You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
agnir hiṅkāraḥ |
vāyuḥ prastāvaḥ |
āditya udgīthaḥ |
nakṣatrāṇi pratihāraḥ |
candramā nidhanam |
etad rājanaṃ devatāsu protam || 
1. TWENTIETH KHANDA
The hinkara is fire, the prastiva air, the udgitha the sun, the pratihira the stars, the nidhana the moon. That is the Ragana Saman, as interwoven in the deities. 
agnirhiṅkāraḥ prathamasthānatvāt | vāyuḥ prastāva ānantaryasāmānyāt | āditya udgīthaḥ śraiṣṭhyāt | nakṣatrāṇi pratihāraḥ pratihṛtatvāt | candramā nidhanaṃ karmiṇāṃ tannidhanāt | etadrājanaṃ devatāsu protaṃ devatānāṃ dīptimattvāt || 1 || 
sa ya evam etad rājanaṃ devatāsu protaṃ veda |
etāsām eva devatānāṃ salokatāṃ sarṣṭitāṃ sāyujyaṃ gacchati |
sarvam āyur eti |
jyog jīvati |
mahān prajayā paśubhir bhavati |
mahān kīrtyā |
brāhmaṇān na nindet |
tad vratam || 
2. He who thus knows the Ragana, as interwoven in the deities, obtains the same world, the same happiness, the same company as the gods, he reaches the full life, he lives long, becomes great with children and cattle, great by fame. His rule is, 'Do not speak evil of the Brahmanas.' 
vidvatphalam-etāsāmevāgnyādīnāṃ devatānāṃ salokatāṃ samānalokatāṃ sārṣṭitāṃ samānarddhitvaṃ sāyujyaṃ samugbhāvamekadehadehitvamityetat | vāśabdo ’tra lupto draṣṭavyaḥ salokatāṃ vetyādi | bhāvanāviśeṣataḥ phalaviśeṣopapatteḥ | gacchati prāpnoti | samuccayānupapatteśca | brāhmaṇānna nindettadvratam | "ete vai devāḥ pratyakṣaṃ yadbrāhmaṇā"iti śruterbrāhmaṇanindā devatānindaiveti || 2 ||

iti chāndogyopaniṣadi dvitīyādhyāyasya viṃśaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login