You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(102) 25. Bhikkhuvagga 
cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro, / 
ghāṇena saṃvaro sādhu, sādhu jivhāya saṃvaro. // Dhp_360 // 
kāyena saṃvaro sādhu, sādhu vācāya saṃvaro, / 
manasā saṃvaro sādhu sādhu sabbattha saṃvaro / 
sabbattha saṃvuto bhikkhu sabbadukkhā pamuccati. // Dhp_361 // 
hatthasaññato pādasaññato vācāya saññato saññatuttamo, / 
ajjhattarato samāhito eko santusito tam āhu bhikkhuṃ. // Dhp_362 // 
yo mukhasaññato bhikkhu mantabhāṇī anuddhato / 
atthaṃ dhammañ ca dīpeti madhuraṃ tassa bhāsitaṃ. // Dhp_363 // 
(103) dhammārāmo dhammarato dhammaṃ anuvicintayaṃ / 
dhammaṃ anussaraṃ bhikkhu saddhammā na parihāyati. // Dhp_364 // 
salābhaṃ nātimaññeyya nāññesaṃ pihayaṃ care. / 
aññesaṃ pihayaṃ bhikkhu samādhiṃ nādhigacchati. // Dhp_365 // 
appalābho pi ce bhikkhu salābhaṃ nātimaññati / 
taṃ ve devā pasaṃsanti suddhājīviṃ atanditaṃ. // Dhp_366 // 
sabbaso nāmarūpasmiṃ yassa n’ atthi mamāyitaṃ / 
asatā ca na socati sa ve bhikkhū ti vuccati. // Dhp_367 // 
(104) mettāvihārī yo bhikkhu pasanno buddhasāsane / 
adhigacche padaṃ santaṃ saṃkhārūpasamaṃ sukhaṃ. // Dhp_368 // 
siñca bhikkhu imaṃ nāvaṃ, sittā te lahum essati, / 
chetvā rāgañ ca dosañ ca tato nibbānam ehisi. // Dhp_369 // 
pañca chinde pañca jahe pañca vuttaribhāvaye, / 
pañcasaṅgātigo bhikkhu oghatiṇṇo ti vuccati. // Dhp_370 // 
jhāya bhikkhu mā ca pāmado mā te kāmaguṇe bhamassu cittaṃ, / 
mā lohaguḷaṃ gilī pamatto, mā kandī ‘dukkham idan’ ti ḍayhamāno. // Dhp_371 // 
(105) n’ atthi jhānaṃ apaññassa paññā n’ atthi ajhāyato, / 
yamhi jhānañ ca paññā ca sa ve nibbānasantike. // Dhp_372 // 
suññāgāraṃ paviṭṭhassa santacittassa bhikkhuno / 
amānusī ratī hoti sammā dhammaṃ vipassato. // Dhp_373 // 
yato yato sammasati khandhānaṃ udayavyayaṃ / 
labhatī pītipāmojjaṃ amataṃ tam vijānataṃ. // Dhp_374 // 
tatrāyam ādi bhavati idha paññassa bhikkhuno: / 
indriyaguttī santuṭṭhī pātimokkhe ca saṃvaro, / 
mitte bhajassu kalyāṇe suddhājīve atandite. // Dhp_375 // 
(106) paṭisanthāravutt’ assa ācārakusalo siyā, / 
tato pāmojjabahulo dukkhass’ antaṃ karissati. // Dhp_376 // 
vassikā viya pupphāni maddavāni pamuñcati / 
evaṃ rāgañ ca dosañ ca vippamuñcetha bhikkhavo. // Dhp_377 // 
santakāyo santavāco santavā susamāhito / 
vantalokāmiso bhikkhu upasanto ti vuccati. // Dhp_378 // 
attanā coday’ attānaṃ paṭimāse attam attanā, / 
so attagutto satimā sukhaṃ bhikkhu vihāhisi. // Dhp_379 // 
(107) attā hi attano nātho attā hi attano gati, / 
tasmā saññāmay’ attānaṃ assaṃ bhadraṃ va vāṇijo. // Dhp_380 // 
pāmojjabahulo bhikkhu pasanno Buddhasāsane / 
adhigacche padaṃ santaṃ saṃkhārūpasamaṃ sukhaṃ. // Dhp_381 // 
yo have daharo bhikkhu yuñjate Buddhasāsane / 
so 'maṃ lokaṃ pabhāseti abbhā mutto va candimā.4 ḥ5 // Dhp_382 // 
Bhikkhuvaggo pañcavīsatimo