You are here: BP HOME > TLB > Bhaiṣajyagurupūrvapraṇidhānasūtra > fulltext
Bhaiṣajyagurupūrvapraṇidhānasūtra

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse Option§0-4
Click to Expand/Collapse Option§5
Click to Expand/Collapse Option§6
Click to Expand/Collapse Option§7
Click to Expand/Collapse Option§8
Click to Expand/Collapse Option§9
Click to Expand/Collapse Option§10
Click to Expand/Collapse Option§11-12
Click to Expand/Collapse Option§13
Click to Expand/Collapse Option§14
Click to Expand/Collapse Option§15
Click to Expand/Collapse Option§16
Click to Expand/Collapse Option§17
Click to Expand/Collapse Option§18
Click to Expand/Collapse Option§19
Click to Expand/Collapse Option§20
Click to Expand/Collapse Option§21
Click to Expand/Collapse Option§22
Click to Expand/Collapse Option§23
Click to Expand/Collapse OptionColophon
§16 atha khalu bhagavān āyuṣmantam ānandam āmantrayām āsa | śraddhadhāsi tvam ānanda pattīyasi | yad ahaṃ tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya guṇān varṇayāmi | atha bhavati te kāṅkṣā vā vimatir vā vicikitsā vā atra gambhīre buddhagocare |  athāyuṣmān ānando bhagavantam etad avocat | na me bhadanta bhagavan kāṅkṣā vā vimatir vā vicikitsā vā tathāgatabhāṣiteṣu sūtrānteṣu |  tat kasya hetoḥ | nāsti tathāgatānām apariśuddhakāyavāṅmanaḥsamudācāratā |  imau bhagavan candrasūryāv evaṃ mahārddhikāv evaṃ mahānubhāvau pṛthivyāṃ prapatetām | sa sumerur parvatarājaḥ sthānāc calet | na tu buddhānāṃ vacanam anyathā bhavet |  kiṃ tu bhadanta bhagavan santi sattvāḥ śraddhendriyavikalāḥ | ya idaṃ buddhagocaraṃ śrutvaivaṃ vakṣyanti | katham etad yan nāmadheyasmaraṇamātreṇa tasya tathāgatasya etāvanti guṇānuśaṃsā bhavanti | te na śraddadhanti na pattīyanti pratikṣipanti |  teṣāṃ dīrgharātram anarthāyāhitāyāsukhāya vinipātāya bhaviṣyati |  bhagavān āha | asthānam ānandānavakāśo yena tasya tathāgatasya nāmadheyaṃ śrutam yat tasya sattvasya durgatigamanaṃ bhaven nedaṃ sthānaṃ vidyate |  duḥśraddhānīyam ānanda buddhānāṃ gocaraṃ yad api tvam ānanda śraddadhāsi tathāgatasyaiṣo ’nubhāvo draṣṭavyaḥ |  abhūmiś cātra sarvaśrāvakapratyekabuddhānāṃ sthāpayitvā ekajātipratibaddhā bodhisattvā mahāsattvā |  durlabha ānanda manuṣyapratilābhaḥ durlabhaṃ triṣu ratneṣu śraddhāgauravam durlabhataraṃ ca tathāgatasya nāmadheyaśravaṇam |  apramāṇā ānanda tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya bodhisattvacaryā apramāṇam upāyakauśalyam apramāṇaṃ praṇidhānavistaram | ākāṅkṣamāṇo 'haṃ tasya tathāgatasya kalpaṃ vā kalpāvaśeṣaṃ vā bodhisattvacārikāyā vistaravibhaṅgaṃ nirdiśeyam | kṣīyetānanda kalpaṃ na tv eva tasya bhagavato bhaiṣajyaguruvaiḍūryaprabhasya tathāgatasya pūrvapraṇidhānaviśeṣavistaram abhiigantum || 
