti. 
tena kho pana samayena saṃghassa daṇḍasatthakaṃ uppannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave daṇḍasatthakan ti. 
tena kho pana samayena chabbaggiyā bhikkhū uccāvace satthakadaṇḍe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave uccāvacā satthakadaṇḍā dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayan ti. |1| 
tena kho pana samayena bhikkhū kukkuṭapattena pi veḷupesikāya pi cīvaraṃ sibbenti, cīvaraṃ dussibbitaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave sūcin ti. 
sūciyo kaṇṇakitāyo honti. 
anujānāmi (116) bhikkhave sūcināḷikan ti. 
nāḷikāya pi kaṇṇakitāyo honti. 
anujānāmi bhikkhave kiṇṇena pūretun ti. 
kiṇṇe pi kaṇṇakitāyo honti. 
anujānāmi bhikkhave satthuyā pūretun ti. 
satthuyāpi kaṇṇakitāyo honti. 
anujānāmi bhikkhave saritakan ti. 
saritake pi kaṇṇakitāyo honti. 
anujānāmi bhikkhave madhusitthakena sāretun ti. 
saritakaṃ paribhijjati. 
anujānāmi bhikkhave saritasipāṭikan ti. |2| 
tena kho pana samayena bhikkhū tattha-tattha khīlaṃ nikhanitvā sambandhitvā cīvaraṃ sibbenti. 
cīvaraṃ vikaṇṇaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave kaṭhinaṃ kaṭhinarajjuṃ tattha-tattha obandhitvā cīvaraṃ sibbetun ti. 
visame kaṭhinaṃ pattharanti, kaṭhinaṃ paribhijjati. 
na bhikkhave visame kaṭhinaṃ pattharitabbaṃ. 
yo patthareyya, āpatti dukkaṭassā 'ti. 
chamāya kaṭhinaṃ pattharanti, kaṭhinaṃ paṃsukitaṃ hoti. 
anujānāmi bhikkhave tiṇasanthārakan ti. 
kaṭhinassa anto jīrati. 
anujānāmi bhikkhave anuvātaṃ paribhaṇḍaṃ āropetun ti. 
kaṭhinaṃ na ppahoti. 
anujānāmi bhikkhave daṇḍakaṭhinaṃ pidalakaṃ salākaṃ vinandhanarajjuṃ vinandhanasuttakaṃ vinandhitvā cīvaraṃ sibbetun ti. 
suttantarikāyo visamā honti. 
anujānāmi bhikkhave kaḷimbhakan ti. 
suttā vaṅkā honti. 
anujānāmi bhikkhave moghasuttakan ti. |3| 
tena kho pana samayena bhikkhū adhotehi pādehi kaṭhinaṃ akkamanti, kaṭhinaṃ dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave adhotehi pādehi kaṭhinaṃ akkamitabbaṃ. 
yo akkameyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū allehi pādehi kaṭhinaṃ akkamanti, kaṭhinaṃ dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave allehi pādehi kaṭhinaṃ akkamitabbaṃ. 
yo akkameyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū saupāhanā kaṭhinaṃ akkamanti, kaṭhinaṃ dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave saupāhanena kaṭhinaṃ akkamitabbaṃ. 
yo akkameyya, āpatti dukkaṭassā 'ti. |4| 
tena kho pana samayena bhikkhū cīvaraṃ sibbentā aṅguliyā paṭigaṇhanti, aṅguliyo dukkhā honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave paṭiggahan ti. 
tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. 
ma-(117)nussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave uccāvacā paṭiggahā dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave aṭṭhimayaṃ --la-- saṅkhanābhimayan ti. 
tena kho pana samayena sūciyo pi satthakāpi paṭiggahāpi nassanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave āvesanavitthakan ti. 
āvesanavitthake samākulā honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave paṭiggahathavikan ti. 
aṃsavaddhako na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakan ti. |5| 
tena kho pana samayena bhikkhū abbhokāse cīvaraṃ sibbentā sītena pi uṇhena pi kilamanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave kaṭhinasālaṃ kaṭhinamaṇḍapan ti. 
kaṭhinasālā nīcavatthukā hoti, udakena ottharīyati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave uccavatthukaṃ kātun ti. 
cayo paripatati. 
anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. 
ārohantā vihaññanti. 
anujānāmi bhikkhave tayo sopāne iṭṭhakāsopānaṃ silāsopānaṃ dārusopānan ti. 
ārohantā paripatanti. 
anujānāmi bhikkhave ālambanabāhan ti. 
kaṭhinasālāya tiṇacuṇṇaṃ paripatati. 
anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ, setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvararajjun ti. |6| 
tena kho pana samayena bhikkhū cīvaraṃ sibbetvā tatth’ eva kaṭhinaṃ ujjhitvā pakkamanti, undurehi pi upacikāhi pi khajjati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave kaṭhinaṃ saṃharitun ti. 
kaṭhinaṃ paribhijjati. 
anujānāmi bhikkhave goghaṃsikāya kaṭhinaṃ saṃharitun ti. 
kaṭhinaṃ viveṭhiyati. 
anujānāmi bhikkhave bandhanarajjun ti. 
tena kho pana samayena bhikkhū kuḍḍe pi thambhe pi kaṭhinaṃ ussāpetvā pakkamanti, paripatitvā kaṭhinaṃ bhijjati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhittikhīle vā nāgadante vā laggetun ti. |7| 
||11|| 
atha kho bhagavā Rājagahe yathābhirantaṃ viharitvā yena Vesālī tena cārikaṃ pakkāmi. 
tena kho pana sam-(118)ayena bhikkhū sūcikam pi satthakam pi bhesajjam pi pattena ādāya gacchanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave bhesajjatthavikan ti. 
aṃsavaddhako na hoti. 
anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakan ti. 
tena kho pana samayena aññataro bhikkhu upāhanāyo kāyabandhane bandhitvā gāmaṃ piṇḍāya pāvisi. 
aññataro upāsako taṃ bhikkhuṃ abhivādento upāhanāyo sīsena ghaṭṭesi, so bhikkhu maṅku ahosi. 
atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. 
bhikkhū bhagavato etam atthaṃ ārocesuṃ anujānāmi bhikkhave upāhanatthavikan ti. 
aṃsavaddhako na hoti. 
anujānāmi bhikkhave aṃsavaddhakaṃ bandhanasuttakan ti. 
||12|| 
tena kho pana samayena antarā magge udakaṃ akappiyaṃ hoti, parissāvanaṃ na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave parissāvanan ti. 
colakaṃ na ppahoti. 
anujānāmi bhikkhave kaṭacchuparissāvanan ti. 
colakaṃ na ppahoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave dhammakarakan ti. |1| 
tena kho pana samayena dve bhikkhū Kosalesu janapadesu addhānamaggapaṭipannā honti. 
eko bhikkhu anācāraṃ ācarati, dutiyo bhikkhu taṃ bhikkhuṃ etad avoca: 
mā āvuso evarūpaṃ akāsi, n’ etaṃ kappatīti. 
so tasmiṃ upanandhi. 
atha kho so bhikkhu pipāsāya pīḷito upanandhaṃ bhikkhuṃ etad avoca: 
dehi me āvuso parissāvanaṃ, pāniyaṃ pivissāmīti. 
upanandho bhikkhu na adāsi. 
so bhikkhu pipāsāya pīḷito kālam akāsi. 
atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. 
kim pana tvaṃ āvuso parissāvanaṃ yāciyamāno na adāsīti. 
evam āvuso 'ti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma bhikkhu parissāvanaṃ yāciyamāno na dassatīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi: 
saccaṃ kira tvaṃ bhikkhu parissāvanaṃ yāciyamāno na adāsīti. 
saccaṃ bhagavā. 
vigarahi buddho bhagavā: 
ananucchaviyaṃ te moghapurisa ananulomikaṃ ... akaranīyaṃ. 
kathañ hi nāma tvaṃ moghapurisa parissāvanaṃ yāciyamāno na dassasi. 
n’ etaṃ (119) moghapurisa appasannānaṃ vā pasādāya --la-- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave addhānamaggapaṭipannena bhikkhunā parissāvanaṃ yāciyamānena na dātabbaṃ. 
yo na dadeyya, āpatti dukkaṭassa. 
na ca bhikkhave aparissāvanakena addhānamaggo paṭipajjitabbo. 
yo paṭipajjeyya, āpatti dukkaṭassa. 
sace na hoti parissāvanaṃ vā dhammakarako vā, saṃghāṭikaṇṇo pi adhiṭṭhātabbo iminā parissāvetvā pivissāmīti. |2| 
atha kho bhagavā anupubbena cārikañ caramāno yena Vesālī tad avasari. 
tatra sudaṃ bhagavā Vesāliyaṃ viharati Mahāvane kūṭāgārasālāyaṃ. 
tena kho pana samayena bhikkhū navakammaṃ karonti, parissāvanaṃ na sammati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave daṇḍaparissāvanan ti. 
daṇḍaparissāvanaṃ na sammati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ottharakan ti. 
tena kho pana samayena bhikkhū makasehi ubbāḷhā honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave makasakuṭikan ti. |3| 
||13|| 
tena kho pana samayena Vesāliyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭī adhiṭṭhitā hoti, bhikkhū paṇītāni bhojanāni bhuñjitvā abhisannakāyā honti bahvābādhā. 
