You are here: BP HOME > SP > Praśnopaniṣat > fulltext
Praśnopaniṣat

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionTitle
Click to Expand/Collapse OptionPraśna 1
Click to Expand/Collapse OptionPraśna 2
Click to Expand/Collapse OptionPraśna 3
Click to Expand/Collapse OptionPraśna 4
Click to Expand/Collapse OptionPraśna 5
Click to Expand/Collapse OptionPraśna 6
pañcapādaṃ pitaraṃ    dvādaśākṛtiṃ  diva āhuḥ pare ardhe purīṣiṇam |  atheme anya upare vicakṣaṇaṃ  saptacakre ṣaḍara āhur arpitam iti ||   
همين آفتاب كه بصورت سال است پنج پا دارد  اگرچه سال شش فصل است كه هر فصل دو ماه باشد اما چون چهار ماه سارما را يكى فصل قرار داده اند از اينجهت پنج باشد  و دوازده حصّه دارد كه دوازده ماه است  و در شش ماه سير جنوبى آب ميريزد يعنى در سه ماه سبب نزول باران ميشود و در سه شبنم ميپاشد  و در شش ماه سير شمالى آفتاب را بچچهن ميگويند يعنى داناند همه    پس هركه در اين شش ماه ميميرد داننده همه ميشود واين تمام سير شش ماه آفتاب بجنوب يكى شب فرشتها است و سير شش ماه آفتاب بشمال يكى روز فرشتها است 
ipse hic sol, qui cum figurâ anni est, quinque (5) pedes habet.  Etsi annus sex (6) fessl (tempestatum est); quòd, quodque fessli duorum mensium est: attamen, quoniam quatuor menses frigoris 1 unum fessl fixum dederunt (assignârunt); ex hoc respectu (idcircò) quinque (5) (pedes) sunt.  Et duodecim (12) partes habet, quòd duodecim (12) menses sit.  et in sex mensibus iternis meriodinalis aquam affundit; id est, in tribus (3) mensibus causa descensûs pluviæ fit, et in tribus (3) mensis mentis rorem spargit.  Et in sex mensibus itineris septentrionalis solem batschehin dicunt; id est, scientem omne.    Proindè, quisquis in his sex mensibus moritur, sciens omne fit.
Et hoc integrum iter sex mensium solis cum meridie (ad meridem), una nox τῷν Fereschtehha est: et iter sex mensium solis cum septentrione (ad septentrionem), unus dies τῷν Fereschtehha est 2 . (p. 133) 
11. Some call him the father with five feet (the five seasons),    and with twelve shapes (the twelve months),  the giver of rain in the highest half of heaven;  others again say that the sage is placed in the lower half,  in the chariot with seven wheels and six spokes.   
pañcapādaṃ pañcartavaḥ pādā ivāsya saṃvatsarātmana ādityasya tair asau pādair iva rtubhir āvartate | hemantaśiśirāv ekīkṛtyeyaṃ kalpanā | pitaraṃ sarvasya janayitṛtvāt pitṛtvaṃ tasya |    taṃ dvādaśākṛtiṃ dvādaśamāsā ākṛtayo ’vayavā ākaraṇaṃ vākyavikaraṇam asya dvādaśamāsais taṃ dvādaśākṛtiṃ  divo dyulokāt para ūrdhve ’dhe sthāne tṛtīyāsyāṃ divīty arthaḥ purīṣiṇaṃ purīṣavantam udakavantam āhuḥ kālavidaḥ |    atha tam evānya ima u pare kālavido vicakṣaṇaṃ nipuṇaṃ sarvajñaṃ saptacakre saptahayarūpeṇa cakre satataṃ gatim ati kālātmani ṣaḍare ṣaḍṛtum aty āhuḥ sarvam idaṃ jagat kathayanti arpitam arā iva ratha nābhau niviṣṭamiti / yadi pañcapādo dvādaśākṛtir yadi vā saptacakraḥ ṣaḍaraḥ sarvathāpi saṃvatsaraḥ kālātmā prajāpatiḥ candrādityalakṣaṇo ’pi jagataḥ kāraṇam ||11||  yasminn idaṃ śritaṃ viśvaṃ sa eva prajāpatiḥ saṃvatsarākhyaḥ svāvayave māse kṛtsnaḥ parisamāpyate | 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login