You are here: BP HOME > SP > Chāndogyopaniṣat > fulltext
Chāndogyopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPrapāṭhaka 1
Click to Expand/Collapse OptionPrapāṭhaka 2
Click to Expand/Collapse OptionPrapāṭhaka 3
Click to Expand/Collapse OptionPrapāṭhaka 4
Click to Expand/Collapse OptionPrapāṭhaka 5
Click to Expand/Collapse OptionPrapāṭhaka 6
Click to Expand/Collapse OptionPrapāṭhaka 7
Click to Expand/Collapse OptionPrapāṭhaka 8
sa hovāca kiṃ me ’nnaṃ bhaviṣyatīti |
yat kiṃcid idam ā śvabhya ā śakunibhya iti hocuḥ |
tad vā etad anasyānnam |
ano ha vai nāma pratyakṣam |
na ha vā evaṃvidi kiṃcanānannaṃ bhavatīti || 
1. SECOND KHANDA
Breath said: 'What shall be my food?.' They answered: 'Whatever there is, even unto dogs and birds.' Therefore this is food for Ana (the breather). His name is clearly Ana. To him who knows this there is nothing that is not (proper) food. 
sa hovāca mukhyaḥ prāṇaḥ kiṃ me ’nnaṃ bhaviṣyatīti | mukhyaṃ prāṇaṃ praṣṭāramiva kalpayitvā vāgādīnprativaktṝniva kalpayantī śrutirāha-yadidaṃ loke ’nnajātaṃ prasiddhamā śvabhiḥ sahā’śakunibhyaḥ saha śakunibhiḥ sarvaprāṇināṃ yadannaṃ tattavānnamiti hocurvāgādaya iti | prāṇasya sarvamannaṃ prāṇo ’ttā sarvasyānnasyetyevaṃ pratipattaye kalpitākhyāyikārūpādvyāvṛtya svena śrutirūpeṇā’ha-tadvā etadyatkiñcilloke prāṇibhirannamadyate ’nasya prāṇasya tadannaṃ prāṇenaiva tadadyata ityarthaḥ | sarvaprakāraceṣṭāvyāptiguṇapradarśanārthamana iti prāṇasya pratyakṣaṃ nāma | prādyupasargapūrvatve hi viśeṣagatireva syāt | tathāca sarvānnānāmatturnāmagrahaṇamitīdaṃ pratyakṣaṃ nāmāna iti sarvānnānāmattuḥ sākṣādabhidhānam | na ha vā evaṃvidi yathoktaprāṇavidi prāṇo ’hamasmi sarvabhūtasthaḥ sarvānnānāmatteti tasminnevaṃvidi ha vai kiñcana kiñcidapi prāṇibhirādyaṃ sarvairanannamannādyaṃ na bhavati sarvamevaṃvidyannaṃ bhavatītyarthaḥ | prāṇabhūtatvādviduṣaḥ | "prāṇādvā eṣa udeti prāṇe ’stameti"ityupakramya-"evaṃvido ha vā udeti sūrya evaṃvidyastameti"iti śrutyantarāt || 1 || 
sa hovāca kiṃ me vāso bhaviṣyatīti |
āpa iti hocuḥ |
tasmād vā etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati |
lambhuko ha vāso bhavati |
anagno ha bhavati || 
2. He said: 'What shall be my dress?' They answered: 'Water.' Therefore wise people, when they are going to eat food, surround their food before and after with water.' He (prana) thus gains a dress, and is no longer naked. 