atha kho Jīvako Komārabhacco Vesāliṃ agamāsi kenacid eva karaṇīyena. 
addasā kho Jīvako Komārabhacco bhikkhū abhisannakāye bahvābādhe, disvāna yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinno kho Jīvako Komārabhacco bhagavantaṃ etad avoca: 
etarahi bhante bhikkhū abhisannakāyā bahvābādhā, sādhu bhante bhagavā bhikkhūnaṃ caṅkamañ ca jantāgharañ ca anujānātu, evaṃ bhikkhū appābādhā bhavissantīti. 
atha kho bhagavā Jīvakaṃ Komārabhaccaṃ dhammiyā kathāya sandassesi ... sampahaṃsesi. 
atha kho Jīvako Komārabhacco bhagavatā dhammiyā kathāya sandassito ... sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave caṅkamañ ca jantāgharañ cā 'ti. |1| 
tena kho pana samayena bhi-(120)kkhū visame caṅkame caṅkamanti, pādā dukkhā honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave samaṃ kātun ti. 
caṅkamo nīcavatthuko hoti, udakena ottharīyati. 
anujānāmi bhikkhave uccavatthukaṃ ... (=ch.6) ... ālambanabāhan ti. 
tena kho pana samayena bhikkhū caṅkame caṅkamantā paripatanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave caṅkamanavedikan ti. 
tena kho pana samayena bhikkhū ajjhokāse caṅkamantā sītena pi uṇhena pi kilamanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave caṅkamanasālan ti. 
caṅkamanasālāya tiṇacuṇṇaṃ paripatati. 
anujānāmi bhikkhave ogumphetvā ... (=ch.6) ... cīvararajjun ti. |2| 
jantāgharaṃ nīcavatthukaṃ hoti, udakena ottharīyati. 
anujānāmi bhikkhave uccavatthukaṃ ... (=ch.6) ... ālambanabāhan ti. 
jantāgharassa kavāṭaṃ na hoti. 
anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. 
jantāgharassa kuḍḍapādo jīrati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave maṇḍalikaṃ kātun ti. 
jantāgharassa dhūmanettaṃ na hoti. 
anujānāmi bhikkhave dhūmanettan ti. 
tena kho pana samayena bhikkhū khuddake jantāghare majjhe aggiṭṭhānaṃ karonti, upacāro na hoti. 
anujānāmi bhikkhave khuddake jantāghare ekamantaṃ aggiṭṭhānaṃ kātuṃ, mahallake majjhe 'ti. 
jantāghare aggi mukhaṃ ḍahati. 
anujānāmi bhikkhave mukhamattikan ti. 
hatthena mattikaṃ tementi. 
anujānāmi bhikkhave mattikādoṇikan ti. 
mattikā duggandhā hoti. 
anujānāmi bhikkhave vāsetun ti. 
jantāghare aggi kāyaṃ ḍahati. 
anujānāmi bhikkhave udakaṃ atiharitun ti. 
pātiyāpi pattena pi udakaṃ atiharanti. 
anujānāmi bhikkhave udakaṭṭhānaṃ udakasarāvakan ti. 
jantāgharaṃ tiṇacchadanaṃ na sedeti. 
anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātun ti. 
jantāgharaṃ cikkhallaṃ hoti. 
anujānāmi bhikkhave santharituṃ tayo santhāre iṭṭhakāsanthāraṃ silāsanthāraṃ dārusanthāran ti. 
cikkhallaṃ yeva hoti. 
anujānāmi bhikkhave dhovitun ti. 
udakaṃ santiṭṭhati. 
anujānāmi bhikkhave udakaniddhamanan ti. 
tena kho pana samayena bhikkhū jantāghare (121) chamāya nisīdanti gattāni kaṇḍuvanti. 
anujānāmi bhikkhave jantāgharapīṭhan ti. 
tena kho pana samayena jantāgharaṃ aparikkhittaṃ hoti. 
anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. |3| 
koṭṭhako na hoti. 
anujānāmi bhikkhave koṭṭhakan ti. 
koṭṭhako nīcavatthuko hoti, udakena ottharīyati. 
anujānāmi bhikkhave uccavatthukaṃ ... (=ch.6) ... ālambanabāhan ti. 
koṭṭhakassa kavāṭaṃ na hoti. 
anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggalavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. 
koṭṭhake tiṇacuṇṇaṃ paripatati. 
anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kāḷavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikan ti. |4| 
pariveṇaṃ cikkhallaṃ hoti. 
anujānāmi bhikkhave marumbaṃ upakiritun ti. 
na pariyāpuṇanti. 
anujānāmi bhikkhave padasilaṃ nikkhipitun ti. 
udakaṃ santiṭṭhati. 
anujānāmi bhikkhave udakaniddhamanan ti. |5| 
||14|| 
tena kho pana samayena bhikkhū naggā naggaṃ abhivādenti naggā naggaṃ abhivādāpenti naggā naggassa parikammaṃ karonti naggā naggassa parikammaṃ kārāpenti naggā naggassa denti naggā paṭigaṇhanti naggā khādanti naggā bhuñjanti naggā sāyanti naggā pivanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave naggo abhivādetabbo na naggena abhivādetabbaṃ na naggo abhivādāpetabbo na naggena abhivādāpetabbaṃ na naggena naggassa parikammaṃ kātabbaṃ na naggena naggassa parikammaṃ kārāpetabbaṃ na naggena naggassa dātabbaṃ na naggena paṭiggahetabbaṃ na naggena khāditabbaṃ na naggena bhuñjitabbaṃ na naggena sāyitabbaṃ na naggena pātabbaṃ. 
yo piveyya, āpatti dukkaṭassā 'ti. 
||15|| 
tena kho pana samayena bhikkhū jantāghare chamāya cīvaraṃ nikkhipanti, cīvaraṃ paṃsukitaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave cīvaravaṃsaṃ cīvararajjun ti. 
deve vassante cīvaraṃ ovassati. 
anujānāmi (122) bhikkhave jantāgharasālan ti. 
jantāgharasāla nīcavatthukā hoti ... ālambanabāhan ti. 
jantāgharasālāya tiṇacuṇṇaṃ paripatati ... cīvararajjun ti. |1| 
tena kho pana samayena bhikkhū jantāghare pi udake pi parikammaṃ kātuṃ kukkuccāyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tisso paṭicchādiyo jantāgharapaṭicchādiṃ udakapaṭicchādiṃ vatthapaṭicchādin ti. 
tena kho pana samayena jantāghare udakaṃ na hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave udapānan ti. 
udapānassa kūlaṃ lujjati. 
anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. 
udapāno nīcavatthuko hoti ... ālambanabāhan ti. 
tena kho pana samayena bhikkhū vallikāya pi kāyabandhanena pi udakaṃ vāhanti. 
anujānāmi bhikkhave udakavāhanarajjun ti. 
hatthā dukkhā honti. 
anujānāmi bhikkhave tulaṃ karakaṭakaṃ cakkavaṭṭakan ti. 
bhājanā bahuṃ bhijjanti. 
anujānāmi bhikkhave tayo vārake lohavārakaṃ dāruvārakaṃ cammakhaṇḍan ti. 
tena kho pana samayena bhikkhū ajjhokāse udakaṃ vāhantā sītena pi uṇhena pi kilamanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave udapānasālan ti. 
udapānasālāya tiṇacuṇṇaṃ paripatati ... cīvararajjun ti. 
udakapāno apāruto hoti, tiṇacuṇṇehi pi paṃsukehi pi okirīyati. 
anujānāmi bhikkhave apidhānan ti. 
udakabhājanaṃ na saṃvijjati. 
anujānāmi bhikkhave udakadoṇiṃ udakakaṭāhan ti. |2| 
||16|| 
tena kho pana samayena bhikkhū ārāme tahaṃ-tahaṃ nahāyanti, ārāmo cikkhallo hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave candanikan ti. 
candanikā pākatā hoti, bhikkhū hirīyanti nahāyituṃ. 
anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. 
candanikā cikkhallā hoti. 
anujānāmi bhikkhave santharituṃ tayo santhāre iṭṭhakāsanthāraṃ silāsanthāraṃ dārusanthāran ti. 
udakaṃ santiṭṭhati. 
anujānāmi bhikkhave udakaniddhamanan ti. 
tena kho pana samayena bhikkhūnaṃ gattāni sītikatāni honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave udakapuñchaniṃ colakena pi paccuddharitun ti. |1| 
tena kho pana (123) samayena aññataro upāsako saṃghassa atthāya pokkharaṇiṃ kāretukāmo hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave pokkharaṇin ti. 
pokkharaṇiyā kūlaṃ lujjati. 
anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. 
ārohantā vihaññanti. 
anujānāmi bhikkhave tayo sopāne {iṭṭhakāsopānaṃ} silāsopānaṃ dārusopānan ti. 
