You are here: BP HOME > PT > Cullavagga > fulltext
Cullavagga

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Optionkammakkhandhaka
Click to Expand/Collapse Optionpārivāsikakkhandhaka
Click to Expand/Collapse Optionsamuccayakkhandhaka
Click to Expand/Collapse Optionsamathakkhandhaka
Click to Expand/Collapse Optionkhuddakavatthukkhandhaka
Click to Expand/Collapse Optionsenāsanakkhandhaka
Click to Expand/Collapse Optionsaṃghabhedakkhandhaka
Click to Expand/Collapse Optionvattakkhandhaka
Click to Expand/Collapse Optionpātimokkhaṭhapanakkhandhaka
Click to Expand/Collapse Optionbhikkhunīkhandhaka
Click to Expand/Collapse Optionpañcasatikakkhandaka
Click to Expand/Collapse Optionsattasatikakkhandhaka
(236) IX. Tena samayena buddho bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāramātu pāsāde. 
tena kho pana samayena bhagavā tadah’ uposathe bhikkhusaṃghaparivuto nisinno hoti. 
atha kho āyasmā Ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā ten’ añjalim paṇāmetvā bhagavantaṃ etad avoca: 
abhikkantā bhante ratti, nikkhanto paṭhamo yāmo, ciranisinno bhikkhusaṃgho, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. 
evaṃ vutte bhagavā tuṇhī ahosi. 
dutiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṃsaṃ ... nikkhanto majjhimo yāmo, ciranisinno ... pātimokkhan ti. 
dutiyam pi kho bhagavā tuṇhī ahosi. 
tatiyam pi kho āyasmā Ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhate aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ ... nikkhanto pacchimo yāmo uddhataṃ aruṇaṃ nandimukhī ratti, ciranisinno ... pātimokkhan ti. 
aparisuddhā Ānanda parisā 'ti. |1| 
atha kho āyasmato Mahāmoggallānassa etad ahosi: 
kan nu kho bhagavā puggalaṃ sandāya evam āha: 
aparisuddhā Ānanda parisā 'ti. 
atha kho āyasmā Mahāmoggallāno sabbāvantaṃ bhikkhusaṃghaṃ cetasā ceto paricca manas’ ākāsi. 
addasā kho āyasmā Mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṃkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacāripaṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe bhikkhusaṃghassa nisinnaṃ, disvāna yena so puggalo ten' (237) upasaṃkami, upasaṃkamitvā taṃ puggalaṃ etad avoca: 
uṭṭhehi āvuso, diṭṭho 'si bhagavatā, n’ atthi te bhikkhūhi saddhiṃ saṃvāso 'ti. 
evaṃ vutte so puggalo tuṇhī ahosi. 
dutiyam pi kho āyasmā Mahāmoggallāno taṃ puggalaṃ etad avoca: 
uṭṭhehi ... saṃvāso 'ti. 
dutiyam pi kho so puggalo tuṇhī ahosi. 
tatiyam pi kho āyasmā Mahāmoggallāno taṃ puggalaṃ etad avoca: 
uṭṭhehi ... saṃvāso 'ti. 
tatiyam pi kho so puggalo tuṇhī ahosi. 
atha kho āyasmā Mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahi dvārakoṭṭhakā nikkhāmetvā sucighaṭikaṃ datvā yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ etad avoca: 
nikkhāmito so bhante puggalo mayā, parisuddhā parisā, uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhan ti. 
acchariyaṃ Moggallāna abbhutaṃ Moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatīti. |2| 
atha kho bhagavā bhikkhū āmantesi: 
aṭṭh’ ime bhikkhave mahāsamudde acchariyā abbhutā dhammā ye disvā-disvā asurā mahāsamudde abhiramanti. 
katame aṭṭha. 
mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken’ eva papāto. 
yam pi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken’ eva papāto, ayaṃ bhikkhave mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṃ disvā-disvā asurā mahāsamudde abhiramanti. 
puna ca paraṃ bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati. 
yam pi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati, ayaṃ bhikkhave mahāsamudde dutiyo ... abhiramanti. 
puna ca paraṃ bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ ñeva tīraṃ vāheti thalaṃ {ussādeti}. 
yaṃ pi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati, yaṃ hoti mahāsamudde mataṃ kuṇapaṃ ... {ussādeti}, ayaṃ bhikkhave mahāsamudde tatiyo ... abhiramanti. 
puna ca paraṃ bhikkhave yā kāci mahānadiyo seyyath’ īdaṃ: 
Gaṅgā Yamunā Aciravatī Sarabhū Mahī, tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo tv eva saṃkhaṃ gacchanti. 
yam pi bhikkhave yā kāci mahānadiyo ... gacchanti, ayaṃ bhikkhave mahāsamudde (238) catuttho ... abhiramanti. 
puna ca paraṃ bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā puññāyati. 
yam pi bhikkhave yā ca loke ... paññāyati, ayaṃ bhikkhave mahāsamudde pañcamo ... abhiramanti. 
