You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(051) 14. Buddhavagga 
yassa jitaṃ nāvajīyati jitaṃ assa no yāti koci loke, / 
tam buddham anantagocaraṃ apadaṃ kena padena nessatha. // Dhp_179 // 
yassa jālinī visattikā taṇhā n’ atthi kuhiñci netave / 
tam buddham anantagocaraṃ apadaṃ kena padena nessatha. // Dhp_180 // 
ye jhānapasutā dhīrā nekkhammūpasame ratā / 
devāpi tesaṃ pihayanti sambuddhānaṃ satīmataṃ. // Dhp_181 // 
kiccho manussapaṭilābho kicchaṃ maccāna jīvitaṃ, / 
(052) kicchaṃ saddhammasavanaṃ kiccho Buddhānam uppādo. // Dhp_182 // 
sabbapāpassa akaraṇaṃ kusalassa upasampadā / 
sacittapariyodapanaṃ etaṃ Buddhāna sāsanaṃ. // Dhp_183 // 
khantī paramaṃ tapo titikkhā, nibbānaṃ paramaṃ vadanti Buddhā, / 
na hi pabbajito parūpaghātī samaṇo hoti paraṃ viheṭhayanto. // Dhp_184 // 
anupavādo anupaghāto pātimokkhe ca saṃvaro / 
mattaññutā ca bhattasmiṃ pantañ ca sayanāsanaṃ / 
adhicitte ca āyogo etaṃ Buddhāna sāsanaṃ. // Dhp_185 // 
(053) na kahāpaṇavassena titti kāmesu vijjati, / 
"appassādā dukhā kāmā" iti viññāya paṇḍito, // Dhp_186 // 
api dibbesu kāmesu ratiṃ so nādhigacchati, / 
taṇhakkhayarato hoti sammāsambuddhasāvako. // Dhp_187 // 
bahuṃ ve saraṇaṃ yanti pabbatāni vanāni ca / 
ārāmarukkhacetyāni manussā bhayatajjitā, // Dhp_188 // 
n’ etaṃ kho saraṇaṃ khemaṃ, n’ etaṃ saraṇam uttamaṃ, / 
n’ etaṃ saraṇaṃ āgamma, sabbadukkhā pamuccati. // Dhp_189 // 
(054) yo ca Buddhañ ca Dhammañ ca Saṃghañ ca saraṇaṃ gato / 
cattāri ariyasaccāni sammapaññāya passati: // Dhp_190 // 
dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ / 
ariyañ c’ aṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ. // Dhp_191 // 
etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇam uttamaṃ / 
etaṃ saraṇaṃ āgamma sabbadukkhā pamuccati. // Dhp_192 // 
(055) dullabho purisājañño na so sabbattha jāyati, / 
yattha so jāyatī dhīro taṃ kulaṃ sukham edhati. // Dhp_193 // 
sukho Buddhānaṃ uppādo sukhā saddhammadesanā / 
sukhā saṃghassa sāmaggī samaggānaṃ tapo sukho. // Dhp_194 // 
pūjārahe pūjayato Buddhe yadi va sāvake / 
papañcasamatikkante tiṇṇasokapariddave, // Dhp_195 // 
te tādise pūjayato nibbute akutobhaye / 
na sakkā puññaṃ saṃkhātuṃ im’ ettam api kenaci. // Dhp_196 // 
Buddhavaggo cuddasamo 
Paṭhamakabhāṇavāraṃ