sa hovāca punaḥ prāṇaḥ | pūrvavadeva kalpanā | kiṃ me vāso bhaviṣyatītyāpa iti hocurvāgādayaḥ | yasmātprāṇasya vāsa āpastasmādvā etadaśiṣyanto bhoktavantaśca brāhmaṇā vidvāṃsa etatkurvanti | kim | adbhirvāsasthānīyābhiḥ purastādbhojanātpūrvamupariṣṭācca bhojanādūrdhvaṃ ca paridadhati paridhānaṃ kurvanti mukhyasya prāṇasya lambhuko sambhanaśīlo vāso ha bhavati | vāsaso labdhaiva bhavatītyarthaḥ | anagno ha bhavati | vāsaso lambhukatvenārthasiddhaivānagnatetyanagno ha bhavatītyuttarīyavānbhavatītyetat | bhokṣyamāṇasya bhuktavataśca yadācamanaṃ śuddhyarthaṃ vijñātaṃ tasminprāṇasya vāsa iti darśanamātramiha vidhīyate | adbhiḥ paridadhatīti nā’camanāntaram | yathā laukikaiḥ prāmibhiradyamānamannaṃ prāṇasyeti darśanamātraṃ tadvatkiṃ me ’nnaṃ kiṃ me vāsa ityādipraśnaprativacanayostulyatvāt | yadyācamanamapūrvaṃ tādarthyena kriyate tadā kṛmyādyannamapi prāṇasya bhakṣyatvena vihitaṃ syāt | tulyayorvijñānārthayoḥ prasnaprativacanayoḥ prakaraṇasya vijñānārthatvādardhajaratīyo nyāyo na yuktaḥ kalpayitum | yattu prasiddhamācamanaṃ prāyatyārthaṃ prāṇasyānagnatārthaṃ ca na bhavatītyucyate na tathā vayamācamanamubhayārthaṃ brūmaḥ | kiṃ tarhi prāyatyārthācamanasādhanabhūtā āpaḥ prāṇasya vāsa iti darśanaṃ codyata iti brūmaḥ | tatrā’camanasyobhayārthatvaprasaṅgadoṣacodanānupapannā | vāsortha evā’camane taddarśanaṃ syāditi cet | na | vāsojñānārthavākye vāsorthāpūrvācamanavidhāne tatrānagnatārthatvadṛṣṭividhāne ca vākyabhedaḥ ācamanasya tadarthatvamanyārthatvaṃ ceti | pramāṇābhāvāt || 2 || 
tad dhaitat satyakāmo jābālo gośrutaye vaiyāghrapadyāyoktvovāca |
yady apy enac chuṣkāya sthāṇave brūyāj jāyerann evāsmiñ chākhāḥ praroheyuḥ palāśānīti || 
3. Satyakama Gabala, after he had communicated this to Gosruti Vaiyaghrapadya, said to him: 'If you were to tell this to a dry stick, branches would grow, and leaves spring from it.' 
tadetatprāṇadarśanaṃ stūyate | katham | taddhaitatprāṇadarśanaṃ satyakāmo jābālo gośrutaye nāmnā vaiyāghrapadyāya vyāghrapado ’patyaṃ vaiyāghrapadyastasmai gośrutyākhyāyoktvovācānyadapi vakṣyamāṇaṃ vacaḥ | kiṃ taduvācetyāha-yadyapi śuṣkāya sthāṇava etaddarśanaṃ brūyātprāṇavijjāyerannutpadyerannevāsminsthāṇau śākhāḥ praroheyuśca palāśāni patrāmi, kimu jīvate puruṣāya brūyāditi || 3 || 
atha yadi mahaj jigamiṣet, amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet || 
4. If a man wishes to reach greatness, let him perform the Diksha (a preparatory rite) on the day of the new moon, and then, on the night of the full moon, let him stir a mash of all kinds of herbs with curds and honey, and let him pour ghee on the fire (avasathya laukika), saying; 'Svaha to the oldest and the best.' After that let him throw all that remains (of the ghee) into the mash. 
