You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(060) 16. Piyavagga 
ayoge yuñjaṃ attānaṃ yogasmiñ ca ayojayaṃ / 
atthaṃ hitvā piyaggāhī pihet’ attānuyoginaṃ. // Dhp_209 // 
mā piyehi samāgañchi appiyehi kudācanaṃ, / 
piyānaṃ adassanaṃ dukkhaṃ appiyānañ ca dassanaṃ. // Dhp_210 // 
tasmā piyaṃ na kayirātha piyāpāyo hi pāpako, / 
ganthā tesaṃ na vijjanti yesaṃ n’ atthi piyāppiyam. // Dhp_211 // 
piyato jāyatī soko piyato jāyatī bhayaṃ, / 
piyato vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_212 // 
(061) pemato jāyatī soko pemato jāyatī bhayaṃ, / 
pemato vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_213 // 
ratiyā jāyatī soko ratiyā jāyatī bhayaṃ, / 
ratiyā vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_214 // 
kāmato jāyatī soko kāmato jāyatī bhayaṃ, / 
kāmato vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_215 // 
taṇhāya jāyatī soko taṇhāya jāyatī bhayaṃ, / 
taṇhāya vippamuttassa n’ atthi soko kuto bhayaṃ. // Dhp_216 // 
(062) sīladassanasampannaṃ dhammaṭṭhaṃ saccavādinaṃ / 
attano kamma kubbānaṃ taṃ jano kurute piyaṃ. // Dhp_217 // 
chandajāto anakkhāte manasā ca phuṭo siyā / 
kāmesu ca appaṭibaddhacitto uddhaṃsoto ti vuccati. // Dhp_218 // 
cirappavāsiṃ purisaṃ dūrato sotthim āgataṃ / 
ñātimittā suhajjā ca abhinandanti āgataṃ. // Dhp_219 // 
tath’ eva katapuññam pi asmā lokā paraṃ gataṃ / 
puññāni paṭigaṇhanti piyaṃ ñātīva āgataṃ. // Dhp_220 // 
Piyavaggo soḷasamo