You are here: BP HOME > SP > Praśnopaniṣat > fulltext
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
athottareṇa tapasā brahmacaryeṇa śraddhayā vidyayā  ātmānam anviṣya  ādityam abhijayante |  etad vai prāṇānām āyatanam  etad amṛtam  abhayam  etat parāyaṇam |  etasmān na punar āvartanta iti |  eṣa nirodhaḥ |  tad eṣa ślokaḥ || 
و هركه رياضت و ترك همه لذات ميكند و نظر بر نتيجه ندارد و باعتقاد درست از راه معرفت  طالب آتما است و بآتما مشغول است و عين آتما شده است  براه شش ماهى كه آفتاب در سمت شمال است بآفتاب ميرسد  اين آفتاب كه عين آتما است خانه همه جانها است  اين آفتاب بيزوال است  اين آفتاب بى خوف است  و مكان بزرگ است  باو رسيد بعالم نتايج بد باز نمى آيد  و نادانان باو نمى رسند  و موافق اين در منتر بيد است كه 
Et quisquis mortificationem et derelictionem omnis voluptatis facit, et intuitum super mercedem non habet, et cum fide rectâ, è viâ cogitionis  petitor (quæsitor) τοῦ âtma est, et cùm âtmam (τῷ âtmam) maschghoul est, [et forma τοῦ âtman factus est],  cum viâ sex (6) mensium, quod sol (in) tractu septentrionis est, cum sole (ad solem) pervenit. (p.132)  Proindè sol, qui forma τοῦ âtma est, domus omnium animarum est.  Hic sol sine cessatione est:  hic sol sine timore est,  et locus magnus est.  Cum eo (ad eum) ut pervenit, cum mundo (ad mundum) mercedis mali rursùs non venit.  Et non scii (inscii) cum eo (ad eum) non perveniunt.  Conforme huic mantr (libri) Beid est: 
10. But those who have sought the Self by penance, abstinence, faith, and knowledge,    gain by the Northern path Aditya, the sun.  This is the home of the spirits,  the immortal,  free from danger,  the highest.  From thence they do not return,  for it is the end.  Thus says the Sloka: 
    athottareṇāyanena prajāpateḥ aṃśaṃ prāṇam attāram ādityam abhijayante; kena? tapasendriyajayena viśeṣato brahmacarye śraddhayā vidyayā ca prajāpatyātmaviṣayā ātmānaṃ prāṇaṃ sūryaṃ jagatas tasthuṣaś cānviṣyāham asmīti viditvādityam abhijayante ’bhiprāpnuvanti |  etadāyatanaṃ sarvaprāṇānāṃ sāmānyam āyatanam āśrayam  etad amṛtam avināśi |  abhayam ata eva bhayavajitaṃ na candravat kṣayavṛddhibhayavat |  etat parāyaṇaṃ parā gatiḥ vidyāvatāṃ karmiṇāṃ ca jñānavatām |  etasmān na punar āvartante yathetare kevalakarmiṇā iti |  yasmād eṣo ’viduṣāṃ nirodhaḥ | ādityādi niruddhā avidvāṃso naite saṃvatsaram ādityam ātmānaṃ prāṇam abhiprāpnuvanti | sa hi saṃvatsaraḥ kālātmāviduṣāṃ nirodhaḥ |  tat tatrāsminn artha eṣa śloko mantraḥ | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login