You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
51 Saṭṭhikūṭasahassapetavatthu 
Vv_IV,16[=51].1 Kin nu ummattarūpo va migo bhanto va dhāvasi nissaṃsayaṃ pāpakammanto kin nu saddāyase tuvaṃ. || 806 || 
Vv_IV,16[=51].2 Ahaṃ bhadante peto ’mhi duggato Yamalokiko pāpakammaṃ karitvāna petalokam ito gato. || 807 || 
Vv_IV,16[=51].3 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ. || 808 || 
Vv_IV,16[=51].4 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ kissa kammacipākena idaṃ dukkhaṃ nigacchasi. || 809 || 
Vv_IV,16[=51].5 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse tuyhaṃ nipatanti te bhindanti ca matthakaṃ. || 810 || 
Vv_IV,16[=51].6 Ath’ addasāsim sambuddhaṃ Sunettaṃ bhāvitindriyaṃ nisinnaṃ rukkhamūlasmiṃ jhāyantam akutobhayaṃ. || 811 || 
Vv_IV,16[=51].7 Sālittakappahārena bhindissaṃ tassa matthakaṃ tassa kammavipākena idaṃ dukkhaṃ nigacchisaṃ. || 812 || 
Vv_IV,16[=51].8 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ. || 813 || 
Vv_IV,16[=51].9 Dhammena te kāpurisa, saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse tuyham nipatanti te bhindanti ca matthakan ti. || 814 || 
Saṭṭhikūṭasahassapetavatthu soḷasamaṃ 
BHĀṆAVĀRAṂ CATUTTHAṂ 
(095) Tass’ uddānaṃ: Ambasakkharo Serīsako Piṅgalo Revati-ucchukhādakā dve kumārā dve gūthā gaṇa-Pāṭali-pokkharañ ca akkharukkha-bhogasaṃharā seṭṭhiputta-sālittakā iti soḷasavatthūni vaggo tena pavaccatī ti. 
Petavatthu samattaṃ 
MAHĀVAGGO CATUTTHO