puna ca paraṃ bhikkhave mahāsamuddo ekaraso loṇaraso. 
yam pi bhikkhave mahāsamuddo ekaraso loṇaraso, ayaṃ bhikkhave mahāsamudde chaṭṭho ... abhiramanti. 
puna ca paraṃ bhikkhave mahāsamuddo bahuratano anekaratano, tatr’ imāni ratanāni seyyath’ īdaṃ: 
muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ. 
yam pi bhikkhave mahāsamuddo bahuratano ... masāragallaṃ, ayaṃ bhikkhave mahāsamudde sattamo ... abhiramanti. 
puna ca paraṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr’ ime bhūtā: 
timi timiṃgalo timitimiṃgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā. 
yam pi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ ... attabhāvā, ayaṃ bhikkhave mahāsamudde aṭṭhamo ... abhiramanti. 
ime kho bhikkhave mahāsamudde aṭṭha acchariyā abbhutā dhammā ye disvā-disvā asurā mahāsamudde abhiramanti. |3| 
evam eva kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 
katame aṭṭha. 
seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyataken’ eva pāpato, evam eva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyataken’ eva aññāpaṭivedho. 
yam pi bhikkhave imasmiṃ dhammavinaye anupubbasikkhā ... aññāpaṭivedho ayaṃ bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo abbhuto dhammo yaṃ disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramanti. 
seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaṃ nātivattati, evam eva kho bhikkhave yaṃ mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ taṃ mama sāvakā jīvitahetu pi nātikkamanti. 
yam pi bhikkhave mayā sāvakānaṃ sikkhāpadaṃ paññattaṃ (239) taṃ mama sāvakā jīvitahetu pi nātikkamanti, ayaṃ bhikkhave imasmiṃ dhammavinaye dutiyo ... abhiramanti. 
seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṃvasati yaṃ hoti mahāsamudde mataṃ kuṇapaṃ taṃ khippaṃ ñeva tīraṃ vāheti thalaṃ {ussādeti}, evam eva kho bhikkhave yo so puggalo dussīlo pāpadhammo asucisaṃkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambukajāto, na tena saṃgho saṃvasati khippaṃ eva ca naṃ sannipatitvā ukkhipati, kiñ cāpi so hoti majjhe bhikkhusaṃghassa nisinno atha kho so ārakā 'va saṃghamhā saṃgho ca tena. 
yam pi bhikkhave yo so puggalo dussīlo ... saṃgho ca tena, ayaṃ bhikkhave imasmiṃ dhammavinaye tatiyo ... abhiramanti. 
seyyathāpi bhikkhave yā kāci mahānadiyo seyyath’ īdaṃ: 
Gaṅgā Yamunā Aciravatī Sarabhū Mahī tā mahāsamuddaṃ pattā jahanti purimāni nāmagottāni mahāsamuddo tv eva saṃkhaṃ gacchanti, evam eva kho bhikkhave cattāro 'me vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā jahanti purimāni nāmagottāni samaṇā Sakyaputtiyā tv eva saṃkhaṃ gacchanti, yaṃ pi bhikkhave cattāro 'me vaṇṇā ... saṃkhaṃ gacchanti, ayaṃ bhikkhave imasmiṃ dhammavinaye catuttho ... abhiramanti. 
seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṃ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṃ vā pūrattaṃ vā paññāyati, evam eva kho bhikkhave bahū ce pi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vā paññāyati. 
yam pi bhikkhave bahū ce pi ... pūrattaṃ vā paññāyati, ayaṃ bhikkhave imasmiṃ dhammavinaye pañcamo ... abhiramanti. 
seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso, evam eva kho bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso. 
yam pi bhikkhave ayaṃ dhammavinayo ekaraso vimuttiraso, ayaṃ bhikkhave imasmiṃ dhammavinaye chaṭṭho ... abhiramanti. 
seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano, tatr’ imāni ratanāni seyyath’ īdaṃ: 
muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ rajataṃ jātarūpaṃ lohitaṅko masāragallaṃ, evam (240) eva kho bhikkhave ayaṃ dhammavinayo bahuratano anekaratano, tatr’ imāni ratanāni seyyath’ īdaṃ: 
cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañc' indriyāni pañca balāni satta bojjhaṅgāni ariyo aṭṭhaṅgiko maggo. 
yam pi bhikkhave ayaṃ dhammavinayo bahuratano ... ariyo aṭṭhaṅgiko maggo, ayaṃ bhikkhave imasmiṃ dhammavinaye sattamo ... abhiramanti. 
seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso, tatr’ ime bhūtā: 
timi timiṃgalo timitimiṃgalo asurā nāgā gandhabbā, santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā, evam eva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso, tatr' ime bhūtā: 
sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattāya paṭipanno. 
yam pi bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ ... arahattāya paṭipanno, ayaṃ bhikkhave imasmiṃ dhammavinaye aṭṭhamo ... abhiramanti. 
ime kho bhikkhave imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā ye disvā-disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti. 
