You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(039) 22 Uttaramātupetavatthu 
Vv_II,10[=22].1 Divāvihāragataṃ bhikkhuṃ Gaṅgātīre nisinnakaṃ taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā, || 331 || 
Vv_II,10[=22].2 Kesā c’ assā atidīghā yāva bhūmāvalambare Kesehi sā paṭicchannā samaṇaṃ etad abravī:4 || 332 || 
Vv_II,10[=22].3 Pañcapaṇṇāsavassāni yato kālakatā ahaṃ nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ dehi tvaṃ pāniyaṃ bhante tasitā pāniyāya me ti. || 333 || 
Vv_II,10[=22].4 Ayaṃ sītodikā Gaṅgā Himavantato sandati Piva etto gahetvāna kiṃ maṃ yācasi pāniyaṃ. || 334 || 
Vv_II,10[=22].5 Sacāhaṃ bhante Gaṅgāya sayaṃ gaṇhāmi pāniyaṃ lohitaṃ me parivattati tasmā yācāmi pāniyaṃ. || 335 || 
Vv_II,10[=22].6 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena Gaṅgā te hoti lohitaṃ. || 336 || 
Vv_II,10[=22].7 Putto me Uttaro nāma saddho āsi upāsako so ca mayhaṃ akāmāya samaṇānaṃ pavecchati cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ. || 337 || 
Vv_II,10[=22].8 Tam ahaṃ paribbhāsāmi maccherena upaddutā: 
yaṃ tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ, || 338 || 
Vv_II,10[=22].9 Etaṃ te paralokasmiṃ lohitaṃ hotu Uttara tassa kammavipākena Gaṅgā me hoti lohitan ti. || 339 || 
Uttaramātupetavatthu dasamaṃ