You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(094) 24. Taṇhāvagga 
manujassa pamattacārino taṇhā vaḍḍhati māluvā viya, / 
so palavatī hurāhuraṃ phalam icchaṃ va vanasmi vānaro. // Dhp_334 // 
yaṃ esā sahatī jammī taṇhā loke visattikā / 
sokā tassa pavaḍḍhanti abhivaṭṭhaṃ va bīraṇaṃ. // Dhp_335 // 
yo c’ etaṃ sahatī jammiṃ taṇhaṃ loke duraccayaṃ / 
sokā tamhā papatanti udabindu va pokkharā. // Dhp_336 // 
taṃ vo vadāmi bhaddaṃ vo yāvant’ ettha samāgatā / 
taṇhāya mūlaṃ khanatha usīrattho va bīraṇaṃ / 
mā vo naḷaṃ va soto va Māro bhañji punappunaṃ. // Dhp_337 // 
(095) yathāpi mūle anupaddave daḷhe chinno pi rukkho punar eva rūhati / 
evam pi taṇhānusaye anūhate nibbattati dukkham idaṃ punappunaṃ. // Dhp_338 // 
yassa chattiṃsatī sotā manāpassavanā bhusā, / 
vāhā vahanti duddiṭṭhaṃ saṃkappā rāganissitā. // Dhp_339 // 
savanti sabbadā sotā, latā ubbhijja tiṭṭhati / 
tañ ca disvā lataṃ jātaṃ mūlaṃ paññāya chindatha. // Dhp_340 // 
saritāni sinehitāni ca somanassāni bhavanti jantuno / 
(096) te sātasitā sukhesino te ve jātijarūpagā narā. // Dhp_341 // 
tasiṇāya purakkhatā pajā parisappanti saso va bādhito, / 
saññojanasaṅgasattakā dukkham upenti punappunaṃ cirāya. // Dhp_342 // 
tasiṇāya purakkhatā pajā parisappanti saso va bādhito, / 
tasmā tasiṇaṃ vinodaye bhikkhu ākaṃkha virāgam attano. // Dhp_343 // 
yo nibbanatho vanādhimutto vanamutto vanam eva dhāvati / 
taṃ puggalam eva passatha: mutto bandhanam eva dhāvati. // Dhp_344 // 
(097) na taṃ daḷhaṃ bandhanam āhu dhīrā yad āyasaṃ dārujaṃ pabbajañ ca / 
sārattarattā maṇikuṇḍalesu puttesu dāresu ca yā apekhā, // Dhp_345 // 
etaṃ daḷhaṃ bandhanam āhu dhīrā ohārinaṃ sithilaṃ duppamuñcaṃ / 
etam pi chetvāna paribbajanti anapekhino kāmasukhaṃ pahāya. // Dhp_346 // 
ye rāgarattānupatanti sotaṃ sayaṃkataṃ makkaṭako va jālaṃ / 
etam pi chetvāna vajanti dhīrā anapekhino sabbadukkhaṃ pahāya. // Dhp_347 // 
(098) muñca pure muñca pacchato majjhe muñca bhavassa pāragū, / 
sabbattha vimuttamānaso na punañ jātijaraṃ upehisi. // Dhp_348 // 
vitakkapamathitassa jantuno tibbarāgassa subhānupassino / 
bhiyyo taṇhā pavaḍḍhati, esa kho daḷhaṃ karoti bandhanaṃ. // Dhp_349 // 
vitakkūpasame ca yo rato asubhaṃ bhāvayatī sadā sato / 
esa kho vyantikāhiti esa-cchecchati Mārabandhanaṃ. // Dhp_350 // 
(099) niṭṭhaṅgato asantāsī vītataṇho anaṅgaṇo / 
acchidda bhavasallāni antimo 'yaṃ samussayo. // Dhp_351 // 
vītataṇho anādāno niruttipadakovido / 
akkharānaṃ sannipātaṃ jaññā pubbāparāni ca / 
sa ve antimasārīro mahāpañño mahāpuriso ti vuccati. // Dhp_352 // 
sabbābhibhū sabbavidū 'ham asmi sabbesu dhammesu anūpalitto / 
sabbañjaho taṇhakkhaye vimutto sayaṃ abhiññāya kam uddiseyyaṃ. // Dhp_353 // 
sabbadānaṃ dhammadānaṃ jināti, sabbaṃ rasaṃ dhammaraso jināti, / 
sabbaṃ ratiṃ dhammaratī jināti, taṇhakkhayo sabbadukkhaṃ jināti. // Dhp_354 // 
(100) hananti bhogā dummedhaṃ no ce pāragavesino, / 
bhogataṇhāya dummedho hanti aññe va attanaṃ. // Dhp_355 // 
tiṇadosāni khettāni, rāgadosā ayaṃ pajā, / 
tasmā hi vītarāgesu dinnaṃ hoti mahapphalaṃ. // Dhp_356 // 
tiṇadosāni khettāni, dosadosā ayaṃ pajā, / 
tasmā hi vītadosesu dinnaṃ hoti mahapphalaṃ. // Dhp_357 // 
tiṇadosāni khettāni, mohadosā ayaṃ pajā, / 
tasmā hi vītamohesu dinnaṃ hoti mahapphalaṃ. // Dhp_358 // 
tiṇadosāni khettāni, icchādosā ayaṃ pajā, / 
tasmā hi vigaticchesu dinnaṃ hoti mahapphalaṃ. // Dhp_359 // 
(101) Taṇhāvaggo catuvīsatimo