atha kho bhagavā etam atthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi: 
channam ativassati, vivaṭaṃ nātivassati: 
tasmā channaṃ vivaretha, evan taṃ nātivassatīti. |4| 
||1|| 
atha kho bhagavā bhikkhū āmantesi: 
na dān’ āhaṃ bhikkhave itoparaṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi, tumheva dāni bhikkhave itoparaṃ uposathaṃ kareyyātha pātimokkhaṃ uddiseyyātha. 
aṭṭhānam etaṃ bhikkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya pātimokkhaṃ uddiseyya. 
na ca bhikkhave sāpattikena pātimokkhaṃ sotabbaṃ. 
yo suṇeyya, āpatti dukkaṭassa. 
anujānāmi bhikkhave yo sāpattiko pātimokkhaṃ suṇāti tassa pātimokkhaṃ ṭhapetuṃ. 
evañ ca pana bhikkhave ṭhapetabbaṃ: 
tadah’ uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃgha-(241)majjhe udāharitabbaṃ: 
suṇātu me bhante saṃgho. 
itthannāmo puggalo sāpattiko, tassa pātimokkhaṃ ṭhapemi na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: 
ṭhapitaṃ hoti pātimokkhan ti. 
||2|| 
tena kho pana samayena chabbaggiyā bhikkhū n’ amhe koci jānātīti sāpattikā 'va pātimokkhaṃ suṇanti. 
therā bhikkhū paracittaviduno bhikkhūnaṃ ārocenti: 
itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū n 'amhe koci jānātīti sāpattikā 'va pātimokkhaṃ suṇantīti. 
assosuṃ kho chabbaggiyā bhikkhū: 
therā kira bhikkhū paracittaviduno amhe bhikkhūnaṃ ārocenti: 
itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū n’ amhe koci jānātīti sāpattikā 'va pātimokkhaṃ suṇantīti. 
te pur’ amhākaṃ pesalā bhikkhū pātimokkhaṃ ṭhapentīti paṭigacc’ eva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapenti. 
ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: 
kathaṃ hi nāma chabbaggiyā bhikkhū suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapessantīti. 
atha kho te bhikkhū bhagavato etam atthaṃ ārocesuṃ. 
saccaṃ kira bhikkhave chabbaggiyā bhikkhū suddhānaṃ ... ṭhapentīti. 
saccaṃ bhagavā. 
vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: 
na bhikkhave suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pātimokkhaṃ ṭhapetabbaṃ. 
yo ṭhapeyya, āpatti dukkaṭassa. |1| 
ekaṃ bhikkhave adhammikaṃ pātimokkhaṭhapanaṃ ekaṃ dhammikaṃ. 
dve adhammikāni pātimokkhaṭhapanāni dve dhammikāni. 
tīṇi adhammikāni pātimokkhaṭhapanāni tīṇi dhammikāni. 
cattāri ... pañca ... cha ... satta aṭṭha ... nava ... dasa adhammikāni pātimokkhaṭhapanāni dasa dhammikāni. |2| 
katamaṃ ekaṃ adhammikaṃ pātimokkhaṭhapanaṃ. 
amūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti, idaṃ ekaṃ adhammikaṃ pātimokkhaṭhapanaṃ. 
katamaṃ ekaṃ dhammikaṃ pātimokkhaṭhapanaṃ. 
samūlikāya sīlavipattiyā pātimokkhaṃ ṭhapeti. 
idaṃ ekaṃ dhammikaṃ pātimokkhaṭhapanaṃ. 
katamāni dve adhammikāni pātimokkhaṭhapanāni. 
amūlikāya (242) sīlavipattiyā pāt. 
ṭhapeti, amūlikāya ācāravipattiyā pāt.ṭh., imāni dve ...; katamāni dve dhammikāni pātimokkhaṭhapanāni.samūlikāya sīlavipattiyā pāt.ṭh., samūlikāya ācāravipattiyā pāt.ṭh., imāni dve ...; katamāni tīṇi adhammikāni pātimokkhaṭhapanāni.amūlikāya sīlavipattiyā pāt.ṭh., amūlikāya ācāravipattiyā pāt.ṭh., amūlikāya diṭṭhivipattiyā pāt.ṭh., imāni tīṇi ...; katamāni tīṇi dhammikāni pātimokkhaṭhapanāni.samūlikāya ... diṭṭhivipattiyā pāt.ṭh., imāni tīṇi ...; katamāni cattāri adhammikāni pātimokkhaṭhapanāni. 