ārohantā paripatanti. 
anujānāmi bhikkhave ālambanabāhan ti. 
pokkharaṇiyā udakaṃ purāṇaṃ hoti. 
anujānāmi bhikkhave udakāyatikaṃ udakaniddhamanan ti. 
tena kho pana samayena aññataro bhikkhu saṃghassa atthāya nillekhaṃ jantāgharaṃ kattukāmo hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave nillekhaṃ jantāgharan ti. |2| 
||17|| 
tena kho pana samayena chabbaggiyā bhikkhū catumāsaṃ nisīdanena vippavasanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave catumāsaṃ nisīdanena vippavasitabbaṃ. 
yo vippavaseyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu sayanesu sayanti. 
manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave pupphābhikiṇṇesu sayanesu sayitabbaṃ. 
so sayeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena manussā gandham pi mālam pi ādāya ārāmaṃ āgacchanti. 
bhikkhū kukkuccāyantā na paṭigaṇhanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gandhaṃ gahetvā kavāṭe pañcaṅgulikaṃ dātuṃ, pupphaṃ gahetvā vihāre ekamantaṃ nikkhipitun ti. |1| 
||18|| 
tena kho pana samayena saṃghassa namatakaṃ uppannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave namatakan ti. 
atha kho bhikkhūnaṃ etad ahosi: 
namatakaṃ adhiṭṭhātabbaṃ nu kho udāhu vikappetabban ti. 
na bhikkhave namatakaṃ adhiṭṭhātabbaṃ na vikappetabban ti. 
tena kho pana samayena chabbaggiyā bhikkhū āsittakūpadhāne bhuñjanti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave āsittakūpadhāne bhuñjitabbaṃ. 
yo bhuñjeyya, āpatti (124) dukkaṭassā 'ti. 
tena kho pana samayena aññataro bhikkhu gilāno hoti, so bhuñjamāno na sakkoti hatthena pattaṃ sandhāretuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave maḷorikan ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhū ekabhājane pi bhuñjanti ekathālake pi pivanti ekamañce pi tuvaṭṭenti ekattharaṇāpi tuvaṭṭenti ekapāvuraṇāpi tuvaṭṭenti ekattharaṇapāvuraṇāpi tuvaṭṭenti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ekabhājane bhuñjitabbaṃ, na ekathālake pātabbaṃ, na ekamañce tuvaṭṭitabbaṃ, na ekattharaṇā tuvaṭṭitabbaṃ, na ekapāvuraṇā tuvaṭṭitabbaṃ, na ekattharaṇapāvuraṇā tuvaṭṭitabbaṃ. 
yo tuvaṭṭeyya, āpatti dukkaṭassā 'ti. |2| 
||19|| 
tena kho pana samayena Vaḍḍho Licchavi Mettiyabhummajakānaṃ bhikkhūnaṃ sahāyo hoti. 
atha kho Vaḍḍho Licchavi yena Mettiyabhummajakā bhikkhū ten' upasaṃkami, upasaṃkamitvā Mettiyabhummajake bhikkhū etad avoca: 
vandāmi ayyā 'ti. 
evaṃ vutte Mettiyabhummajakā bhikkhū nālapiṃsu. 
dutiyam pi kho ... tatiyam pi kho Vaḍḍho Licchavi Mettiyabhummajake bhikkhū etad avoca: 
vandāmi ayyā 'ti. 
tatiyam pi kho Mettiyabhummajakā bhikkhū nālapiṃsu. 
ky āhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā nālapantīti. 
tathā hi pana tvaṃ āvuso Vaḍḍha amhe Dabbena Mallaputtena viheṭhiyamāne ajjhupekkhasīti. 
ky āhaṃ ayyā karomīti. 
sace kho tvaṃ āvuso Vaḍḍha iccheyyāsi ajj’ eva bhagavā āyasmantaṃ Dabbaṃ Mallaputtaṃ nāsāpeyyā 'ti. 
ky āhaṃ ayyā karomi, kiṃ mayā sakkā kātun ti. 
ehi tvaṃ āvuso Vaḍḍha yena bhagavā ten’ upasaṃkama, upasaṃkamitvā bhagavantaṃ evaṃ vadehi: 
idaṃ bhante na channaṃ na paṭirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, udakaṃ maññe ādittaṃ, ayyena me Dabbena Mallaputtena pajāpatī dūsitā 'ti. |1| 
evaṃ ayyā 'ti kho Vaḍḍho Licchavi Mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Vaḍḍho (125) Licchavi bhagavantaṃ etad avoca: 
idaṃ bhante na channaṃ ... dūsitā 'ti. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ Dabbaṃ Mallaputtaṃ paṭipucchi: 
sarasi tvaṃ Dabba evarūpaṃ kattā yathāyaṃ Vaḍḍho āhā 'ti. 
yathā maṃ bhante bhagavā jānātīti. 
dutiyam pi kho bhagavā --la--, tatiyam pi kho bhagavā āyasmantaṃ Dabbaṃ Mallaputtaṃ etad avoca: 
sarasi ... āhā 'ti. 
yathā maṃ bhante bhagavā jānātīti. 
na kho Dabba Dabbā evaṃ nibbeṭhenti, sace tayā kataṃ katan ti vadehi, sace akataṃ akatan ti vadehīti. 
yato 'haṃ bhante jāto nābhijānāmi supinantena pi methunaṃ dhammaṃ paṭisevitā pag eva jāgaro 'ti. |2| 
atha kho bhagavā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Vaḍḍhassa Licchavissa pattaṃ nikkujjatu asambhogaṃ saṃghena karotu. 
aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo: 
bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhū akkosati paribhāsati, bhikkhū bhikkhūhi bhedeti, buddhassa avaṇṇaṃ bhāsati, dhammassa avaṇṇaṃ bhāsati, saṃghassa avaṇṇaṃ bhāsati. 
anujānāmi bhikkhave imehi aṭṭhah’ aṅgehi samannāgatassa upāsakassa pattaṃ nikkujjituṃ. |3| 
evañ ca pana bhikkhave nikkujjitabbo: 
vyattena bhikkhunā paṭibalena saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
Vaḍḍho Licchavi āyasmantaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃseti. 
yadi saṃghassa pattakallaṃ saṃgho Vaḍḍhassa Licchavissa pattaṃ nikkujjeyya asambhogaṃ saṃghena kareyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
Vaḍḍho ... anuddhaṃseti. 
saṃgho Vaḍḍhassa Licchavissa pattaṃ nikkujjati asambhogaṃ saṃghena karoti. 
yassāyasmato khamati Vaḍḍhassa Licchavissa pattassa nikkujjanā asambhogaṃ saṃghena karaṇaṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
nikkujjito saṃghena Vaḍḍhassa Licchavissa patto asambhogo saṃghena. 
khamati ... dhārayāmīti. |4| 
atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Vaḍḍhassa Licchavissa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā Vaḍḍhaṃ Licchaviṃ etad avoca: 
saṃghena te āvuso Vaḍḍha patto nikkujjito asambhogo 'si saṃghenā 'ti. 
(126) atha kho Vaḍḍho Licchavi saṃghena kira me patto nikkujjito asambhogo 'mhi kira saṃghenā 'ti tatth’ eva mucchito papato. 
atha kho Vaḍḍhassa Licchavissa mittāmaccā ñātisālohitā Vaḍḍhaṃ Licchaviṃ etad avocuṃ: 
alaṃ āvuso Vaḍḍha mā soci mā paridevi, mayaṃ bhagavantaṃ pasādessāma bhikkhusaṃghañ cā 'ti. 
atha kho Vaḍḍho Licchavi saputtadāro samittāmacco sañātisālohito allavattho allakeso yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etad avoca: 
accayo maṃ bhante accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yo 'haṃ ayyaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesiṃ, tassa me bhante bhagavā accayaṃ accayato paṭigaṇhātu āyatiṃ saṃvarāyā 'ti. 
taggha tvaṃ āvuso Vaḍḍha accayo accagamā yathā bālaṃ yathā mūḷhaṃ yathā akusalaṃ yaṃ tvaṃ Dabbaṃ Mallaputtaṃ amūlikāya sīlavipattiyā anuddhaṃsesi. 
yato ca kho tvaṃ āvuso Vaḍḍha accayaṃ accayato disvā yathādhammaṃ paṭikarosi tan te mayaṃ paṭigaṇhāma, vuḍḍhi h’ esā āvuso Vaḍḍha ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti. |5| 
atha kho bhagavā bhikkhū āmantesi: 
tena hi bhikkhave saṃgho Vaḍḍhassa Licchavissa pattaṃ ukkujjatu sambhogaṃ saṃghena karotu. 
aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo: 
na bhikkhūnaṃ alābhāya parisakkati, na bhikkhūnaṃ anatthāya parisakkati, na bhikkhūnaṃ avāsāya parisakkati, na bhikkhū akkosati paribhāsati, na bhikkhū bhikkhūhi bhedeti, na buddhassa avaṇṇaṃ bhāsati, na dhammassa avaṇṇaṃ bhāsati, na saṃghassa avaṇṇaṃ bhāsati. 
anujānāmi bhikkhave imehi aṭṭhah' aṅgehi samannāgatassa upāsakassa pattaṃ ukkujjituṃ. |6| 
evañ ca pana bhikkhave ukkujjitabbo: 
tena bhikkhave Vaḍḍhena Licchavinā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
saṃghena me bhante patto nikkujjito asambhogo 'mhi saṃghena, so 'haṃ bhante sammāvattāmi lomaṃ pātemi netthāraṃ vattāmi saṃghaṃ pattukkujjanaṃ yācāmīti. 
dutiyam pi yācitabbā, tatiyam pi yācitabbā. 
vyattena bhikkhunā paṭibalena (127) saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
saṃghena Vaḍḍhassa Licchavissa patto nikkujjito asambhogo saṃghena, so sammāvattati ... yācati. 
