You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(002) 2 Sūkarapetavatthu 
Vv_I,2[=2].1 Kāyo te sabbasovaṇṇo sabbā obhāsate disā mukhaṃ te sūkarass’ eva kiṃ kammam akarī pure ti. || 4 || 
Vv_I,2[=2].2 Kāyena saññato āsiṃ vācāyāsim asaññato tena me tādiso vaṇṇo yathā passasi Nārada. || 5 || 
Vv_I,2[=2].3 Taṃ tyāhaṃ Nārada brūmi sāmaṃ diṭṭham idaṃ tayā mākāsi mukhasā pāpaṃ mā kho sūkaramukho ahū ti. || 6 || 
Sūkaramukhapetavatthu dutiyaṃ