You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(040) 23 Suttapetavatthu 
Vv_II,11[=23].1 Ahaṃ pure pabbajitassa bhikkhuno suttaṃ adāsiṃ upagamma yācitā tassa vipāko vipula-phalūpalabbhati bahū ca me uppajjare6 {vatthakotiyo.} || 340 || 
Vv_II,11[=23].2 Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ anekacittaṃ naranārisevitaṃ sāhaṃ bhuñjāmi ca pārupāmi ca pahūtavittā na ca tāva khīyati. || 341 || 
Vv_II,11[=23].3 Tass’ eva kammassa vipākam anvayā sukhañ ca sātañ ca idhūpalabbhati sāhaṃ gantvā punad eva mānusaṃ kāhāmi puññāni nay’ ayyaputta man ti. || 342 || 
Vv_II,11[=23].4 Satta tuvaṃ vassasatā idhāgatā jiṇṇā ca vuddhā ca tahiṃ bhavissasi sabbe va te kālakatā ca ñātakā Kiṃ tattha gantvāna ito karissasī ti. || 343 || 
Vv_II,11[=23].5 Satt’ eva vassāni idhāgatāya me dibbañ ca sukhañ ca samappitāya sāhaṃ gantvā punar eva mānusaṃ kāhāmi puññāni nay’ ayyaputta man ti. || 344 || 
(041) Vv_II,11[=23].6 So taṃ gahetvāna pasayha bāhāyaṃ paccānayitvāna theriṃ sudubbalaṃ vajjesi aññam pi janaṃ idhāgataṃ: 
karotha puññāni sukhūpalabbhatī ti. || 345 || 
Vv_II,11[=23].7 Diṭṭhā mayā akatena sādhunā petā vihaññanti tath’ eva mānusā kammañ ca katvā sukhavedanīyaṃ devā manussā ca sukhe ṭhitā pajā ti. || 346 || 
Suttapetavatthu ekādasamaṃ