amūlikāya sīlavipattiyā pāt.ṭh., amūlikāya ācāravipattiyā pāt.ṭh., amūlikāya diṭṭhivipattiyā pāt.ṭh., amūlikāya ājīvavipattiyā pāt.ṭh., imāni cattāri ...; katamāni cattāri dhammikāni pātimokkhaṭhapanāni.samūlikāya ... {ājīvavipattiyā} pāt.ṭh., imāni cattāri ...; katamāni pañca adhammikāni pātimokkhaṭhapanāni.amūlakena pārājikena pāt.ṭh., amūlakena saṃghādisesena pāt.ṭh., amūlakena pācittiyena pāt.ṭh., amūlakena pāṭidesaniyena pāt.ṭh., amūlakena dukkaṭena pāt.ṭh., imāni pañca ...; katamāni pañca dhammikāni pātimokkhaṭhapanāni.samūlakena pārājikena ... samūlakena dukkaṭena pāt.ṭh., imāni pañca ...; katamāni cha adhammikāni pātimokkhaṭhapanāni. 
amūlikāya sīlavipattiyā pāt.ṭh.akatāya, amūlikāya sīlavipattiyā pāt.ṭh.katāya, amūlikāya ācāravipattiyā pāt.ṭh.akatāya, amūlikāya ācāravipattiyā pāt.ṭh.katāya, amūlikāya diṭṭhivipattiyā pāt.ṭh.akatāya, amūlikāya diṭṭhivipattiyā pāt.ṭh.katāya.imāni cha ...; katamāni cha dhammikāni pātimokkhaṭhapanāni.samūlikāya sīlavipattiyā pāt.ṭhapeti akatāya ... samūlikāya diṭṭhivipattiyā pātimokkhaṃ ṭhapeti katāya.imāni cha ...; katamāni satta adhammikāni pātimokkhaṭhapanāni.amūlakena pārājikena pāt.ṭh., amūlakena saṃghādisesena ... thullaccayena ... pācittiyena ... pāṭidesaniyena ... dukkaṭena ... amūlakena dubbhāsitena pāt.ṭh., imāni satta ...; katamāni satta dhammikāni pātimokkhaṭhapanāni.samūlakena pārājikena ... dubbhāsitena pāt.ṭh., imāni satta ...; katamāni aṭṭha adhammikāni pātimokkhaṭhapanāni.amūlikāya sīlavipattiyā pāt.ṭh.akatāya, amūlikāya sīlavipattiyā pāt.ṭh.katāya, amūlikāya ācāravipattiyā pāt.ṭh.akatāya, amūlikāya (243) ācāravipattiyā pāt.ṭh.katāya, amūlikāya diṭṭhivipattiyā pāt.ṭh.akatāya, amūlikāya diṭṭhivipattiyā pāt.ṭh.katāya, amūlikāya ājīvavipattiyā pāt.ṭh.akatāya, amūlikāya ājīvavipattiyā pāt.ṭh.katāya.imāni aṭṭha ...; katamāni aṭṭha dhammikāni pātimokkhaṭhapanāni.samūlikāya sīlavipattiyā pāt.ṭh.akatāya ... samūlikāya ājīvavipattiyā pāt.ṭh.katāya.imāni aṭṭha ...; katamāni nava adhammikāni pātimokkhaṭhapanāni.amūlikāya sīlavipattiyā pāt.ṭh.akatāya, amūlikāya sīlavipattiyā pāt.ṭh.katāya, amūlikāya sīlavipattiyā pāt.ṭh.katākatāya, amūlikāya ācāravipattiyā pāt.ṭh.akatāya ... katāya ... katākatāya, amūlikāya diṭṭhivipattiyā pāt.ṭh.akatāya ... katāya ... katākatāya.imāni nava ...; katamāni nava dhammikani pātimokkhaṭhapanāni.samūlikāya sīlavipattiyā pāt.ṭh.akatāya ... samūlikāya diṭṭhivipattiyā pāt.ṭh.katākatāya.imāni nava ...; katamāni dasa adhammikāni pātimokkhaṭhapanāni.na pārājiko tassaṃ parisāyaṃ nisinno hoti, na pārājikakathā vippakatā hoti, na sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, na sikkhaṃ paccakkhātakathā vippakatā hoti, dhammikaṃ sāmaggiṃ upeti, na dhammikaṃ sāmaggiṃ paccādiyati, na dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, na sīlavipattiyā diṭṭhasutaparisaṅkito hoti, na ācāravipattiyā diṭṭhasutaparisaṅkito hoti, na diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti.imāni dasa ...; katamāni dasa dhammikāni pātimokkhaṭhapanāni. 
pārājiko tassaṃ parisāyaṃ nisinno hoti, pārājikakathā vippakatā hoti, sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti, sikkhaṃ paccakkhātakathā vippakatā hoti, dhammikaṃ sāmaggiṃ na upeti, dhammikaṃ sāmaggiṃ paccādiyati, dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, sīlavipattiyā diṭṭhasutaparisaṅkito hoti, ācāravipattiyā diṭṭhasutaparisaṅkito hoti, diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. |3| 
kathaṃ pārājiko tassaṃ parisāyaṃ nisinno hoti. 
idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi pārājikassa dhammassa ajjhāpatti hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ, na h’ eva kho bhikkhu bhikkhuṃ passati (244) pārājikaṃ dhammaṃ ajjhāpajjantaṃ, api c’ añño bhikkhu bhikkhussa āroceti: 
itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ ajjhāpanno 'ti, na h’ eva kho bhikkhu bhikkhuṃ passati pārājikaṃ dhammaṃ ajjhāpajjantaṃ, nāpi añño bhikkhu bhikkhussa āroceti: 
itthannāmo āvuso bhikkhu pārājikaṃ dhammaṃ ajjhāpanno 'ti, api ca so 'va bhikkhussa āroceti: 
ahaṃ āvuso pārājikaṃ dhammaṃ ajjhāpanno 'ti. 
ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadah’ uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya: 
suṇātu me bhante saṃgho. 
itthannāmo puggalo pārājikaṃ dhammaṃ ajjhāpanno, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: 
dhammikaṃ pātimokkhaṭhapanaṃ. 
bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena, rājantarāyena vā corantarāyena vā agyantar. 
vā udakantar. 
vā manussantar. 
vā amanussantar. 
vā vāḷantar. 
vā siriṃsapantar. 
vā jīvitantar. 
vā brahmacariyantarāyena vā. 
ākaṅkhamāno bhikkhave bhikkhu tasmiṃ āvāse aññatarasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya: 
suṇātu me bhante saṃgho. 
itthannāmassa puggalassa pārājikakathā vippakatā, taṃ vatthuṃ avinicchitaṃ. 
yadi saṃghassa pattakallaṃ, saṃgho taṃ vatthuṃ vinicchineyyā 'ti. 
evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha tadah’ uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāharitabbaṃ: 
suṇātu me bhante saṃgho. 
itthannāmassa puggalassa pārājikakathā vippakatā, taṃ vatthuṃ avinicchitaṃ, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: 
dhammikaṃ pātimokkhaṭhapanaṃ. |4| 
kathaṃ sikkhaṃ paccakkhātako tassaṃ parisāyaṃ nisinno hoti. 
idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, na h’ eva kho bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, api c’ añño bhikkhu bhikkhussa āroceti: 
itthannāmena āvuso bhikkhunā sikkhā paccakkhātā 'ti, na h’ eva kho bhikkhu bhikkhuṃ passati sikkhaṃ paccakkhantaṃ, nāpi (245) añño bhikkhu bhikkhussa āroceti: 
itthannāmena āvuso bhikkhunā sikkhā paccakkhātā 'ti, api ca so 'va bhikkhussa āroceti: 
mayā āvuso sikkhā paccakkhātā 'ti. 
ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadah’ uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya: 
suṇātu me bhante saṃgho. 
itthannāmena puggalena sikkhā paccakkhātā, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: 
dhammikaṃ pātimokkhaṭhapanaṃ. 
bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṃ antarāyānaṃ aññatarena, rājantarāyena vā ... brahmacariyantarāyena vā. 
ākaṅkhamāno bhikkhave bhikkhu tasmiṃ āvāse aññatarasmiṃ vā āvāse tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya: 
suṇātu me bhante saṃgho. 
itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā, taṃ vatthuṃ avinicchitaṃ. 
yadi saṃghassa pattakallaṃ, saṃgho taṃ vatthuṃ vinicchineyyā 'ti. 
evañ ce taṃ labhetha icc etaṃ kusalaṃ, no ce labhetha tadah’ uposathe cātuddase vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāharitabbaṃ: 
suṇātu me bhante saṃgho. 
itthannāmassa puggalassa sikkhaṃ paccakkhātakathā vippakatā, taṃ vatthuṃ avinicchitaṃ, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: 
dhammikaṃ pātimokkhaṭhapanaṃ. |5| 
kathaṃ dhammikaṃ sāmaggiṃ na upeti. 
idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā anupagamanaṃ hoti tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ, na h’ eva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ, api ca añño bhikkhu bhikkhussa āroceti: 
itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ na upetīti, na h’ eva kho bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ na upentaṃ, nāpi añño bhikkhu bhikkhussa āroceti: 
itthannāmo āvuso bhikkhu dhammikaṃ sāmaggiṃ na upetīti, api ca so 'va bhikkhussa āroceti: 
ahaṃ āvuso dhammikaṃ sāmaggiṃ na upemīti. 
ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadah’ uposathe cātuddase (246) vā pannarase vā tasmiṃ puggale sammukhībhūte saṃghamajjhe udāhareyya: 
suṇātu me bhante saṃgho. 
itthannāmo puggalo dhammikaṃ sāmaggiṃ na upeti, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: 
dhammikaṃ pātimokkhaṭhapanaṃ. |6| 
kathaṃ dhammikaṃ sāmaggiṃ paccādiyati. 
idha bhikkhave yehi ākārehi ... nimittehi dhammikāya sāmaggiyā paccādānaṃ hoti tehi ākārehi ... nimittehi bhikkhu bhikkhuṃ passati dhammikaṃ sāmaggiṃ paccādiyantaṃ, na h’ eva kho ... (see 6) ... udāhareyya: 
suṇātu me bhante saṃgho. 
