You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
1. Yamakavagga 
manopubbaṅgamā dhammā manoseṭṭhā manomayā, / 
manasā ce paduṭṭhena bhāsatī vā karoti vā / 
tato naṃ dukkham anveti cakkaṃ va vahato padaṃ. // Dhp_1 // 
manopubbaṅgamā dhammā manoseṭṭhā manomayā, / 
manasā ce pasannena bhāsatī vā karoti vā / 
tato naṃ sukham anveti chāyā va anapāyinī. // Dhp_2 // 
"akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me", / 
ye taṃ upanayhanti veraṃ tesaṃ na sammati. // Dhp_3 // 
(002) "akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me", / 
ye taṃ na upanayhanti veraṃ tes’ ūpasammati. // Dhp_4 // 
na hi verena verāni sammant’ idha kudācana / 
averena ca sammanti, esa dhammo sanantano. // Dhp_5 // 
pare ca na vijānanti: "mayam ettha yamāmase", / 
ye ca tattha vijānanti tato sammanti medhagā. // Dhp_6 // 
subhānupassiṃ viharantaṃ indriyesu asaṃvutaṃ / 
bhojanamhi cāmattaññuṃ kusītaṃ hīnavīriyaṃ / 
taṃ ve pasahatī Māro vāto rukkhaṃ va dubbalaṃ. // Dhp_7 // 
(003) asubhānupassiṃ viharantaṃ indriyesu susaṃvutaṃ / 
bhojanamhi ca mattaññuṃ saddhaṃ āraddhavīriyaṃ / 
taṃ ve na-ppasahatī Māro vāto selaṃ va pabbataṃ. // Dhp_8 // 
anikkasāvo kāsāvaṃ yo vatthaṃ paridahessati / 
apeto damasaccena na so kāsāvam arahati. // Dhp_9 // 
yo ca vantakasāv’ assa sīlesu susamāhito / 
upeto damasaccena sa ve kāsāvam arahati. // Dhp_10 // 
asāre sāramatino sāre cāsāradassino / 
te sāraṃ nādhigacchanti micchāsaṃkappagocarā. // Dhp_11 // 
sārañ ca sārato ñatvā asārañ ca asārato / 
te sāraṃ adhigacchanti sammāsaṃkappagocarā. // Dhp_12 // 
(004) yathā agāraṃ ducchannaṃ vuṭṭhi samativijjhati / 
evaṃ abhāvitaṃ cittaṃ rāgo samativijjhati. // Dhp_13 // 
yathā agāraṃ succhannaṃ vuṭṭhi na samativijjhati / 
evaṃ subhāvitaṃ cittaṃ rāgo na samativijjhati. // Dhp_14 // 
idha socati pecca socati pāpakārī ubhayattha socati, / 
so socati so vihaññati disvā kammakiliṭṭham attano. // Dhp_15 // 
idha modati pecca modati katapuñño ubhayattha modati, / 
so modati so pamodati disvā kammavisuddhim attano. // Dhp_16 // 
(005) idha tappati pecca tappati pāpakārī ubhayattha tappati, / 
"pāpaṃ me katan" ti tappati. bhiyyo tappati duggatiṃ gato. // Dhp_17 // 
idha nandati pecca nandati katapuñño ubhayattha nandati, / 
"puññaṃ me katan" ti nandati. bhiyyo nandati suggatiṃ gato. // Dhp_18 // 
bahum pi ce sahitaṃ bhāsamāno na takkaro hoti naro pamatto / 
gopo va gāvo gaṇayaṃ paresaṃ na bhāgavā sāmaññassa hoti. // Dhp_19 // 
(006) appam pi ce sahitaṃ bhāsamāno dhammassa hoti anudhammacārī / 
rāgañ ca dosañ ca pahāya mohaṃ sammappajāno suvimuttacitto / 
anupādiyāno idha vā huraṃ vā sa bhāgavā sāmaññassa hoti. // Dhp_20 // 
Yamakavaggo paṭhamo