yadi saṃghassa pattakallaṃ, saṃgho Vaḍḍhassa Licchavissa pattaṃ ukkujjeyya sambhogaṃ saṃghena kareyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
saṃghena Vaḍḍhassa ... yācati. 
saṃgho Vaḍḍhassa Licchavissa pattaṃ ukkujjati sambhogaṃ saṃghena karoti. 
yassāyasmato khamati Vaḍḍhassa Licchavissa pattassa ukkujjanā sambhogaṃ saṃghena karaṇaṃ so tuṇh' assa, yassa na kkhamati so bhāseyya. 
ukkujjito saṃghena Vaḍḍhassa Licchavissa patto sambhogo saṃghena. 
khamati ... {dhārayāmīti.} |7| 
||20|| 
atha kho bhagavā Vesāliyaṃ yathābhirantaṃ viharitvā yena Bhaggā tena cārikaṃ pakkāmi. 
anupubbena cārikañ caramāno yena Bhaggā tad avasari. 
tatra sudaṃ bhagavā Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. 
tena kho pana samayena Bodhissa rājakumārassa Kokanado nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 
atha kho Bodhi rājakumāro Sañjikāputtaṃ māṇavaṃ āmantesi: 
ehi tvaṃ samma Sañjikāputta yena bhagavā ten’ upasaṃkama, upasaṃkamitvā mama vacanena bhagavato pāde sirasā vanda appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 
Bodhi bhante rājakumāro bhagavato pāde sirasā vandati: 
appābādhaṃ ... phāsuvihāraṃ pucchati evaṃ ca vadeti: 
adhivāsetu kira bhante bhagavā Bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenā 'ti. 
evaṃ bho 'ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭissutvā yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho Sañjikāputto māṇavo bhagavantaṃ etad avoca: 
Bodhi kho rājakumāro bhoto Gotamassa pāde ... adhivāsetu kira bhavaṃ Gotamo Bodhissa ... bhikkhusaṃghenā 'ti. 
adhivāsesi bhagavā tuṇhībhāvena. |1| 
atha kho Sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena Bodhi rājakumāro ten’ upasaṃkami, (128) upasaṃkamitvā Bodhiṃ rājakumāraṃ etad avoca: 
avocumha kho mayaṃ bhoto vacanena taṃ bhagavantaṃ Gotamaṃ: 
Bodhi kho ... bhikkhusaṃghenā 'ti, adhivutthañ ca pana samaṇena Gotamenā 'ti. 
atha kho Bodhi rājakumāro tassā rattiyā accayena paṇītaṃ khādaniyaṃ bhojaniyaṃ paṭiyādāpetvā Kokanadañ ca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimā sopānakaliṅgarā Sañjikāputtaṃ māṇavaṃ āmantesi: 
ehi tvaṃ samma Sañjikāputta yena bhagavā ten' upasaṃkama, upasaṃkamitvā bhagavato kālaṃ ārocehi kālo bhante niṭṭhitaṃ bhattan ti. 
evaṃ bho 'ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭissutvā yena bhagavā ten' upasaṃkami, upasaṃkamitvā bhagavato kālaṃ ārocesi kālo bho Gotama niṭṭhitaṃ bhattan ti. 
atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Bodhissa rājakumārassa nivesanaṃ ten’ upasaṃkami. 
tena kho pana samayena Bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. 
addasā kho Bodhi rājakumāro bhagavantaṃ dūrato 'va āgacchantaṃ, disvāna tato paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā yena Kokanado pāsādo ten’ upasaṃkami. 
atha kho bhagavā pacchimaṃ sopānakaliṅgaraṃ nissāya aṭṭhāsi. 
atha kho Bodhi rājakumāro bhagavantaṃ etad avoca: 
akkamatu bhante bhagavā dussāni akkamatu sugato dussāni yaṃ mama assa dīgharattaṃ hitāya sukhāyā 'ti. 
evaṃ vutte bhagavā tuṇhī ahosi. 
dutiyam pi kho ... , tatiyam pi kho Bodhi rājakumāro bhagavantaṃ etad avoca: 
akkamatu ... sukhāyā 'ti. 
atha kho bhagavā āyasmantaṃ Ānandaṃ apalokesi. 
atha kho āyasmā Ānando Bodhiṃ rājakumāraṃ etad avoca: 
saṃharantu rājakumāra dussāni, na bhagavā celapattikaṃ akkamissati, pacchimaṃ janataṃ tathāgato anukampatīti. |2| 
atha kho Bodhi rājakumāro dussāni saṃharāpetvā upari Kokanade āsanaṃ paññāpesi. 
atha kho bhagavā Kokanadaṃ pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
atha kho Bodhi rājakumāro buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādaniyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi, ekamantaṃ nisinnaṃ kho Bodhiṃ rājakumāraṃ bhagavā dhammiyā kathāya (129) sandassetvā ... sampahaṃsetvā uṭṭhāyāsanā pakkāmi. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave celapattikā akkamitabbā. 
yo akkameyya, āpatti dukkaṭassā 'ti. |3| 
tena kho pana samayena aññatarā itthi apagatagabbhā bhikkhū nimantetvā dussaṃ paññāpetvā etad avoca: 
akkamatha bhante dussan ti. 
bhikkhū kukkuccāyantā na akkamanti. 
akkamatha bhante dussaṃ maṅgalatthāyā 'ti. 
bhikkhū kukkuccāyantā na akkamiṃsu. 
atha kho sā itthi ujjhāyati khīyati vipāceti: 
kathañ hi nāma ayyā maṅgalatthāya yāciyamānā celapattikaṃ na akkamissantīti. 
assosuṃ kho bhikkhū tassā itthiyā ujjhāyantiyā khīyantiyā vipācentiyā. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
gihī bhikkhave maṅgalikā. 
anujānāmi bhikkhave gihīnaṃ maṅgalatthāya yāciyamānena celapattikaṃ akkamitun ti. 
tena kho pana samayena bhikkhū dhotapādakaṃ akkamituṃ kukkuccāyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave dhotapādakaṃ akkamitun ti. |4| 
||21|| 
dutiyabhāṇavāraṃ. 
atha kho bhagavā Bhaggesu yathābhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi. 
anupubbena cārikañ caramāno yena Sāvatthi tad avasari. 
tatra sudaṃ bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
atha kho Visākhā Migāramātā ghaṭakañ ca katakañ ca sammajjaniñ ca ādāya yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinnā kho Visākhā Migāramātā bhagavantaṃ etad avoca: 
paṭigaṇhātu me bhante bhagavā ghaṭakañ ca katakañ ca sammajjaniñ ca yaṃ mama assa dīgharattaṃ hitāya sukhāyā 'ti. 
paṭiggahesi bhagavā ghaṭakañ ca sammajjaniñ ca, na bhagavā katakaṃ paṭiggahesi. 
atha kho bhagavā Visākhaṃ Migāramātaraṃ dhammiyā kathāya sandassesi ... sampahaṃsesi. 
atha kho Visākhā Migāramātā bhagavatā dhammiyā kathāya sandassitā ... sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
atha (130) kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave ghaṭakañ ca sammajjaniñ ca. 
na bhikkhave katakaṃ paribhuñjitabbaṃ. 
yo paribhuñjeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave tisso pādaghaṃsaniyo sakkharaṃ kaṭhalaṃ samuddapheṇakan ti. |1| 
atha kho Visākhā Migāramātā vidhūpanañ ca tālavaṇṭañ ca ādāya yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
ekamantaṃ nisinnā kho Visākhā Migāramātā bhagavantaṃ etad avoca: 
paṭigaṇhātu me bhante bhagavā vidhūpanañ ca tālavaṇṭañ ca yaṃ mam' assa dīgharattaṃ hitāya sukhāyā 'ti. 
paṭiggahesi bhagavā vidhūpanañ ca tālavaṇṭañ ca. 
atha kho bhagavā Visākhaṃ Migāramātaraṃ dhammiyā kathāya sandassesi ... sampahaṃsesi --la-- padakkhiṇaṃ katvā pakkāmi. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave vidhūpanañ ca tālavaṇṭañ cā 'ti. |2| 
||22|| 
tena kho pana samayena saṃghassa makasavījanī uppannā hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave makasavījanin ti. 
camaravījanī uppannā hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave camaravījanī dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave tisso vījaniyo vākamayaṃ usīramayaṃ morapiñchamayan ti. |1| 
tena kho pana samayena saṃghassa chattaṃ uppannaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave chattan ti. 
tena kho pana samayena chabbaggiyā bhikkhū chattaṃ paggahetvā āhiṇḍanti. 
tena kho pana samayena aññataro upāsako sambahulehi ājīvakasāvakehi saddhiṃ uyyānaṃ agamāsi. 
addasāsuṃ kho te ājīvakasāvakā chabbaggiye bhikkhū dūrato 'va chattapaggahite āgacchante, disvāna taṃ upāsakaṃ etad avocuṃ: 
ete kho ayyo tumhākaṃ bhaddantā chattapaggahitā āgacchanti seyyathāpi gaṇakamahāmattā 'ti. 
nāyyo ete bhikkhū paribbājakā 'ti. 
bhikkhū na bhikkhū 'ti. 
abbhutaṃ akaṃsu. 
atha kho so upāsako upagate sañjānitvā ujjhāyati khīyati vipāceti: 
kathaṃ hi nāma bhaddantā (131) chattapaggahitā āhiṇḍissantīti. 
assosuṃ kho bhikkhū tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave --la--. 
saccaṃ bhagavā. 