itthannāmo puggalo dhammikaṃ sāmaggiṃ paccādiyati, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: 
dhammikaṃ pātimokkhaṭhapanaṃ. 
bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti ... (see 5; instead of sikkhaṃ paccakkhātakathā read dhammikāya sāmaggiyā paccādānakathā) ... na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: 
dhammikaṃ pātimokkhaṭhapanaṃ. |7| 
kathaṃ sīlavipattiyā diṭṭhasutaparisaṅkito hoti. 
idha bhikkhave yehi ākārehi ... nimittehi sīlavipattiyā diṭṭhasutaparisaṅkito hoti tehi ākārehi ... nimittehi bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ, na h’ eva kho bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ, api ca añño bhikkhu bhikkhussa āroceti: 
itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito 'ti, na h’ eva kho bhikkhu bhikkhuṃ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṃ nāpi añño bhikkhu bhikkhussa āroceti: 
itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito 'ti, api ca so 'va bhikkhussa āroceti: 
ahaṃ āvuso sīlavipattiyā diṭṭhasutaparisaṅkito 'mhīti. 
ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena ... udāhareyya: 
suṇātu me bhante saṃgho. 
itthannāmo puggalo sīlavipattiyā diṭṭhasutaparisaṅkito, tassa pātimokkhaṃ ṭhapemi, na tasmiṃ sammukhībhūte pātimokkhaṃ uddisitabban ti: 
dhammikaṃ pātimokkhaṭhapanaṃ. |8| 
kathaṃ ācāravipattiyā diṭṭhasutaparisaṅkito hoti. 
idha bhikkhave ... (see 8) ... kathaṃ diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. 
idha bhikkhave ... (see 8) ... (247) dhammikaṃ pātimokkhaṭhapanaṃ. 
imāni dasa dhammikāni pātimokkhaṭhapanānīti. |9| 
||3|| 
paṭhamo bhāṇavaro. 
atha kho āyasmā Upāli yena bhagavā ten’ upasaṃkami, upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā Upāli bhagavantaṃ etad avoca: 
attādānaṃ ādātukāmena bhante bhikkhunā kataṅgasamannāgataṃ attādānaṃ ādātabban ti. 
attādānaṃ ādātukāmena Upāli bhikkhunā pañcaṅgasamannāgataṃ attādānaṃ ādātabbaṃ. 
attādānaṃ ādātukāmena Upāli bhikkhunā evaṃ paccavekkhitabbaṃ: 
yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo, kālo nu kho imaṃ attādānaṃ ādātuṃ udāhu no 'ti. 
sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
akālo imaṃ attādānaṃ ādātuṃ no kālo 'ti, na taṃ Upāli attādānaṃ ādātabbaṃ. 
sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
kālo imaṃ attādānaṃ ādātuṃ no akālo 'ti, ten’ Upāli bhikkhunā uttariṃ paccavekkhitabbaṃ: 
yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo, bhūtaṃ nu kho idaṃ attādānaṃ udāhu no 'ti. 
sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
abhūtaṃ idaṃ attādānaṃ no bhūtan ti, na taṃ Upāli attādānaṃ ādātabbaṃ. 
sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
bhūtaṃ idaṃ attādānaṃ no abhūtan ti, ten’ Upāli bhikkhunā uttariṃ paccavekkhitabbaṃ: 
yaṃ kho ahaṃ imaṃ attādānaṃ ādātukāmo, atthasaṃhitaṃ nu kho idaṃ attādānaṃ udāhu no 'ti. 
sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
anatthasaṃhitaṃ idaṃ attādānaṃ no atthasaṃhitan ti, na taṃ Upāli attādānaṃ ādātabbaṃ. 
sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
atthasaṃhitaṃ idaṃ attādānaṃ no anatthasaṃhitan ti, ten’ Upāli bhikkhunā uttariṃ paccavekkhitabbaṃ: 
imaṃ kho ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu no 'ti. 
sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
imaṃ kho ahaṃ attādānaṃ ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe 'ti, na taṃ Upāli attādānaṃ ādātabbaṃ. 
sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
imaṃ kho (248) ahaṃ attādānaṃ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe 'ti, ten’ Upāli bhikkhunā uttariṃ paccavekkhitabbaṃ: 
imaṃ kho me attādānaṃ ādiyato bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṃghabhedo saṃgharāji saṃghavavatthānaṃ saṃghanānākaraṇaṃ udāhu no 'ti. 
sace Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
imaṃ kho me attādānaṃ ādiyato bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ ... saṃghanānākaraṇan ti, na taṃ Upāli attādānaṃ ādātabbaṃ. 
sace pana Upāli bhikkhu paccavekkhamāno evaṃ jānāti: 
imaṃ kho me attādānaṃ ādiyato na bhavissati saṃghassa tatonidānaṃ bhaṇḍanaṃ ... saṃghanānākaraṇan ti, ādātabbaṃ taṃ Upāli attḥÅānaṃ. 
evaṃ pañcaṅgasamannāgataṃ kho Upāli attādānaṃ ādinnaṃ pacchā avippaṭisārakaraṃ bhavissatīti. 
