You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(015) II UBBARIVAGGA 
13 Saṃsāramocakapetavatthu 
Vv_II,1[=13].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 95 || 
Vv_II,1[=13].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 96 || 
Vv_II,1[=13].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 97 || 
Vv_II,1[=13].4 Anukampakā mayhaṃ nāhesuṃ bhante pitā ca mātā athavā pi ñātakā ye maṃ niyojeyyuṃ: dadāhi dānaṃ pasannacittā samaṇabrāhmaṇānaṃ. || 98 || 
Vv_II,1[=13].5 Ito ahaṃ vassasatāni pañca yaṃ evarūpā vicarāmi naggā khudāya taṇhāya ca khajjamānā pāpassa kammassa phalaṃ mamedaṃ. || 99 || 
Vv_II,1[=13].6 Vandāmi taṃ ayya pasannacittā anukampa maṃ dhīra mahānubhāva datvā ca me ādissa yaṃ hi kiñci mocehi maṃ duggatiyā bhadante ti. || 100 || 
Vv_II,1[=13].7 Sādhū ti so paṭissutvā Sāriputto ’nukampako bhikkhūnaṃ ālopaṃ datvā pāṇimattañ ca colakaṃ thālakassa ca pānīyaṃ tassā dakkhiṇam ādisi. || 101 || 
Vv_II,1[=13].8 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 102 || 
(016) Vv_II,1[=13].9 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā Sāriputtam upasaṅkamī ti. || 103 || 
Vv_II,1[=13].10 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 104 || 
Vv_II,1[=13].11 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 105 || 
Vv_II,1[=13].12 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 106 || 
Vv_II,1[=13].13 Uppaṇḍukiṃ kisaṃ chātaṃ naggaṃ āpatitacchaviṃ muni kāruṇiko loke taṃ maṃ addakkhi duggataṃ. || 107 || 
Vv_II,1[=13].14 Bhikkhūnaṃ ālopaṃ datvā pāṇimattañ ca colakaṃ thālakassa ca pānīyaṃ mama dakkhiṇam ādisi. || 108 || 
Vv_II,1[=13].15 Ālopassa phalaṃ passa bhattaṃ vassasataṃ dasa bhuñjāmi kāmakāminī anekarasavyañjanaṃ. || 109 || 
Vv_II,1[=13].16 Pāṇimattassa colassa vipākaṃ passa yādisaṃ yāvatā Nandarājassa vijitasmiṃ paṭicchadā, || 110 || 
Vv_II,1[=13].17 Tato bahutarā bhante vatthān’ acchādanāni me koseyyakambalīyāni khomakappāsikāni ca. || 111 || 
Vv_II,1[=13].18 Vipulā ca mahagghā ca te p’ ākāse35 ’valambare sāhaṃ taṃ paridahāmi yaṃ yaṃ hi manaso piyaṃ. || 112 || 
Vv_II,1[=13].19 Thālakassa ca pānīyaṃ vipākaṃ passa yādisaṃ gambhīrā caturassā ca pokkharañño sunimmitā. || 113 || 
Vv_II,1[=13].20 Setodakā supatitthā sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā. || 114 || 
Vv_II,1[=13].21 Sāhaṃ ramāmi kīḷāmi modāmi akutobhayā muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 115 || 
Saṃsāramocakapetavatthu paṭhamaṃ 
(017) 14 Sāriputtattherassa Mātupetavatthu 
Vv_II,2[=14].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 116 || 
(018) Vv_II,2[=14].2 Ahaṃ te sakiyā mātā pubbe aññāsu jātisu upapannā pettivisayaṃ khuppipāsasamappitā. || 117 || 
Vv_II,2[=14].3 Chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghāṇikaṃ silesumaṃ vasañ ca ḍayhamānānaṃ vijātānañ ca lohitaṃ, || 118 || 
Vv_II,2[=14].4 Vaṇitānañ ca yaṃ ghānasīsacchinnāna lohitaṃ khudāparetā bhuñjāmi itthipurisanissitaṃ. || 119 || 
Vv_II,2[=14].5 Pubbalohitaṃ bhakkhāmi pasūnaṃ mānusāna ca alenā anagārā ca nīlamañcaparāyanā. || 120 || 
Vv_II,2[=14].6 Dehi puttaka me dānaṃ datvāna uddisāhi me app eva nāma muñceyyaṃ pubbalohitabhojanā. || 121 || 