--la--. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave chattaṃ dhāretabbaṃ. 
yo dhāreyya āpatti dukkaṭassā 'ti. |2| 
tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa vinā chattena na phāsu hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gilānassa chattan ti. 
tena kho pana samayena bhikkhū gilānass’ eva bhagavatā chattaṃ anuññātaṃ no agilānassā 'ti ārāme ārāmūpacāre chattaṃ dhāretuṃ kukkuccāyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gilānena pi agilānena pi ārāme ārāmūpacāre chattaṃ dhāretun ti. |3| 
||23|| 
tena kho pana samayena aññataro bhikkhu sikkāya pattaṃ uṭṭitvā daṇḍe ālaggetvā vikāle aññatarena gāmadvārena atikkamati. 
manussā es’ ayyo coro gacchati asi 'ssa vijjotalatīti anupatitvā gahetvā sañjānitvā muñciṃsu. 
atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etaṃ atthaṃ ārocesi. 
kiṃ pana tvaṃ āvuso daṇḍasikkaṃ dhāresīti. 
evaṃ āvuso 'ti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma bhikkhu daṇḍasikkaṃ dhāressatīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ --la--. 
saccaṃ bhagavā --la--. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave daṇḍasikkā dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā daṇḍena āhiṇḍituṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasammutiṃ dātuṃ. 
evañ ca pana bhikkhave dātabbā: 
tena gilānena bhikkhunā saṃghaṃ upasaṃkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā vuḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evam assa vacanīyo: 
ahaṃ bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituṃ, so 'haṃ bhante saṃghaṃ daṇḍasammutiṃ yācāmi. 
dutiyam pi yācitabbā, tatiyam pi yācitabbā. 
vyattena bhikkhunā paṭibalena (132) saṃgho ñāpetabbo: 
suṇātu me bhante saṃgho. 
ayaṃ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituṃ, so saṃghaṃ daṇḍasammutiṃ yācati. 
yadi saṃghassa pattakallaṃ saṃgho itthannāmassa bhikkhuno daṇḍasammutiṃ dadeyya. 
esā ñatti. 
suṇātu me bhante saṃgho. 
ayaṃ ... yācati. 
saṃgho itthannāmassa bhikkhuno daṇḍasammutiṃ deti. 
yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasammutiyā dānaṃ so tuṇh’ assa, yassa na kkhamati so bhāseyya. 
dinnā saṃghena itthannāmassa bhikkhuno ... dhārayāmīti. |2| 
tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā sikkāya pattaṃ pariharituṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gilānassa bhikkhuno sikkāsammutiṃ dātuṃ. 
evañ ca pana bhikkhave dātabbā: 
tena gilānena ... (=. 
Instead of vinā daṇḍena āhiṇḍituṃ, etc., read vinā sikkāya pattaṃ pariharituṃ, etc.) ... dhārayāmīti. 
tena kho pana samayena aññataro bhikkhu gilāno hoti na sakkoti vinā daṇḍena āhiṇḍituṃ na sakkoti vinā sikkāya pattaṃ pariharituṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasikkāsammutiṃ dātuṃ. 
evañ ca pana bhikkhave dātabbā: 
tena gilānena ... (read: 
na sakkomi vinā daṇḍena āhiṇḍituṃ na sakkomi vinā sikkāya pattaṃ pariharituṃ, etc.) ... dhārayāmīti. |3| 
||24|| 
tena kho pana samayena aññataro bhikkhu romanthako hoti, so romanthitvā-romanthitvā ajjhoharati. 
bhikkhū ujjhāyanti khīyanti vipācenti: 
vikāle 'yaṃ bhikkhu bhojanaṃ bhuñjatīti. 
bhagavato etaṃ atthaṃ ārocesuṃ. 
eso bhikkhave bhikkhu aciraṃ goyoniyā cuto. 
anujānāmi bhikkhave romanthakassa romanthanaṃ. 
na ca bhikkhave bahi mukhadvārā nīharitvā ajjhoharitabbaṃ. 
yo ajjhohareyya, yathādhammo kāretabbo 'ti. 
||25|| 
tena kho pana samayena aññatarassa pūgassa saṃghabhattaṃ hoti, bhattagge bahusitthāni pakiriyiṃsu. 
manussā ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma samaṇā Sakyaputtiyā odane diyyamāne na sakkaccaṃ paṭiggahessanti, ekamekaṃ sitthaṃ kammasatena niṭṭhāyatīti. 
assosuṃ kho (133) bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave yaṃ diyyamānaṃ patati taṃ sāmaṃ gahetvā paribhuñjituṃ, pariccattaṃ taṃ bhikkhave dāyakehīti. 
||26|| 
tena kho pana samayena aññataro bhikkhu dīghehi nakhehi piṇḍāya carati. 
aññatarā itthi passitvā taṃ bhikkhuṃ etad avoca: 
ehi bhante methunaṃ dhammaṃ paṭisevā 'ti. 
alaṃ bhagini n’ etaṃ kappatīti. 
sace kho tvaṃ bhante na paṭisevissasi idān’ āhaṃ attano nakhehi gattāni vilikhitvā kuppaṃ karissāmi ayaṃ maṃ bhikkhu vippakarotīti. 
pajānāsi tvaṃ bhaginīti. 
atha kho sā itthi attano nakhehi gattāni vilikhitvā kuppaṃ akāsi ayaṃ maṃ bhikkhu vippakarotīti. 
manussā upadhāvitvā taṃ bhikkhuṃ aggahesuṃ. 
addasāsuṃ kho te manussā tassā itthiyā nakhe chavim pi lohitam pi, disvāna imissā yeva itthiyā idaṃ kammaṃ akārako bhikkhū 'ti taṃ bhikkhuṃ muñciṃsu. 
atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. 
kiṃ pana tvaṃ āvuso dīghe nakhe dhāresīti. 
evaṃ āvuso 'ti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma bhikkhu dīghe nakhe dhāressatīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave dīghā nakhā dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena bhikkhū nakhena pi nakhaṃ chindanti mukhena pi nakhaṃ chindanti kuḍḍe pi nighaṃsanti, aṅguliyo dukkhā honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave nakhacchedanan ti. 
salohitaṃ nakhaṃ chindanti, aṅguliyo dukkhā honti. 
anujānāmi bhikkhave maṃsappamāṇena nakhaṃ chinditun ti. 
tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭaṃ kārāpenti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave vīsatimaṭṭaṃ kārāpetabbaṃ. 
yo kārāpeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave malamattaṃ apakaḍḍhitun ti. |2| 
tena kho pana samayena bhikkhūnaṃ kesā dīghā honti. 
bhagavato etam atthaṃ ārocesuṃ. 
ussahanti pana bhikkhave bhikkhū aññamaññaṃ kese oropetun ti. 
ussahanti bhagavā (134) 'ti. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave khuraṃ khurasilaṃ khurasipāṭikaṃ namatakaṃ sabbaṃ khurabhaṇḍan ti. |3| 
tena kho pana samayena chabbaggiyā bhikkhū massuṃ kappāpenti massuṃ vaḍḍhāpenti golomikaṃ kārāpenti caturassakaṃ kārāpenti parimukhaṃ kārāpenti aḍḍharukaṃ kārāpenti dāṭhikaṃ ṭhapenti sambādhe lomaṃ saṃharāpenti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave massuṃ kappāpetabbaṃ, na massuṃ vaḍḍhāpetabbaṃ, na golomikaṃ kārāpetabbaṃ, na caturassakaṃ kārāpetabbaṃ, na parimukhaṃ kārāpetabbaṃ, na aḍḍharukaṃ kārāpetabbaṃ, na dāṭhikā ṭhapetabbā, na sambādhe lomaṃ saṃharāpetabbaṃ. 
yo saṃharāpeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññatarassa bhikkhuno sambādhe vaṇo hoti, bhesajjaṃ na santiṭṭhati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ābādhapaccayā sambādhe lomaṃ saṃharāpetun ti. |4| 
tena kho pana samayena chabbaggiyā bhikkhū kattarikāya kese chedāpenti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave kattarikāya kesā chedāpetabbā. 
yo chedāpeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññatarassa bhikkhuno sīse vaṇo hoti, na sakkoti khurena kese oropetuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ābādhapaccayā kattarikāya kese chedāpetun ti. 
tena kho pana samayena bhikkhū dīghāni nāsikālomāni dhārenti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi pisācillikā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave dīghaṃ nāsikālomaṃ dhāretabbaṃ. 
yo dhāreyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena bhikkhū sakkharikāya pi madhusitthakena pi nāsikālomaṃ gāhāpenti, nāsikā dukkhā hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave saṇḍāsan ti. 
tena kho pana samayena chabbaggiyā bhikkhū palitaṃ gāhāpenti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave palitaṃ gāhāpetabbaṃ. 
yo gāhāpeyya, āpatti dukkaṭassā 'ti. |5| 
tena kho pana samayena aññatarassa bhikkhuno kaṇṇagūthakehi kaṇṇā thakitā (135) honti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave kaṇṇamalaharaṇin ti. 
