You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(063) 17. Kodhavagga 
kodhaṃ jahe vippajaheyya mānaṃ saññojanaṃ sabbam atikkameyya / 
taṃ nāmarūpasmim asajjamānaṃ akiñcanaṃ nānupatanti dukkhā. // Dhp_221 // 
yo ve uppatitaṃ kodhaṃ rathaṃ bhantaṃ va dhāraye / 
tam ahaṃ sārathiṃ brūmi, rasmiggāho itaro jano. // Dhp_222 // 
akkodhena jine kodhaṃ asādhuṃ sādhunā jine, / 
jine kadariyaṃ dānena saccenālikavādinaṃ. // Dhp_223 // 
saccam bhaṇe na kujjheyya dajjā appasmi yācito / 
etehi tīhi ṭhānehi gacche devāna santike. // Dhp_224 // 
(064) ahiṃsakā ye munayo niccaṃ kāyena saṃvutā / 
te yanti accutaṃ ṭhānaṃ yattha gantvā na socare. // Dhp_225 // 
sadā jāgaramānānaṃ ahorattānusikkhinaṃ / 
nibbānaṃ adhimuttānaṃ atthaṃ gacchanti āsavā. // Dhp_226 // 
porāṇam etaṃ Atula n’ etaṃ ajjatanām iva: / 
nindanti tuṇhiṃ āsīnaṃ nindanti bahubhāṇinaṃ / 
mitabhāṇinam pi nindanti, n’ atthi loke anindito. // Dhp_227 // 
(065) na cāhu na ca bhavissati na c’ etarahi vijjati / 
ekantaṃ nindito poso ekantaṃ vā pasaṃsito. // Dhp_228 // 
yañ ce viññū pasaṃsanti anuvicca suve suve / 
acchiddavuttiṃ medhāviṃ paññāsīlasamāhitaṃ. // Dhp_229 // 
nekkhaṃ jambonadasseva ko taṃ ninditum arahati, / 
devā pi naṃ pasaṃsanti, Brahmunā pi pasaṃsito. // Dhp_230 // 
kāyappakopaṃ rakkheyya kāyena saṃvuto siyā, / 
kāyaduccaritaṃ hitvā kāyena sucaritaṃ care. // Dhp_231 // 
vacīpakopaṃ rakkheyya vācāya saṃvuto siyā, / 
vacīduccaritaṃ hitvā vācāya sucaritaṃ care. // Dhp_232 // 
(066) manopakopaṃ rakkheyya manasā saṃvuto siyā, / 
manoduccaritaṃ hitvā manasā sucaritaṃ care. // Dhp_233 // 
kāyena saṃvutā dhīrā atho vācāya saṃvutā / 
manasā saṃvutā dhīrā te ve suparisaṃvutā. // Dhp_234 // 
Kodhavaggo sattarasamo