||4|| 
codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ paccavekkhitvā paro codetabbo 'ti. 
codakena Upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo: 
codakena Upāli bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: 
parisuddhakāyasamācāro nu kho 'mhi parisuddhen’ amhi kāyasamācārena samannāgato acchiddena appaṭimaṃsena, saṃvijjati nu kho me eso dhammo udāhu no 'ti. 
no ce Upāli bhikkhu parisuddhakāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti vattāro: 
iṅgha tāva āyasmā kāyikaṃ sikkhassū 'ti, iti 'ssa bhavanti vattāro. 
puna ca paraṃ Upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: 
parisuddhavacīsamācāro nu kho 'mhi parisuddhen’ amhi vacīsamācārena samannāgato acchiddena appaṭimaṃsena, saṃvijjati nu kho me eso dhammo udāhu no 'ti. 
no ce Upāli bhikkhu parisuddhavacīsamācāro hoti parisuddhena vacīsamācārena samannāgato acchiddena appaṭimaṃsena, tassa bhavanti vattāro: 
iṅgha tāva āyasmā vācasikaṃ sikkhassū 'ti, iti 'ssa bhavanti vattāro. 
puna ca paraṃ Upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: 
mettaṃ nu kho me cittaṃ paccupaṭṭhitaṃ sabrahmacārīsu (249) anāghātaṃ, saṃvijjati nu kho me eso dhammo udāhu no 'ti. 
no ce Upāli bhikkhuno mettacittaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu anāghātaṃ, tassa bhavanti vattāro: 
iṅgha tāva āyasmā sabrahmacārīsu mettacittaṃ upaṭṭhāpehīti, iti 'ssa bhavanti vattāro. 
puna ca paraṃ Upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: 
bahussuto nu kho 'mhi sutadharo sutasannicayo, ye te dhammā ādikalyāṇā majjhe kalyāṇā pariyosānakalyāṇā sātthaṃ savyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpā me dhammā bahussutā dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, saṃvijjati nu kho me eso dhammo udāhu no 'ti. 
no ce Upāli bhikkhu bahussuto hoti sutadharo ... tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā, tassa bhavanti vattāro: 
iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū 'ti, iti 'ssa bhavanti vattāro. 
puna ca paraṃ Upāli codakena bhikkhunā paraṃ codetukāmena evaṃ paccavekkhitabbaṃ: 
ubhayāni nu kho me pātimokkhāni vitthārena svāgatāni suvibhattāni suppavattīni suvinicchitāni suttato anuvyañjanaso, saṃvijjati nu kho me eso dhammo udāhu no 'ti. 
no ce Upāli bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni ... anuvyañjanaso, idaṃ panāvuso kattha vuttaṃ bhagavatā 'ti iti puṭṭho na {sampāyati}, tassa bhavanti vattāro: 
iṅgha tāva āyasmā vinayaṃ pariyāpuṇassū 'ti, iti 'ssa bhavanti vattāro. 
codakena Upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ paccavekkhitvā paro codetabbo 'ti. |1| 
codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo 'ti. 
codakena Upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo: 
kālena vakkhāmi no akālena, bhūtena vakkhāmi no abhūtena, saṇhena vakkhāmi no pharusena, atthasaṃhitena vakkhāmi no anatthasaṃhitena, mettacitto vakkhāmi no dosantaro 'ti. 
codakena Upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme ajjhattaṃ upaṭṭhāpetvā paro codetabbo 'ti. |2| 
adhammacodakassa bhante bhikkhuno katīh’ ākārehi (250) vippaṭisāro upadahātabbo 'ti. 
adhammacodakassa Upāli bhikkhuno pañcah’ ākārehi vippaṭisāro upadahātabbo. 
akālenāyasmā codesi no kālena alan te vippaṭisārāya, abhūtenāyasmā codesi no bhūtena alan te vippaṭisārāya, pharusenāyasmā codesi no saṇhena alan ..., anatthasaṃhitenāyasmā codesi no atthasaṃhitena alan ..., dosantaro āyasmā codesi no mettacitto alan te vippaṭisārāyā 'ti. 
adhammacodakassa Upāli bhikkhuno imehi pañcah’ ākārehi vippaṭisāro upadahātabbo. 
taṃ kissa hetu. 
yathā na añño pi bhikkhu abhūtena codetabbaṃ maññeyyā 'ti. |3| 
adhammacuditakassa pana bhante bhikkhuno katīh’ ākārehi avippaṭisāro upadahātabbo 'ti. 
adhammacuditakassa Upāli bhikkhuno pañcah' ākārehi avippaṭisāro upadahātabbo: 
akālenāyasmā cudito no kālena alan te avippaṭisārāya ... dosantarenāyasmā cudito no mettacittena alan te avippaṭisārāyā 'ti. 
adhammacuditakassa Upāli bhikkhuno imehi pañcah’ ākārehi avippaṭisāro upadahātabbo 'ti. |4| 
dhammacodakassa bhante bhikkhuno katīh’ ākārehi avippaṭisāro upadahātabbo 'ti. 