tena kho pana samayena chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇiyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave uccāvacā kaṇṇamalaharaṇiyo dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassā 'ti. 
anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayan ti. |6| 
||27|| 
tena kho pana samayena chabbaggiyā bhikkhū bahuṃ lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ karonti. 
manussā vihāracārikaṃ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma samaṇā Sakyaputtiyā bahuṃ lohabhaṇḍaṃ kaṃsabhaṇḍaṃ sannicayaṃ karissanti, seyyathāpi kaṃsapattharikā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave lohabhaṇḍaṃ {kaṃsabaṇḍhaṃ} sannicayo kātabbo. 
yo kareyya, āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena bhikkhū añjanim pi añjanisalākam pi kaṇṇamalaharaṇim pi bandhanamattam pi kukkuccāyanti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave añjaniṃ añjanisalākaṃ kaṇṇamalaharaṇiṃ bandhanamattan ti. 
tena kho pana samayena chabbaggiyā bhikkhū saṃghāṭipallatthikāya nisīdanti, saṃghāṭiyā pattā lujjanti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave saṃghāṭipallatthikāya nisīditabbaṃ. 
yo nisīdeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa vinā āyogena na phāsu hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave āyogan ti. 
atha kho bhikkhūnaṃ etad ahosi: 
kathaṃ nu kho āyogo kātabbo 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave tantakaṃ vemakaṃ vaṭaṃ salākaṃ sabbaṃ tantabhaṇḍan ti. |2| 
||28|| 
tena kho pana samayena aññataro bhikkhu akāyabandhano gāmaṃ piṇḍāya pāvisi, tassa rathiyāya antaravāsako pabhassittha. 
manussā ukkuṭṭhiṃ akaṃsu, so bhikkhu maṅku (136) ahosi. 
atha kho so bhikkhu ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. 
bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave akāyabandhanena gāmo pavisitabbo. 
yo paviseyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave kāyabandhanan ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti kalābukaṃ deḍḍubhakaṃ murajaṃ maddaviṇaṃ. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave uccāvacāni kāyabandhanāni dhāretabbāni kalābukaṃ deḍḍubhakaṃ murajaṃ maddaviṇaṃ. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave dve kāyabandhanāni paṭṭikaṃ sūkarantakan ti. 
kāyabandhanassa dasā jīranti. 
anujānāmi bhikkhave murajaṃ maddaviṇan ti. 
kāyabandhanassa anto jīrati. 
anujānāmi bhikkhave sobhaṇaṃ guṇakan ti. 
kāyabandhanassa pavananto jīrati. 
anujānāmi bhikkhave vidhan ti. 
tena kho pana samayena chabbaggiyā bhikkhū uccāvace vidhe dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave uccāvacā vidhā dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave aṭṭhimayaṃ --la-- saṅkhanābhimayaṃ suttamayan ti. |2| 
tena kho pana samayena āyasmā Ānando lahukā saṃghāṭiyo pārupitvā gāmaṃ piṇḍāya pāvisi, vātamaṇḍalikāya saṃghāṭiyo ukkhipiyiṃsu. 
atha kho āyasmā Ānando ārāmaṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. 
bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gaṇṭhikaṃ pāsakan ti. 
tena kho pana samayena chabbaggiyā bhikkhū uccāvacā gaṇṭhikāyo dhārenti sovaṇṇamayaṃ rūpiyamayaṃ. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave uccāvacā gaṇṭhikā dhāretabbā. 
yo dhāreyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimayaṃ suttamayan ti. 
tena kho pana samayena bhikkhū gaṇṭhikam pi pāsakam pi cīvare appenti, cīvaraṃ jīrati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave gaṇṭhikaphalakaṃ pāsakaphalakan ti. 
(137) gaṇṭhikaphalakam pi pāsakaphalakam pi ante appenti, koṇo vivariyati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave {gaṇṭhikaphalakaṃ} ante appetuṃ pāsakaphalakaṃ sattaṅgulaṃ vā aṭṭhaṅgulaṃ vā ogāhetvā appetun ti. |3| 
tena kho pana samayena chabbaggiyā bhikkhū gihinivatthaṃ nivāsenti hatthisoṇḍakaṃ macchavālakaṃ catukaṇṇakaṃ tālavaṇṭakaṃ satavallikaṃ. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave gihinivatthaṃ nivāsetabbaṃ hatthisoṇḍakaṃ ... satavallikaṃ. 
yo nivāseyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū gihipārutaṃ pārupanti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave gihipārutaṃ pārupitabbaṃ. 
yo pārupeyya, āpatti dukkaṭassā 'ti. |4| 
tena kho pana samayena chabbaggiyā bhikkhū saṃvelliyaṃ nivāsenti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi rañño muṇḍavaṭṭīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave saṃvelliyaṃ nivāsetabbaṃ. 
yo nivāseyya, āpatti dukkaṭassā 'ti. |5| 
||29|| 
tena kho pana samayena chabbaggiyā bhikkhū ubhatokājaṃ haranti. 
manussā ujjhāyanti ... seyyathāpi rañño muṇḍavaṭṭīti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave ubhatokājaṃ haritabbaṃ. 
yo hareyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave ekatokājaṃ antarākājaṃ sīsabhāraṃ khandhabhāraṃ kaṭibhāraṃ olambakan ti. |1| 
||30|| 
tena kho pana samayena bhikkhū dantakaṭṭhaṃ na khādanti, mukhaṃ duggandhaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
pañc’ ime bhikkhave ādīnavā dantakaṭṭhassa akhādane: 
acakkhussaṃ, mukhaṃ duggandhaṃ hoti, rasaharaṇiyo na visujjhanti, pittaṃ semhaṃ bhattaṃ pariyonandhati, bhattam assa na cchādeti. 
ime kho bhikkhave pañca ādīnavā dantakaṭṭhassa akhādane. 
pañc’ ime bhikkhave ānisaṃsā dantakaṭṭhassa khādane: 
cakkhussaṃ, mukhaṃ na duggandhaṃ hoti, rasaharaṇiyo visujjhanti, pittaṃ semhaṃ bhattaṃ na pariyonandhati, bhattam assa-(138)chādeti. 
ime kho bhikkhave pañca ānisaṃsā dantakaṭṭhassa khādane. 
anujānāmi bhikkhave dantakaṭṭhan ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhū dīghāni dantakaṭṭhāni khādanti, teh’ eva sāmaṇeraṃ ākoṭenti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave dīghaṃ dantakaṭṭhaṃ khāditabbaṃ. 
yo khādeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave aṭṭhaṅgulaparamaṃ dantakaṭṭhaṃ. 
na ca tena sāmaṇero ākoṭetabbo. 
yo ākoṭeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññatarassa bhikkhuno atimaṭāhakaṃ dantakaṭṭhaṃ khādantassa kaṇṭhe vilaggaṃ hoti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave atimaṭāhakaṃ dantakaṭṭhaṃ khāditabbaṃ. 
yo khādeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave caturaṅgulapacchimaṃ dantakaṭṭhan ti. |2| 
||31|| 
tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpenti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi davaḍāhakā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave dāyo ālimpetabbo. 
yo ālimpeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena vihārā tiṇagahaṇā honti, davaḍāhe ḍayhamāne vihārā ḍayhanti. 
bhikkhū kukkuccāyanti paṭaggiṃ dātuṃ parittaṃ kātuṃ. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave davaḍāhe ḍayhamāne paṭaggiṃ dātuṃ parittaṃ kātun ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhū rukkhaṃ abhirūhanti rukkhā rukkhaṃ saṃkamanti. 
manussā ujjhāyanti khīyanti vipācenti: 
seyyathāpi makkaṭā 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave rukkho abhirūhitabbo. 
yo abhirūheyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena aññatarassa bhikkhuno Kosalesu janapadesu Sāvatthiṃ gacchantassa antarā magge hatthī pariyuṭṭhāti. 
atha kho so bhikkhu rukkhamūlaṃ upadhāvitvā kukkuccāyanto rukkhaṃ na abhirūhati, so hatthī aññena agamāsi. 
atha kho so bhikkhu Sāvatthiṃ gantvā bhikkhūnaṃ etam atthaṃ ārocesi. 
anujānāmi bhikkhave sati karaṇīye porisiyaṃ rukkhaṃ abhirūhituṃ, āpadāsu yāvadatthan ti. |2| 
||32|| 
(139) tena kho pana samayena Yameḷutekulā nāma bhikkhū dve bhātikā honti brāhmaṇajātikā kalyāṇavācā kalyāṇavākkaraṇā. 
te yena bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etad avocuṃ: 
etarahi bhante bhikkhū nānānāmā nānāgottā nānājaccā nānākulā pabbajitā, te sakāya niruttiyā buddhavacanaṃ dūsenti. 
handa mayaṃ bhante buddhavacanaṃ chandaso āropemā 'ti. 
vigarahi buddho bhagavā. 
kathañ hi nāma tumhe moghapurisā evaṃ vakkhatha: 
handa mayaṃ bhante buddhavacanaṃ chandaso āropemā 'ti. 
n’ etaṃ moghapurisā appasannānaṃ vā ... vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave buddhavacanaṃ chandaso āropetabbaṃ. 
