You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(017) 5. Bālavagga 
dīghā jāgarato rattī dīghaṃ santassa yojanaṃ / 
dīgho bālānaṃ saṃsāro saddhammaṃ avijānataṃ. // Dhp_60 // 
carañ ce nādhigaccheyya seyyaṃ sadisam attano / 
ekacariyaṃ daḷhaṃ kayirā n’ atthi bāle sahāyatā. // Dhp_61 // 
"puttā m’ atthi dhanaṃ m’ atthi" iti bālo vihaññati / 
attā hi attano n’ atthi kuto puttā kuto dhanaṃ. // Dhp_62 // 
yo bālo maññatī balyaṃ paṇḍito vāpi tena so, / 
bālo ca paṇḍitamānī sa ve bālo ti vuccati. // Dhp_63 // 
(018) yāvajīvam pi ce bālo paṇḍitaṃ payirupāsati / 
na so dhammaṃ vijānāti dabbī sūparasaṃ yathā. // Dhp_64 // 
muhuttam api ce viññū paṇḍitaṃ payirupāsati / 
khippaṃ dhammaṃ vijānāti jivhā sūparasaṃ yathā. // Dhp_65 // 
caranti bālā dummedhā amitteneva attanā / 
karontā pāpakaṃ kammaṃ yaṃ hoti kaṭukapphalaṃ. // Dhp_66 // 
na taṃ kammaṃ kataṃ sādhu yaṃ katvā anutappati / 
yassa assumukho rodaṃ vipākaṃ paṭisevati. // Dhp_67 // 
tañ ca kammaṃ kataṃ sādhu yaṃ katvā nānutappati / 
yassa patīto sumano vipākaṃ paṭisevati. // Dhp_68 // 
(019) madhuvā maññatī bālo yāva pāpaṃ na paccati / 
yadā ca paccatī pāpaṃ atha bālo dukkhaṃ nigacchati. // Dhp_69 // 
māse māse kusaggena bālo bhuñjetha bhojanaṃ / 
na so saṃkhatadhammānaṃ kalaṃ nāgghati soḷasiṃ. // Dhp_70 // 
na hi pāpaṃ kataṃ kammaṃ sajju khīraṃ va mucchati / 
ḍahantam bālam anveti bhasmācchanno va pāvako. // Dhp_71 // 
(020) yāvad eva anatthāya ñattaṃ bālassa jāyati / 
hanti bālassa sukkaṃsaṃ muddham assa vipātayaṃ. // Dhp_72 // 
asataṃ bhāvanam iccheyya purekkhārañ ca bhikkhusu / 
āvāsesu ca issariyaṃ pūjā parakulesu ca. // Dhp_73 // 
"mam’ eva kata maññantu gihī pabbajitā ubho, / 
mam’ evātivasā assu kiccākiccesu kismici", / 
iti bālassa saṃkappo, icchā māno ca vaḍḍhati. // Dhp_74 // 
aññā hi lābhūpanisā aññā nibbānagāminī, / 
evam etaṃ abhiññāya bhikkhu Buddhassa sāvako / 
sakkāraṃ nābhinandeyya vivekam anubrūhaye. // Dhp_75 // 
(021) Bālavaggo pañcamo