athānantaraṃ yadi mahanmahattvaṃ jigamiṣedgantumicchenmahattvaṃ prāptuṃ yadikāmayetetyarthaḥ | tasyedaṃ karma vidhīyate | mahattve hi sati śrīrupanamate | śrīmato hyarthaprāptaṃ dhanaṃ tataḥ karmānuṣṭhānaṃ tataśca devayānaṃ pitṛyāṇaṃ vā panthānaṃ pratipatsyata ityetatprayojanamurarīkṛtya mahattvaprepsoridaṃ karma na viṣayopabhogakāmasya | tasyāyaṃ kālādividhirucyate-amāvāsyāyāṃ dīkṣitvā dīkṣita iva bhūmiśayanādiniyamaṃ kṛtvā taporūpaṃ satyavacanaṃ brahmacaryamityādidharmavānbhūtvetyarthaḥ | na punardaikṣameva karmajātaṃ sarvamupādatte | atadvikāratvānmanthākhyasya karmaṇaḥ | "upasadvratī"iti śrutyantarātpayomātrabhakṣamaṃ ca śuddhikāramaṃ tapa upādatte | paurṇamāsyāṃ rātrau karmā’rabhate sarvauṣadhasya grāmyāraṇyānāmoṣadhīnāṃ yāvacchaktyalpamalpamupādāya tadvituṣīkṛtyā’mameva piṣṭaṃ dadhimadhunoraudumbare kaṃsākāre camasākāre vā pātre śrutyantarātprakṣipyopamathyāgrataḥ sthāpayitvā jyeṣṭhāya śreṣṭhāya svāhetyagnāvāvasathya ājyasyā’vāpasthāne hutvā sruvasaṃlagnaṃ manthe saṃpātamavanayetsaṃsravamadhaḥ pātayet || 4 || 
vasiṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet |
pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet |
saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet |
āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet || 
5. In the same manner let him pour ghee on the fire, saying, 'Svaha to the richest.' After that let him throw all that remains together into the mash.
In the same manner let him pour ghee on the fire, saying, 'Svaha to the firm rest.' After that let him throw all that remains together into the mash.
In the same manner let him pour ghee on the fire, saying, 'Svaha to success.' After that let him throw all that remains together into the mash. 
samānamanyat | vasiṣṭhāya pratiṣṭhāyai saṃpada āyatanāya svāheti pratyekaṃ tathaiva saṃpātamavanayeddhutvā || 5 || 
atha pratisṛpyāñjalau mantham ādhāya japati |
amo nāmāsi |
amā hi te sarvam idam |
sa hi jyeṣṭhaḥ śreṣṭho rājādhipatiḥ |
sa mā jyaiṣṭhyaṃ śraiṣṭhyaṃ rājyam ādhipatyaṃ gamayatu |
aham evedaṃ sarvam asānīti || 
6. Then going forward and placing the mash in his hands, he recites: 'Thou (Prana) art Ama by name, for all this together exists in thee. He is the oldest and best, the king, the sovereign. May he make me the oldest, the best, the king, the sovereign. May I be all this.' 
atha pratisṛpyāgnerīṣadapasṛpyāñjalau manthamādhāya japatīmaṃ mantram | amo nāmāsyamā hi te | ama iti prāṇasya nāma | annena hi prāṇaḥ prāṇiti deha ityato manthadravyaṃ prāṇasyānnatvātprāṇatvena stūyate ’mo nāmāsīti | kutaḥ | yato ’mā saha hi yasmātte tava prāṇabhūtasya sarvaṃ samastaṃ jagadidamataḥ | sa hi prāṇabhūto mantho jyeṣṭhaḥ śreṣṭhaśca | ata eva ca rājā dīptimānadhipatiścādhiṣṭhāya pālayitā sarvasya | samā māmapi manthaḥ prāṇo jyaiṣṭhyādiguṇapūgamātmano gamayatvahamevedaṃ sarvaṃ jagadasāni bhavani prāṇavat | itiśabdo mantraparisamāptyarthaḥ || 6 || 
atha khalv etayarcā paccha ācāmati |
tat savitur vṛṇīmaha ity ācāmati |
vayaṃ devasya bhojanam ity ācāmati |
śreṣṭhaṃ sarvadhātamam ity ācāmati |
turaṃ bhagasya dhīmahīti sarvaṃ pibati |
nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati |
carmaṇi vā sthaṇḍile vā vācaṃyamo ’prasāhaḥ |
sa yadi striyaṃ paśyet samṛddhaṃ karmeti vidyāt || 
7. Then he eats with the following Rik verse at every foot: 'We choose that food'-- here he swallows -- 'Of the divine Savitri (prana)' -- here he swallows -- 'The best and all-supporting food' -- here he swallows -- 'We meditate on the speed of Bhaga (Savitri, prana)'-here he drinks all. 
