You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
18 Kaṇhapetavatthu 
Vv_II,6[=18].1 Uṭṭhehi Kaṇha kiṃ sesi ko attho supanena te yo ca tuyhaṃ sako bhātā hadayaṃ cakkhuṃ va dakkhiṇaṃ, 
tassa vātā balīyanti Ghato jappati Kesavā ti. || 207 || 
Vv_II,6[=18].2 Tassa taṃ vacanaṃ sutvā Rohiṇeyyassa Kesavo taramānarūpo vuṭṭhāsi bhātusokena aṭṭito. || 208 || 
Vv_II,6[=18].3 Kin nu ummattarūpo va kevalaṃ Dvārakaṃ imaṃ saso saso ti lapasi kīdisaṃ sasam icchasi. || 209 || 
Vv_II,6[=18].4 Sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyāmayaṃ saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ. || 210 || 
Vv_II,6[=18].5 Santi aññe pi sasakā araññe vanagocarā te pi te ānayissāmi kīdisaṃ sasam icchasī ti. || 211 || 
Vv_II,6[=18].6 Nāham ete sase icche ye sasā paṭhavissitā candato sasam icchāmi taṃ me ohara Kesavā ti. || 212 || 
Vv_II,6[=18].7 So nūna madhuraṃ ñāti jīvitaṃ vijahissasi apatthiyaṃ patthayasi candato sasam icchasī ti. || 213 || 
Vv_II,6[=18].8 Evañ ce Kaṇha jānāsi yath’ aññam anusāsasi kasmā pure mataṃ puttaṃ ajjāpi18-m-anusocasī ti. || 214 || 
Vv_II,6[=18].9 Ye na labbhā manussena amanussena vā pana: 
jāto me mā marī putto kuto labbhā alabbhiyaṃ. || 215 || 
Vv_II,6[=18].10 Na mantā mūlabhesajjā osadhehi dhanena vā sakkā ānayituṃ Kaṇha yaṃ petam anusocasi. || 216 || 
(026) Vv_II,6[=18].11 Mahaddhanā mahābhogā raṭṭhavanto pi khattiyā pahūtadhanadhaññāse te pi no ajarāmarā. || 217 || 
Vv_II,6[=18].12 Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā ete c’ aññe ca jātiyā te pi no ajarāmarā. || 218 || 
Vv_II,6[=18].13 Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ ete c’ aññe ca vijjāya te pi no ajarāmarā. || 219 || 
Vv_II,6[=18].14 Isayo vā pi ye santā saññatattā tapassino sarīram te pi kālena vijahanti tapassino. || 220 || 
Vv_II,6[=18].15 Bhāvitattā arahanto katakiccā anāsavā nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā ti. || 221 || 
Vv_II,6[=18].16 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 222 || 
Vv_II,6[=18].17 Abbūḷhaṃ vata me sallaṃ sokaṃ badayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi. || 223 || 
Vv_II,6[=18].18 So ’haṃ abhuḷhasallo ’smi sītibhūto ’smi nibbuto na socāmi na rodāmi tava sutvāna bhāsitaṃ. || 224 || 
Vv_II,6[=18].19 Evaṃ karonti sappaññā ye honti anukampakā vinivattayanti sokamhā Ghato jeṭṭhaṃ va bhātaraṃ. || 225 || 
Vv_II,6[=18].20 Yassa etādisā honti amaccā paricārakā subhāsitena anvesi Ghato jeṭṭhaṃ va bhātaran ti. || 226 || 
Kaṇhapetavatthu chaṭṭhaṃ