You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(011) 11 Nāgapetavatthu 
Vv_I,11[=11].1 Purato va setena paleti hatthinā majjhe pana assatarīrathena pacchā ca kaññā sivikāya niyyati obhāsayantī dasa sabbaso disā. || 73 || 
Vv_I,11[=11].2 Tumhe pana muggarahatthapāṇino rudammukhā bhinnapabhinnagattā manussabhūtā kim akattha pāpaṃ yen’ aññamaññassa pivātha lohitan ti. || 74 || 
Vv_I,11[=11].3 Purato va yo gacchati kuñjarena setena nāgena catukkamena amhāka putto ahu jeṭṭhako so dānāni datvāna sukhī pamodati. || 75 || 
Vv_I,11[=11].4 Yo so majjhe assatarīrathena catubbhi yuttena suvaggitena amhāka putto ahu majjhimo so amaccharī dānapatī virocati. || 76 || 
Vv_I,11[=11].5 Yā sā ca pacchā sivikāya niyyati nārī sapaññā migamandalocanā amhāka dhītā ahu sā kaniṭṭhā bhāgaḍḍhabhāgena sukhī pamodati. || 77 || 
Vv_I,11[=11].6 Ete ca dānāni adaṃsu pubbe pasannacittā samaṇabrāhmaṇānaṃ mayaṃ pana maccharino ahumhā paribhāsakā samaṇabrāhmaṇānaṃ ete padatvā paricārayanti mayañ ca sussāma naḷo va chinno ti. || 78 || 
Vv_I,11[=11].7 Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ kathaṃ su yāpetha supāpadhammino pahūtabhogesu anappakesu sukhaṃ virādhāya dukh’ ajja pattā ti. || 79 || 
Vv_I,11[=11].8 Aññamaññaṃ vadhitvāna pivāma pubbalohitaṃ bahum pītvā na dhātā homa na cchādimhase mayaṃ. || 80 || 
Vv_I,11[=11].9 Icc eva maccā paridevayanti adāyakā pecca Yamassa ṭhāyino ye te viditvā adhigamma bhoge na bhuñjare nā pi karonti puññaṃ. || 81 || 
(012) Vv_I,11[=11].10 Te khuppipāsūpagatā parattha petā ciraṃ jhāyare ḍayhamānā kammāni katvāna dukhudrayāni anubhonti dukkhaṃ kaṭukapphalāni. || 82 || 
Vv_I,11[=11].11 Ittaraṃ hi dhanaṃ dhaññaṃ ittaraṃ idha jīvitaṃ ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito. || 83 || 
Vv_I,11[=11].12 Ye te evaṃ pajānanti narā dhammassa kovidā te dāne na ppamajjanti sutvā arahataṃ vaco ti. || 84 || 
Nāgapetavatthu ekādasamaṃ