athānantaraṃ khalvetayā vakṣyamāṇayarcā pacchaḥ pādaśa ācāmati bhakṣayati, mantrasyaikaikena pādenaikaikaṃ grāsaṃ bhakṣayati | tadbhojanaṃ savituḥ sarvasya prasavituḥ | prāṇamādityaṃ caikīkṛtyocyate | ādityasya vṛṇīmahe prārthayemahi mantharūpam | yenānnena sāvitreṇa bhojanenopabhuktena vayaṃ savitṛsvarūpāpannā bhavemetyabhiprāyaḥ | devasya savituriti pūrveṇa sambandhaḥ | śreṣṭhaṃ praśasyatamaṃ sarvānnebhyaḥ sarvadhātamaṃ sarvasya jagato dhārayitṛtamamatiśayena vidhātṛtamamiti vā | sarvathā bhojanaviśeṣaṇam | turaṃ tvaraṃ tūrṇaṃ śīghramityatat | bhagasya devasya savituḥ svarūpamiti śeṣaḥ | dhīmahi cintayemahi viśiṣṭabhojanena saṃskṛtāḥ śuddhātmānaḥ santa ityabhiprāyaḥ | athavā bhagasya śriyaḥ kāraṇaṃ mahattvaṃ prāptuṃ karma kṛtavanto vayaṃ taddhomahi cintayemahīti sarvaṃ ca manthalepaṃ pibati nirṇijya prakṣālya kaṃsaṃ kaṃsākāraṃ camasaṃ camasākāraṃ vaudumbaraṃ pātram | pītvā’camya paścādagneḥ prākśirāḥ saṃviśati carmaṇi vājine sthaṇḍile kevalāyāṃ vā bhūmau | vācaṃyamo vāgyataḥ sannityarthaḥ | aprasāho na prasahyate nābhibhūyate stryādyaniṣṭasvapnadarśanena yathā tathā saṃyatacittaḥ sannityarthaḥ | sa evaṃbhūto yadi sriyaṃ paśyetsvapneṣu tadā vidyātsamṛddhaṃ mamedaṃ karmeti || 7 || 
tad eṣa ślokaḥ |
yadā karmasu kāmyeṣu striyaṃ svapneṣu paśyati |
samṛddhiṃ tatra jānīyāt tasmin svapnanidarśane tasmin svapnanidarśane || 
8. Having cleansed the vessel, whether it be a kamsa or a kamasa, he sits down behind the fire on a skin or on the bare ground, without speaking or making any other effort. If in his dream he sees a woman, let him know this to be a sign that his sacrifice has succeeded.

9. On this there is a Sloka: 'If during sacrifices which are to fulfil certain wishes he sees in his dreams a woman, let him know success from this vision in a dream, yea, from this vision in a dream.' 
tadetasminnartha eṣa śloko mantro ’pi bhavati | yadā karmasu kāmyeṣu kāmārtheṣu sriyaṃ svapneṣu svapnadarśaneṣu svapnakāleṣu vā paśyati samṛddhiṃ tatra jānīyīt | karmaṇāṃ phalaniṣpattirbhaviṣyatīti jānīyādityarthaḥ | tasminstryādipraśastasvapnadarśane satītyabhiprāyaḥ | dviruktiḥ karmasamāptyarthā || 8 || iti cchāndogyopaniṣadi pañcamādhyāyasya dvitīyaḥ khaṇḍaḥ 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login