You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(077) 20. Maggavagga 
maggān’ aṭṭhaṅgiko seṭṭho saccānaṃ caturo padā, / 
virāgo seṭṭho dhammānaṃ dipadānañ ca cakkhumā. // Dhp_273 // 
es’ eva maggo n’ atth’ añño dassanassa visuddhiyā, / 
etaṃ hi tumhe paṭipajjatha, Mārass’ etaṃ pamohanaṃ. // Dhp_274 // 
etaṃ hi tumhe paṭipannā dukkhass’ antaṃ karissatha, / 
akkhāto ve mayā maggo aññāya sallasanthanaṃ. // Dhp_275 // 
tumhehi kiccaṃ ātappaṃ, akkhātāro tathāgatā, / 
paṭipannā pamokkhanti jhāyino Mārabandhanā. // Dhp_276 // 
(078) "sabbe saṃkhārā aniccā" ti yadā paññāya passati / 
atha nibbindatī dukkhe, esa maggo visuddhiyā. // Dhp_277 // 
"sabbe saṃkhārā dukkhā" ti yadā paññāya passati / 
atha nibbindatī dukkhe, esa maggo visuddhiyā. // Dhp_278 // 
"sabbe dhammā anattā" ti yadā paññāya passati / 
atha nibbindatī dukkhe, esa maggo visuddhiyā. // Dhp_279 // 
uṭṭhānakālamhi anuṭṭhahāno yuvā balī ālasiyaṃ upeto / 
saṃsannasaṃkappamano kusīto paññāya maggaṃ alaso na vindati. // Dhp_280 // 
(079) vācānurakkhī manasā susaṃvuto kāyena ca akusalaṃ na kayirā / 
ete tayo kammapathe visodhaye, ārādhaye maggam isippaveditaṃ. // Dhp_281 // 
yogā ve jāyati bhūrī ayogā bhūrisaṃkhayo / 
etaṃ dvedhāpathaṃ ñatvā bhavāya vibhavāya ca / 
tath’ attānaṃ niveseyya yathā bhūrī pavaḍḍhati. // Dhp_282 // 
vanaṃ chindatha, mā rukkhaṃ, vanato jāyatī bhayaṃ, / 
chetvā vanaṃ vanathañ ca nibbanā hotha bhikkhavo. // Dhp_283 // 
(080) yāvaṃ hi vanatho na chijjati aṇumatto pi narassa nārisu / 
paṭibaddhamano va tāva so vaccho khīrapako va mātari. // Dhp_284 // 
ucchinda sineham attano kumudaṃ sāradikaṃ va pāṇinā, / 
santimaggam eva brūhaya nibbānaṃ sugatena desitaṃ. // Dhp_285 // 
idha vassaṃ vasissāmi idha hemantagimhisu / 
iti bālo vicinteti antarāyaṃ na bujjhati. // Dhp_286 // 
(081) taṃ puttapasusammattaṃ byāsattamanasaṃ naraṃ / 
suttaṃ gāmaṃ mahogho va maccu ādāya gacchati. // Dhp_287 // 
na santi puttā tāṇāya na pitā na pi bandhavā / 
antakenādhipannassa n’ atthi ñātīsu tāṇatā. // Dhp_288 // 
etam atthavasaṃ ñatvā paṇḍito sīlasaṃvuto / 
nibbānagamanaṃ maggaṃ khippam eva visodhaye. // Dhp_289 // 
Maggavaggo vīsatimo