yo āropeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave sakāya niruttiyā buddhavacanaṃ pariyāpuṇitun ti. |1| 
tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ pariyāpuṇanti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
api nu kho bhikkhave lokāyate sāradassāvī imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā 'ti. 
no h’ etaṃ bhante. 
imasmiṃ vā pana dhammavinaye sāradassāvī lokāyataṃ pariyāpuṇeyyā 'ti. 
no h’ etaṃ bhante. 
na bhikkhave lokāyataṃ pariyāpuṇitabbaṃ. 
yo pariyāpuṇeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū lokāyataṃ vācenti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave lokāyataṃ vācetabbaṃ. 
yo vāceyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ pariyāpuṇanti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave tiracchānavijjā pariyāpuṇitabbā. 
yo pariyāpuṇeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṃ vācenti. 
manussā ujjhāyanti ... kāmabhogino 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
na bhikkhave tiracchānavijjā vācetabbā. 
yo vāceyya, āpatti dukkaṭassā 'ti. |2| 
tena kho (140) pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento khipi. 
bhikkhū jīvatu bhante bhagavā jīvatu sugato 'ti uccāsaddaṃ mahāsaddaṃ akaṃsu, tena saddena dhammakathā antarāahosi. 
atha kho bhagavā bhikkhū āmantesi: 
api nu kho bhikkhave khipite jīvā 'ti vutte tappaccayā jīveyya vā mareyya vā 'ti. 
no h’ etaṃ bhante. 
na bhikkhave khipite jīvā 'ti vattabbo. 
yo vadeyya, āpatti dukkaṭassā 'ti. 
tena kho pana samayena manussā bhikkhūnaṃ khipite jīvatha bhante 'ti vadanti, bhikkhū kukkuccāyantā nālapanti. 
manussā ujjhāyanti khīyanti vipācenti: 
kathañ hi nāma samaṇā Sakyaputtiyā jīvatha bhante 'ti vuccamānā nālapissantīti. 
bhagavato etam atthaṃ ārocesuṃ. 
gihī bhikkhave maṅgalikā. 
anujānāmi bhikkhave gihīnaṃ jīvatha bhante 'ti vuccamānena ciraṃ jīvā 'ti vattun ti. |3| 
||33|| 
tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti. 
aññatarena bhikkhunā lasunaṃ khāyitaṃ hoti, so mā bhikkhū vyābāhiṃsū 'ti ekamantaṃ nisīdi. 
addasā kho bhagavā taṃ bhikkhuṃ ekamantaṃ nisinnaṃ, disvāna bhikkhū āmantesi: 
kiṃ nu kho so bhikkhave bhikkhu ekamantaṃ nisinno 'ti. 
etena bhante bhikkhunā lasunaṃ khāyitaṃ, so mā bhikkhū vyābāhiṃsū 'ti ekamantaṃ nisinno 'ti. 
api nu kho bhikkhave taṃ khāditabbaṃ yaṃ khāditvā evarūpāya dhammakathāya paribāhiro assā 'ti. 
no h’ etaṃ bhante. 
na bhikkhave lasunaṃ khāditabbaṃ. 
yo khādeyya, āpatti dukkaṭassā 'ti. |1| 
tena kho pana samayena āyasmato Sāriputtassa udaravātābādho hoti. 
atha kho āyasmā Mahāmoggallāno yenāyasmā Sāriputto ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Sāriputtaṃ etad avoca: 
pubbe te āvuso Sāriputta udaravātābādho kena phāsu hotīti. 
lasunena me āvuso 'ti. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ābādhapaccayā lasunaṃ khāditun ti. |2| 
||34|| 
tena kho pana samayena bhikkhū ārāme tahaṃ-tahaṃ passāvaṃ karonti, ārāmo dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ekamantaṃ passāvaṃ (141) kātun ti. 
ārāmo duggandho hoti. 
anujānāmi bhikkhave passāvakumbhin ti. 
dukkhaṃ nisinnā passāvaṃ karonti. 
anujānāmi bhikkhave passāvapādukan ti. 
passāvapādukā pākaṭā honti, bhikkhū hirīyanti passāvaṃ kātaṃ. 
anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpakāraṃ dārupākāran ti. 
passāvakumbhī apārutā duggandhā hoti. 
anujānāmi bhikkhave apidhānan ti. |1| 
tena kho pana samayena bhikkhū ārāme tahaṃ-tahaṃ vaccaṃ karonti, ārāmo dussati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave ekamantaṃ vaccaṃ kātun ti. 
ārāmo duggandho hoti. 
anujānāmi bhikkhave vaccakūpan ti. 
vaccakūpassa kūlaṃ lujjati. 
anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. 
vaccakūpo nīcavatthuko hoti, udakena ottharīyati. 
anujānāmi bhikkhave uccavatthukaṃ kātun ti. 
cayo paripatati. 
anujānāmi bhikkhave cinituṃ tayo caye iṭṭhakācayaṃ silācayaṃ dārucayan ti. 
ārohantā vihaññanti. 
anujānāmi bhikkhave tayo sopāne iṭṭhakāsopānaṃ silāsopānaṃ dārusopānan ti. 
ārohantā paripatanti. 
anujānāmi bhikkhave ālambanabāhan ti. 
ante nisinnā vaccaṃ karontā paripatanti. 
anujānāmi bhikkhave santharivā majjhe chiddaṃ katvā vaccaṃ kātun ti. 
dukkhaṃ nisinnā vaccaṃ karonti. 
anujānāmi bhikkhave vaccapādukan ti |2| 
bahiddhā passāvaṃ karonti. 
anujānāmi bhikkhave passāvadoṇikan ti. 
avalekhanakaṭṭhaṃ na hoti. 
anujānāmi bhikkhave avalekhanakaṭṭhan ti. 
avalekhanapidharo na hoti. 
anujānāmi bhikkhave avalekhanapidharan ti. 
vaccakūpo apāruto duggandho hoti. 
anujānāmi bhikkhave apidhānan ti. 
ajjhokāse vaccaṃ karontā sītena pi uṇhena pi kilamanti. 
anujānāmi bhikkhave vaccakuṭin ti. 
vaccakuṭiyā kavāṭaṃ na hoti. 
anujānāmi bhikkhave kavāṭaṃ piṭṭhasaṃghāṭaṃ udukkhalikaṃ uttarapāsakaṃ aggaḷavaṭṭiṃ kapisīsakaṃ sūcikaṃ ghaṭikaṃ tālacchiddaṃ āviñchanacchiddaṃ āviñchanarajjun ti. 
vaccakuṭiyā tiṇacuṇṇaṃ paripatati. 
anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ setavaṇṇaṃ kālavaṇṇaṃ gerukaparikammaṃ mālākammaṃ latākammaṃ makaradantakaṃ pañcapaṭṭhikaṃ cīvaravaṃsaṃ cīvarajjun ti. 
tena kho pana samayena aññataro bhikkhu jarādubbalo vaccaṃ katvā (142) vuṭṭhahanto paripati. 
bhagavato etam atthaṃ ārocesuṃ. 
anujānāmi bhikkhave olambanakan ti. 
vaccakuṭī aparikkhittā hoti. 
anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. |3| 
koṭṭhako na hoti. 
anujānāmi bhikkhave koṭṭhakan ti. 
koṭṭhakassa kavāṭaṃ na hoti. 
anujānāmi bhikkhave kavāṭaṃ ... āviñchanarajjun ti. 
koṭṭhake tiṇacuṇṇaṃ paripatati. 
anujānāmi bhikkhave ogumphetvā ullittāvalittaṃ kātuṃ ... pañcapaṭṭhikaṃ. 
parivenaṃ cikkhallaṃ hoti. 
anujānāmi bhikkhave marumbaṃ pakiritun ti. 
na pariyāpuṇanuti. 
anujānāmi bhikkhave padasilaṃ nikkhipitun ti. 
udakaṃ santiṭṭhati. 
anujānāmi bhikkhave udakaniddhamanan ti. 
ācamanakumbhī na hoti. 
anujānāmi bhikkhave ācamanakumbhin ti. 
ācamanasarāvako na hoti. 
anujānāmi bhikkhave ācamanasarāvakan ti. 
dukkhaṃ nisinnā ācamenti. 
anujānāmi bhikkhave ācamanapādukan ti. 
ācamanapādukā pākaṭā honti, bhikkhū hirīyanti ācametuṃ. 
anujānāmi bhikkhave parikkhipituṃ tayo pākāre iṭṭhakāpākāraṃ silāpākāraṃ dārupākāran ti. 