dhammacodakassa Upāli bhikkhuno pañcah’ ākārehi avippaṭisāro upadahātabbo: 
kālenāyasmā codesi no akālena alan te avippaṭisārāya ... mettacitto āyasmā codesi no dosantaro alan te avippaṭisārāyā 'ti. 
dhammacodakassa Upāli bhikkhuno imehi pañcah’ ākārehi avippaṭisāro upadahātabbo. 
taṃ kissa hetu. 
yathā añño pi bhikkhu bhūtena codetabbaṃ maññeyyā 'ti. |5| 
dhammacuditakassa pana bhante bhikkhuno katīh’ ākārehi vippaṭisāro upadahātabbo 'ti. 
dhammacuditakassa Upāli bhikkhuno pañcah’ ākārehi vippaṭisāro upadahātabbo: 
kālenāyasmā cudito no akālena alan te vippaṭisārāya ... mettacittenāyasmā cudito no dosantarena alan te vippaṭisārāyā 'ti. 
dhammacuditakassa Upāli bhikkhuno imehi pañcah’ ākārehi vippaṭisāro upadahātabbo 'ti. |6| 
codakena bhante bhikkhunā paraṃ codetukāmena kati dhamme ajjhattaṃ manasikatvā paro codetabbo 'ti. 
codaken’ Upāli bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ manasikaritvā paro codetabbo: 
kāruññatā hitesitā anukampatā āpattivuṭṭhānatā vinayapurekkhāratā. 
codakena Upāli bhikkhunā paraṃ codetukāmena ime pañca dhamme (251) ajjhattaṃ manasikaritvā paro codetabbo 'ti. 
cuditena pana bhante bhikkhunā katīsu dhammesu patiṭṭhātabban ti. 
cuditen’ Upāli bhikkhunā dvīsu dhammesu patiṭṭhātabbaṃ sacce ca akuppe cā 'ti. |7| 
||5|| 
pātimokkhaṭhapanakkhandhakaṃ niṭṭhitaṃ navamaṃ. 
imamhi khandhake vatthu tiṃsa. 
tassa uddānaṃ: uposathe yāvatikaṃ pāpabhikkhu na nikkhamati, Moggallānena niccuddo, accharaṃ, jinasāsane, | ninno 'nupubbasikkhā ca, ṭhitadhammo nātikkamma, kuṇap’ ukkhipati saṃgho, savantiyo jahanti, | savanti parinibbanti, ekarasa vimutti ca, bahu dhammavinayo pi, bhūt’ aṭṭhāriyapuggalā: | samuddaṃ upamaṃ katvā vācesi sāsane guṇaṃ. 
uposathe pātimokkhaṃ, na amhe koci jānāti, | paṭigacc’ eva, ujjhanti. 
eko dve tīṇi cattāri pañca cha satta aṭṭhāni nava ca dasamāni ca. | sīla-ācāra-diṭṭhi ca ājīvaṃ catusāvake, pārājikañ ca saṃghādi pācitti pāṭidesani | dukkaṭaṃ pañcabhāgesu, sīlācāravipatti ca akatā katāya ca chabhāgesu yathāṭhiti, | pārājikañ ca saṃghādi-thulla-pācittiyena ca pāṭidesaniyañ c’ eva dukkaṭañ ca dubbhāsitaṃ, | sīlācāravipatti ca diṭṭhi-ājīvavipatti yā ca aṭṭhā katākate ten’ ekā sīlācāradiṭṭhiyā | akatāya katāyāpi katākatāyam eva ca evaṃ navavidhā vuttā yathābhūtena ñāyato, | pārājiko vippakato paccakkhāto tath’ eva ca upeti paccādiyati paccādānakathā ca yo | sīlācāravipatti ca yathā diṭṭhivipattiyā diṭṭhasutaparisaṅki dasadhā taṃ vijānātha. | bhikkhu vipassati bhikkhuṃ, vipass’ añño cārocati, taṃ suddheva tassa akkhāti: 
pātimokkhaṃ ṭhapeti so. | vuṭṭhāti antarāyena, rājacoraggudakā ca manussa-amanussā ca vāḷasarisapā jīvi-brahmaṃ, | dasann’ aññatar’ ekena, tasmiṃ aññataresu vā, dhammikādhammikā c’ eva yathāmaggena jānātha. | 
(252) kālabhūtatthasañhitaṃ labhissāmi bhavissati. 
kāyavācasikā mettā bāhusaccaṃ ubhayāni. | kālabhūtena saṇhena attha-mettena codaye. 
vippaṭisārādhammena tathā vācā vinodaye, | dhammacodacuditassa vinodeti vippaṭisāro. 
karuṇā hit’ -ānukampi vuṭṭhāna-purekkhāratā | codakassa paṭipatti sambuddhena pakāsitaṃ. 
sacce c’ eva akuppe ca cuditass’ eva dhammatā 'ti.