You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(045) 12. Attavagga 
attānañ ce piyaṃ jaññā rakkheyya naṃ surakkhitaṃ, / 
tiṇṇaṃ aññataraṃ yāmaṃ paṭijaggeyya paṇḍito. // Dhp_157 // 
attānam eva paṭhamaṃ patirūpe nivesaye, / 
ath’ aññam anusāseyya, na kilisseyya paṇḍito. // Dhp_158 // 
attānañ ce tathā kayirā yath’ aññam anusāsati / 
sudanto vata dametha, attā hi kira duddamo. // Dhp_159 // 
attā hi attano nātho, ko hi nātho paro siyā; / 
attanā hi sudantena nāthaṃ labhati dullabhaṃ. // Dhp_160 // 
attanā va kataṃ pāpaṃ attajaṃ attasambhavaṃ / 
(046) abhimatthati dummedhaṃ vajiraṃ v’ amhamayaṃ maṇiṃ. // Dhp_161 // 
yassa accantadussīlyaṃ māluvā sālam iv’ otataṃ / 
karoti so tath’ attānaṃ yathā naṃ icchatī diso. // Dhp_162 // 
sukarāni asādhūni attano ahitāni ca, / 
yaṃ ve hitañ ca sādhuñ ca taṃ ve paramadukkaraṃ. // Dhp_163 // 
yo sāsanaṃ arahataṃ ariyānaṃ dhammajīvinaṃ / 
paṭikkosati dummedho diṭṭhiṃ nissāya pāpikaṃ / 
phalāni kaṭṭhakasseva attaghaññāya phallati. // Dhp_164 // 
(047) attanā va kataṃ pāpaṃ attanā saṃkilissati, / 
attanā akataṃ pāpaṃ attanā va visujjhati, / 
suddhī asuddhī paccattaṃ nāñño aññaṃ visodhaye. // Dhp_165 // 
attadatthaṃ paratthena bahunā pi na hāpaye, / 
attadattham abhiññāya sadatthapasuto siyā. // Dhp_166 // 
Attavaggo dvādasamo