de nas bcom ldan 'das kyis tshe daṅ ldan pa kun dga' bo la bka' stsal pa | kun dga' bo gaṅ gi phyir ṅa bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i yon tan brjod par khyod dad dam yid ches sam | yaṅ na khyod saṅs rgyas kyi spyod (280b1)yul zab mo 'di la yid gñis sam | som ñi 'am | the tshom za ba med dam | de skad ces bka' stsal pa daṅ |  de nas bcom ldan 'das la tshe daṅ ldan pa kun dga' bos 'di skad ces gsol to || btsun pa bcom ldan 'das bdag de bźin gśegs pas (2)gsuṅs pa'i chos rnams la yid gñis sam | som ñi 'am | the tshom 'tshal ba ma mchis so ||  de ci'i slad du źe na | de bźin gśegs pa rnams la sku daṅ | gsuṅ daṅ | thugs kyi kun tu spyod pa yoṅs su ma dag pa mi mṅa' ba'i slad du'o ||  bcom ldan 'das (3)gdugs daṅ dguṅ zla 'di ltar rdzu 'phrul che źiṅ 'di ltar mthu che ba 'di gñis ni dogs la ltuṅ yaṅ gda' | ri'i rgyal po ri rab ni gnas nas 'pho yaṅ gda' yi | saṅs rgyas rnams kyis bka' ni gźan du mi 'gyur lags so ||  btsun pa bcom ldan 'das de lta lags (4)kyis kyang sems can dad pa'i dbaṅ po daṅ bral ba dag mchis te | saṅs rgyas rnams kyi saṅs rgyas kyi spyod yul 'di thos nas de dag 'di sñam du sems par 'gyur te de bźin gśegs pa de'i mtshan 'di dran pa tsam gyis ji ltar śin tu yon tan daṅ | phan yon du (5)'gyur sñam nas | de dag mi dad ciṅ yid ma ches śiṅ spoṅ bas |  yun riṅ por gnod pa daṅ | mi sman pa daṅ | mi bde ba daṅ | log par ltuṅ bar 'gyur ro ||  bcom ldan 'das kyis bka' stsal pa | kun dga' bo de bźin gśegs pa de'i mtshan su'i rna lam du (6)grags par gyur pa de ṅan 'gro ṅan soṅ du 'gro bar 'gyur ba ni gnas med de go skabs ma yin no ||  kun dga' bo saṅs rgyas rnams kyi saṅs rgyas kyi spyod yul ni yid ches par dka' ba'o || kun dga' bo khyod dad ciṅ yid ches pa gaṅ yin pa de ni de bźin gśegs pa'i mthu (7)yin par blta'o ||  byaṅ chub sems dpa' sems dpa' chen po skye ba gcig gis thogs pa rnams ma gtogs par | 'di ni ñan thos daṅ | raṅ saṅs rgyas thams cad kyis ma yin no ||  kun dga' bo mir 'gyur ba rñed pa ni rñed par dka'o || dkon mchog gsum la (281a1)dad ciṅ gus pa yaṅ rñed par dka'o || de bźin gśegs pa de'i mtshan thos pa yaṅ rñed par śin tu dka'o ||  kun dga' bo bcom ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i byaṅ chub sems dpa'i spyod pa ni tshad med do || thabs 1 (2)mkhas pa yaṅ tshad med do || smon lam gyi khyad par rgyas pa yaṅ tshad med do ||ṅa de bźin gśegs pa de'i byaṅ chub sems dpa'i spyod pa bskal pa 'am | bskal pa las lhag par rgya cher yaṅ dag par bśad par 'dod kyaṅ bskal pa zad par 'gyur gyi | bcom (3)ldan 'das de bźin gśegs pa sman gyi bla bai ḍū rya'i 'od de'i sṅon gyi smon lam gyi khyad par rgyas pa'i mtha' rtogs par ni mi 'gyur ro || 
(403b20)爾時,世尊告慧命阿難言:「阿難!如我稱揚彼世尊藥師琉璃光如來所有功德,汝信受耶?汝於如是諸佛如來甚深境界多生疑惑。」  (403b23)時,慧命阿難白佛言:「大德世尊!我於如來所說法中,無復疑惑。  何以故?一切如來身口意行無不清淨。  世尊!此日月,有如是大神通,有如是大威力,可令墮落,須彌山王可得移動,諸佛所言無有差異。  大德世尊!或有眾生信根不具,聞說如來佛境界已,作是思惟:『云何但念彼如來名,獲爾許功德?』心不信受,生於誹謗,  此等長夜無義饒益,當墮苦趣。」  (403c02)佛言:「阿難!若彼如來所有名號入其耳中,此人墮惡道者,無有是處。  阿難!諸佛境界誠為難信,汝今信受,應知皆是如來威力,  非一切聲聞、辟支佛地所能信受,唯除一生補處菩薩摩訶薩。  阿難!人身難得,於三寶中信敬尊重亦難可得,聞彼如來名號倍難於此。  阿難!彼世尊藥師琉璃光如來無量菩薩行,無量諸巧便,無量曠大願,我欲一劫若過一劫說彼如來菩薩行願,乃至窮劫,彼世尊藥師琉璃光如來本昔所行及殊勝大願,亦不究盡。」 
(407a17)爾時,世尊告阿難言:「如我稱揚彼佛世尊藥師琉璃光如來所有功德,此是諸佛甚深行處,難可解了,汝為信不?」  阿難白言:「大德世尊!我於如來所說契經,不生疑惑!  所以者何?一切如來身語意業,無不清淨。  世尊!此日月輪,可令墮落;妙高山王,可使傾動,諸佛所言,無有異也!  世尊!有諸眾生,信根不具,聞說諸佛甚深行處,作是思惟:『云何但念藥師琉璃光如來一佛名號,便獲爾所功德勝利?』由此不信,反生誹謗。  彼於長夜,失大利樂,墮諸惡趣,流轉無窮。」  佛告阿難:是諸有情,若聞世尊藥師琉璃光如來名號,至心受持,不生疑惑,墮惡趣者,無有是處。  阿難!此是諸佛甚深所行,難可信解;汝今能受,當知皆是如來威力。  阿難!一切聲聞、獨覺,及未登地諸菩薩等,皆悉不能如實信解,惟除一生所繫菩薩。  阿難!人身難得,於三寶中,信敬尊重,亦難可得;得聞世尊藥師琉璃光如來名號,復難於是。  阿難!彼藥師琉璃光如來,無量菩薩行;無量善巧方便;無量廣大願;我若一劫,若一劫餘而廣說者,劫可速盡,彼佛行願,善巧方便,無有盡也。 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login