ācamanakumbhī apārutā hoti, tiṇacuṇṇehi pi paṃsukehi pi okirīyati. 
anujānāmi bhikkhave apidhānan ti. |4| 
||35|| 
tena kho pana samayena chabbaggiyā bhikkhū evarūpaṃ anācāraṃ ācaranti: 
mālāvacchaṃ ... (=I.1, 2) ... vividham pi anācāraṃ ācaranti. 
bhagavato etaṃ atthaṃ ārocesuṃ --la--. 
na bhikkhave vividhaṃ anācāraṃ {ācaritabbaṃ.} yo ācareyya, yathādhammo kāretabbo 'ti. 
||36|| 
tena kho pana samayena āyasmante Uruvelakassape pabbajite saṃghassa bahuṃ lohabhaṇḍaṃ dārubhaṇḍaṃ mattikābhaṇḍaṃ uppannaṃ hoti. 
atha kho bhikkhūnaṃ etad ahosi: 
kiṃ nu kho bhagavatā lohabhaṇḍaṃ anuññātaṃ kiṃ ananuññātaṃ, kiṃ dārubhaṇḍaṃ anuññātaṃ kiṃ ananuññātaṃ, kiṃ mattikābhaṇḍaṃ anuññātaṃ kiṃ ananuññātan ti. 
bhagavato etam atthaṃ ārocesuṃ. 
atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
anujānāmi bhikkhave ṭhapetvā paharaṇiṃ sabbaṃ lohabhaṇḍaṃ, ṭhapetvā āsandiṃ (143) pallaṅkaṃ dārupattaṃ dārupādukaṃ sabbaṃ dārubhaṇḍaṃ, ṭhapetvā katakañ ca kumbhakārikañ cā sabbaṃ mattikābhaṇḍan ti. 
||37|| 
khuddakavatthukkhandhakaṃ niṭṭhitaṃ pañcamaṃ. 
tassa uddānaṃ: 
rukkhe, thambhe ca, kuḍḍe ca, aṭṭāne, gandha-suttiyā, vigayha, mallako, kacchu, jarā ca, puthupāṇikā, | vallikāpi ca, pāmaṅgo, kaṇṇasuttaṃ na dhāraye, kaṭi, ovaṭṭi, kāyuraṃ, hatthābharaṇa-muddikā, | dīghe, kocche, phaṇe, hatthe, sitthā, udakatelake, ādās’ -udapatta-vaṇā, ālepo, madda-cuṇṇanā, | lañcanti, aṅgarāgañ ca, mukharāgaṃ, tadubhayaṃ, cakkhurogaṃ, giraggañ ca, āyataṃ, sara-bāhiraṃ, | amba-pesi-sakalehi, ahi, cchindi ca, candanaṃ, uccāvacā, pattamūlā, suvaṇṇo, bahalā, vali, | citra-dussanti, duggandho, uṇhe, bhijjiṃsu, miḍḍhiyā, paribhaṇḍaṃ, tiṇaṃ, colaṃ, mālaṃ, kaṇḍolikāya ca, | thavikā, aṃsabaddhañ ca, katā bandhanasuttakā, khīlaṃ, mañce ca, pīṭhe ca, aṅka-cchatte, paṇāmitā, | tumba-ghaṭi-chavasīsaṃ, calakāni, paṭiggaho, vippāri-daṇḍa-sovaṇṇaṃ, patte pesi ca, nāḷikā, | kiṇṇa-satthu-sarikañ ca, madhusittha-sipāṭikaṃ, vikaṇṇaṃ, bandhi, visamaṃ, chamā, jira-patoti ca, | kaḷimbhaṃ, moghasuttañ ca, adhot’ allaṃ, upāhanā, aṅgule, paṭiggahañ ca, vitthakaṃ, thavika-bandhakā, | ajjhokāse, nīcavatthu, cayo cāpi, vihaññare, paripataṃ, tiṇacuṇṇaṃ, ullittāvalittakaṃ | setaṃ kāḷakavaṇṇañ ca parikammañ ca gerukaṃ mālākammaṃ latākammaṃ makaradantakaṃ paṭikā | cīvaravaṃsarajjuñ ca anuññāsi vināyako. 
ujjhitvā pakkamanti ca, kaṭhinaṃ paribhijjati, | viniveṭhiya, kuḍḍe pi, pattenādāya gacchare, thavikā, bandhasuttañ ca, bandhitvā ca, upāhanā, | udakappiyaṃ magge, parissāvana-colakaṃ, dhammakarake, dve bhikkhū, Vesāliṃ agamā muni, | daṇḍa-ottharakaṃ tattha anuññāsi parissāvanaṃ. 
makasehi, paṇītena bahvābādhā ca Jīvako, | (144) caṅkamana-jantāgharaṃ, visame, nīcavatthukā, tayo caye, vihaññanti, sopān’ -ālamba-vedikaṃ, | ajjhokāse, tiṇacuṇṇaṃ, ullittāvalittakaṃ setakaṃ kālavaṇṇañ ca parikammañ ca gerukaṃ | mālākammaṃ latākammaṃ makarantakapaṭikaṃ vaṃsaṃ cīvararajjuñ ca, uccā ca vatthukaṃ kare, | cayo, sopānā-bāhañ ca, kavāṭaṃ, piṭṭhasaṃghaṭaṃ, udukkhal’ -uttarapāsakaṃ, vaṭṭiñ ca, kapisīsakaṃ, | sūci-ghaṭi-tālachiddaṃ, āviñchanañ ca, rajjukaṃ, maṇḍalaṃ, dhūmanettañ ca, majjhe ca, mukhamattikā, | duggandho ca, dahati ca, udakātara-sarāvakaṃ, na sedeti ca, cikkhallaṃ, dhovi-niddhamanaṃ kare, | pīṭhe ca, koṭṭhake, kammaṃ, marumbā-silā-niddhamanā, naggā, chamāya, vassante, paṭicchāditayo tahiṃ, | udapānaṃ, lujja-tīṇi ca, valliyā, kāyabandhane, tulaṃ kaṭakaṃ cakkam, bahū bhijjanti bhājanā, | loha-dāruka-cammakhaṇḍaṃ, sālā, tiṇa-apidhāni, doṇi-candani-pākāraṃ, cikkhallaṃ, niddhamanena ca, | sītikataṃ, pokkharaṇī, purāṇañ ca, nillekhakaṃ, catumāsaṃ, sayanti ca, namatakañ ca, nadhiṭṭhahe, | āsittakā, maḷorakaṃ, bhuñjanto ka tuvaṭṭayyuṃ, Vaḍḍho, Bodhi ca, akkami, ghaṭaṃ kataka-sammajjani, | sakkhara-kaṭhalañ c’ eva pheṇakaṃ pādaghaṃsanī, vidhūpanaṃ tālavaṇṭaṃ, makasañ cāpi, cāmarī, | chattaṃ, vinā va, ārāme, tayo, sikkāya, sammuti, romā-sitthā, nakhā dīghā, chindant', aṅgulikā dukkhā, | salohitaṃ, pamāṇañ ca, vīsati, dīghakesatā, khuraṃ silaṃ sipāṭikaṃ namatakaṃ khurabhaṇḍakaṃ, | massuṃ kappenti vaḍḍhenti golomi-caturassakaṃ parimukhaṃ aḍḍhadukañ ca dāṭhi-sambādha-saṃhare, | ābādhā, kattari, vaṇo, dīghaṃ, sakkharikāya ca, palitaṃ, thakitaṃ, uccā lohabhaṇḍañ ca, nisaha, | pallatthikañ ca, āyogo, paṭaṃ salāka-bandhanaṃ, kalābukaṃ ḍeḍḍabhakaṃ murajaṃ maddaviṇakaṃ, | tālavaṇṭaṃ satavali, gihipārutapārupaṃ, saṃvelli, ubhatokājaṃ, dantakaṭṭhaṃ, ākoṭane, | kaṇṭhe vilaggaṃ, dāyañ ca, paṭaggi, rukkha-hatthinā, Yameḷe lokāyatakaṃ pariyāpuṇiṃsu, vācesuṃ, | 
(145) tiracchānakathā-vijjā, khipi, maṅgalaṃ, khādi ca, vātābādho, dussati ca, duggandho, dukkha-pādukā. | hirīyanti, pāru-duggandho, tahaṃ-tahaṃ karonti ca, duggandho, kūpa-lujjanti, uccavatthu, cayena ca, | sopān’ -ālambanabāhā, ante, dukkhañ ca pādukā, bahiddhā, doṇi-kaṭṭhañ ca, pidhāro ca, apāruto, | vaccakuṭiṃ, kavāṭañ ca piṭṭhasaṃghāṭam eva ca udukkhal’ -uttarapāso vaṭṭiñ ca kapisīsakaṃ | sūci-ghaṭi-tālacchiddaṃ āviñchanachiddam eva ca 40 rajju, ullittāvalittaṃ setavaṇṇañ ca kāḷakaṃ | mālākammaṃ latākammaṃ makaraṃ pañcapaṭikaṃ cīvaravaṃsa-rajjuñ ca, jarādubbala-pākāraṃ, | koṭṭhake cāpi, tatth’ eva, marumbañ ca, padāsilā, santiṭṭhati niddhamanaṃ, kumbhiñ capi, sarāvakaṃ, | dukkhaṃ, hirī, apidhānaṃ, anācārañ ca ācaruṃ. 
lohabhaṇḍaṃ anuññāsi ṭhapayitvā paharaṇiṃ. | ṭhapayitvāsandipallaṅkaṃ dārupattañ ca pādukaṃ sabbaṃ dārumayaṃ bhaṇḍaṃ anuññāsi mahāmuni. | katakaṃ kumbhakārañ ca ṭhapayayitvā tathāgato sabbam pi mattikābhaṇḍaṃ anuññāsi anukampako. | yassa vatthussa niddeso purimena yadi samaṃ tam pi saṃkhittaṃ uddāne nayato taṃ vijāniyā. | evaṃ dasasatā vatthu vinaye khuddakavatthuke saddhammaṭṭhitikā c’ eva pesalānañ c’ anuggaho. | susikkhito vinayadharo hitacitto supesalo padīpakaraṇo dhiro pūjāraho bahussuto 'ti.