You are here: BP HOME > PT > Khuddakanikāya: Dhammapada > fulltext
Khuddakanikāya: Dhammapada

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionYamakavagga
Click to Expand/Collapse OptionAppamādavagga
Click to Expand/Collapse OptionCittavagga
Click to Expand/Collapse OptionPupphavagga
Click to Expand/Collapse OptionBālavagga
Click to Expand/Collapse OptionPaṇḍitavagga
Click to Expand/Collapse OptionArahantavagga
Click to Expand/Collapse OptionSahassavagga
Click to Expand/Collapse OptionPāpavagga
Click to Expand/Collapse OptionDaṇḍavagga
Click to Expand/Collapse OptionJarāvagga
Click to Expand/Collapse OptionAttavagga
Click to Expand/Collapse OptionLokavagga
Click to Expand/Collapse OptionBuddhavagga
Click to Expand/Collapse OptionSukhavagga
Click to Expand/Collapse OptionPiyavagga
Click to Expand/Collapse OptionKodhavagga
Click to Expand/Collapse OptionMalavagga
Click to Expand/Collapse OptionDhammaṭṭhavagga
Click to Expand/Collapse OptionMaggavagga
Click to Expand/Collapse OptionPakiṇṇakavagga
Click to Expand/Collapse OptionNirayavagga
Click to Expand/Collapse OptionNāgavagga
Click to Expand/Collapse OptionTaṇhāvagga
Click to Expand/Collapse OptionBhikkhuvagga
Click to Expand/Collapse OptionBrāhmaṇavagga
(067) 18. Malavagga 
paṇḍupalāso va dāni si Yamapurisā pi ca taṃ upaṭṭhitā, / 
uyyogamukhe ca tiṭṭhasi pātheyyam pi ca te na vijjati. // Dhp_235 // 
so karohi dīpam attano khippaṃ vāyama paṇḍito bhava, / 
niddhantamalo anaṅgaṇo dibbaṃ ariyabhūmim ehisi. // Dhp_236 // 
upanītavayo va dāni si sampayāto si Yamassa santike, / 
vāso pi ca te n’ atthi antarā pātheyyam pi ca te na vijjati. // Dhp_237 // 
so karohi dīpam attano khippaṃ vāyama paṇḍito bhava, / 
(068) niddhantamalo anaṅgaṇo na punaṃ jātijaraṃ upehisi. // Dhp_238 // 
anupubbena medhāvī thokathokaṃ khaṇe khaṇe / 
kammāro rajatasseva niddhame malam attano. // Dhp_239 // 
ayasā va malaṃ samuṭṭhitaṃ taduṭṭhāya tam eva khādati / 
evaṃ atidhonacārinaṃ sakakammāni nayanti duggatiṃ. // Dhp_240 // 
asajjhāyamalā mantā, anuṭṭhānamalā gharā, / 
malaṃ vaṇṇassa kosajjaṃ, pamādo rakkhato malaṃ. // Dhp_241 // 
(069) mal’ itthiyā duccaritaṃ, maccheraṃ dadato malaṃ, / 
malā ve pāpakā dhammā asmiṃ loke paramhi ca. // Dhp_242 // 
tato malā malataraṃ avijjā paramaṃ malaṃ, / 
etaṃ malaṃ pahatvāna nimmalā hotha bhikkhavo. // Dhp_243 // 
sujīvaṃ ahirīkena kākasūrena dhaṃsinā / 
pakkhandinā pagabbhena saṃkiliṭṭhena jīvitaṃ. // Dhp_244 // 
hirīmatā ca dujjīvaṃ niccaṃ sucigavesinā / 
alīnen’ appagabbhena suddhājīvena passatā. // Dhp_245 // 
yo pāṇaṃ atimāpeti musāvādañ ca bhāsati / 
loke adinnaṃ ādiyati paradārañ ca gacchati, // Dhp_246 // 
(070) surāmerayapānañ ca yo naro anuyuñjati / 
idh’ eva-m-eso lokasmiṃ mūlaṃ khanati attano. // Dhp_247 // 
evaṃ bho purisa jānāhi: pāpadhammā asaññatā, / 
mā taṃ lobho adhammo ca ciraṃ dukkhāya randhayuṃ. // Dhp_248 // 
dadanti ve yathāsaddhaṃ yathāpasādanaṃ jano, / 
tattha yo maṅku bhavati paresaṃ pānabhojane / 
na so divā vā rattiṃ vā samādhiṃ adhigacchati. // Dhp_249 // 
yassa c’ etaṃ samucchinnaṃ mūlaghaccaṃ samūhataṃ / 
sa ve divā vā rattiṃ vā samādhiṃ adhigacchati. // Dhp_250 // 
(071) n’ atthi rāgasamo aggi n’ atthi dosasamo gaho / 
n’ atthi mohasamaṃ jālaṃ n’ atthi taṇhāsamā nadī. // Dhp_251 // 
sudassaṃ vajjam aññesaṃ attano pana duddasaṃ, / 
paresaṃ hi so vajjāni opunāti yathā bhusaṃ, / 
attano pana chādeti kaliṃ va kitavā saṭho. // Dhp_252 // 
paravajjānupassissa niccaṃ ujjhānasaññino / 
āsavā tassa vaḍḍhanti ārā so āsavakkhayā. // Dhp_253 // 
ākāse ca padaṃ n’ atthi samaṇo n’ atthi bāhiro, / 
papañcābhiratā pajā nippapañcā tathāgatā. // Dhp_254 // 
ākāse ca padaṃ n’ atthi samaṇo n’ atthi bāhiro / 
(072) saṃkhārā sassatā n’ atthi n’ atthi buddhānam iñjitaṃ. // Dhp_255 // 
Malavaggo aṭṭhārasamo