You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(042) 11. Jarāvagga 
ko nu hāso kim ānando niccaṃ pajjalite sati, / 
andhakārena onaddhā padīpaṃ na gavessatha. // Dhp_146 // 
passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ / 
āturaṃ bahusaṃkappaṃ yassa n’ atthi dhuvaṃ ṭhiti. // Dhp_147 // 
parijiṇṇaṃ idaṃ rūpaṃ roganiḍḍaṃ pabhaṅguṇaṃ, / 
bhijjati pūtisandeho maraṇantaṃ hi jīvitaṃ. // Dhp_148 // 
yān’ imāni apatthāni alāpūn’ eva sārade / 
kāpotakāni aṭṭhīni tāni disvāna kā rati. // Dhp_149 // 
(043) aṭṭhīnaṃ nagaraṃ kataṃ maṃsalohitalepanaṃ / 
yattha jarā ca maccu ca māno makkho ca ohito. // Dhp_150 // 
jīranti ve rājarathā sucittā atho sarīram pi jaraṃ upeti / 
satañ ca dhammo na jaraṃ upeti santo have sabbhi pavedayanti. // Dhp_151 // 
appassutāyaṃ puriso balivaddo va jīrati, / 
maṃsāni tassa vaḍḍhanti paññā tassa na vaḍḍhati. // Dhp_152 // 
anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ / 
gahakārakaṃ gavesanto, dukkhā jāti punappunaṃ. // Dhp_153 // 
(044) gahakāraka diṭṭḥo si puna gehaṃ na kāhasi, / 
sabbā ete phāsukā bhaggā gahakūṭaṃ visaṃkhitaṃ, / 
visaṃkhāragataṃ cittaṃ taṇhānaṃ khayam ajjhagā. // Dhp_154 // 
acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ / 
jiṇṇakoñcā va jhāyanti khīṇamacche va pallale. // Dhp_155 // 
acaritvā brahmacariyaṃ aladdhā yobbane dhanaṃ / 
senti cāpātikhīṇā va purāṇāni anutthunaṃ. // Dhp_156 // 
Jarāvaggo ekādasamo