You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(029) 8. Sahassavagga 
sahassam api ce vācā anatthapadasaṃhitā / 
ekam atthapadaṃ seyyo yaṃ sutvā upasammati. // Dhp_100 // 
sahassam api ce gāthā anatthapadasaṃhitā / 
ekaṃ gāthāpadaṃ seyyo yaṃ sutvā upasammati. // Dhp_101 // 
yo ca gāthāsataṃ bhāse anatthapadasaṃhitā / 
ekaṃ dhammapadaṃ seyyo yaṃ sutvā upasammati. // Dhp_102 // 
yo sahassaṃ sahassena saṅgāme mānuse jine / 
ekañ ca jeyya-m-attānaṃ sa ve saṅgāmajuttamo. // Dhp_103 // 
(030) attā have jitaṃ seyyo yā cāyaṃ itarā pajā, / 
attadantassa posassa niccaṃ saññatacārino. // Dhp_104 // 
n’ eva devo na gandhabbo na Māro saha Brahmunā / 
jitaṃ apajitaṃ kayirā tathārūpassa jantuno. // Dhp_105 // 
māse māse sahassena yo yajetha sataṃsamaṃ / 
ekañ ca bhāvitattānaṃ muhuttam api pūjaye, / 
sā yeva pūjanā seyyo yañ ce vassasataṃ hutaṃ. // Dhp_106 // 
yo ca vassasataṃ jantu aggiṃ paricare vane / 
ekañ ca bhāvitattānaṃ muhuttam api pūjaye, / 
sā yeva pūjanā seyyo yañ ce vassasataṃ hutaṃ. // Dhp_107 // 
(031) yaṃ kiñci yiṭṭhañ ca hutañ ca loke saṃvaccharaṃ yajetha puññapekho / 
sabbam pi taṃ na catubhāgam eti, abhivādanā ujjugatesu seyyo. // Dhp_108 // 
abhivādanasīlissa niccaṃ vaddhāpacāyino / 
cattāro dhammā vaḍḍhanti: āyu vaṇṇo sukhaṃ balaṃ. // Dhp_109 // 
yo ca vassasataṃ jīve dussīlo asamāhito / 
ekāhaṃ jīvitaṃ seyyo sīlavantassa jhāyino. // Dhp_110 // 
yo ca vassasataṃ jīve duppañño asamāhito / 
ekāhaṃ jīvitaṃ seyyo paññāvantassa jhāyino. // Dhp_111 // 
(032) yo ca vassasataṃ jīve kusīto hīnavīriyo / 
ekāhaṃ jīvitaṃ seyyo viriyam ārabhato daḷhaṃ. // Dhp_112 // 
yo ca vassasataṃ jīve apassaṃ udayavyayaṃ / 
ekāhaṃ jīvitaṃ seyyo passato udayavyayaṃ. // Dhp_113 // 
yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ / 
ekāhaṃ jīvitaṃ seyyo passato amataṃ padaṃ. // Dhp_114 // 
yo ca vassasataṃ jīve apassaṃ dhammam uttamaṃ / 
ekāhaṃ jīvitaṃ seyyo passato dhammam uttamam. // Dhp_115 // 
Sahassavaggo aṭṭhamo