Vv_II,2[=14].7 Mātuyā vacanaṃ sutvā Upatisso ’nukampako āmantayī Moggallānaṃ Anuruddhañ ca Kappinaṃ. || 122 || 
Vv_II,2[=14].8 Catasso kuṭiyo katvā saṅghe cātuddise adā kuṭiyo annapānañ ca mātu dakkhiṇam ādisi. || 123 || 
Vv_II,2[=14].9 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanaṃ pānīyaṃ vatthaṃ dakkhiṇāya idaṃ phalaṃ. || 124 || 
Vv_II,2[=14].10 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā Kolitaṃ upasaṅkamī ti. || 125 || 
Vv_II,2[=14].11 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 126 || 
Vv_II,2[=14].12 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 127 || 
Vv_II,2[=14].13 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 128 || 
Vv_II,2[=14].14 Sāriputtass’ ahaṃ mātā pubbe aññāsu jātisu upapannā pettivisayaṃ khuppipāsasamappitā. || 129 || 
Vv_II,2[=14].15 Chaḍḍitaṃ khipitaṃ kheḷaṃ siṅghānikaṃ silesumaṃ vasañ ca ḍayhamānānaṃ vijātānañ ca lohitaṃ, || 130 || 
Vv_II,2[=14].16 Vaṇitānañ ca yaṃ ghānasīsacchinnāna lohitaṃ khudāparetā bhuñjāmi itthipurisanissitaṃ. || 131 || 
Vv_II,2[=14].17 Pubbalohitaṃ bhakkhāmi pasūnaṃ mānusāna ca alenā anagārā ca nīlamañcaparāyanā. || 132 || 
(019) Vv_II,2[=14].18 Sāriputtassa dānena modāmi akutobhayā muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 133 || 
Sāriputtatherassa mātupetavatthu dutiyaṃ 
15 Mattāpetavatthu 
Vv_II,3[=15].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 134 || 
Vv_II,3[=15].2 Ahaṃ Mattā tuvaṃ Tissā sapattī te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā ti. || 135 || 
Vv_II,3[=15].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 136 || 
(020) Vv_II,3[=15].4 Caṇḍī ca pharusā c’ āsiṃ issukī maccharī saṭhī tāhaṃ durattuṃ vatvāna petalokam ito gatā ti. || 137 || 
Vv_II,3[=15].5 Sabbaṃ aham pi jānāmi yathā tvaṃ caṇḍikā ahu aññañ ca kho taṃ pucchāmi kenāsi paṃsukuṇṭhitā. || 138 || 
Vv_II,3[=15].6 Sīsaṃ nahātā tvaṃ āsi sucivatthā alaṅkatā ahañ ca kho taṃ adhimattaṃ samalaṅkatatarā tayā. || 139 || 
Vv_II,3[=15].7 Tassā me pekkhamānāya sāmikena samantayi tato me issā vipulā kodho me samajāyatha. || 140 || 
Vv_II,3[=15].8 Tato paṃsuṃ gahetvāna paṃsunā taṃ hi okiriṃ tassa kammavipākena ten’ amhi paṃsukuṇṭhitā. || 141 || 
Vv_II,3[=15].9 Sabbaṃ aham pi jānāmi paṃsunā maṃ tvam okiri aññañ ca kho taṃ pucchāmi kena khajjasi kacchuyā. || 142 || 
Vv_II,3[=15].10 Bhesajjahārī ubhayo vanantaṃ agamimhase tvañ ca bhesajjam āhari aham pi kapikacchuno. || 143 || 
Vv_II,3[=15].11 Tassā tyājānamānaya seyyaṃ tyāhaṃ samokiriṃ tassa kammavipākena tena khajjāmi kacchuyā. || 144 || 
Vv_II,3[=15].12 Sabbaṃ aham pi jānāmi seyyaṃ me tvaṃ samokiri aññañ ca kho taṃ pucchāmi kenāsi naggiyā tuvaṃ. || 145 || 
Vv_II,3[=15].13 Sahāyānaṃ samayo āsi {ñātīnaṃ} samitī ahu tvañ ca āmantitā āsi sasāminī no ca kho ahaṃ. || 146 || 
Vv_II,3[=15].14 Tassā tyājānamānāya dussaṃ tyāhaṃ apānudiṃ tassa kammavipākena ten’ amhi naggiyā ahaṃ. || 147 || 
Vv_II,3[=15].15 Sabbaṃ aham pi jānāmi dussaṃ me tvaṃ apānudi aññañ ca kho taṃ pucchāmi kenāsi gūthagandhinī. || 148 || 
Vv_II,3[=15].16 Tava gandhañ ca mālañ ca paccagghañ ca vilepanaṃ gūthakūpe atāresiṃ taṃ pāpaṃ pakataṃ mayā. 
tassa kammavipākena ten’ amhi gūthagandhinī. || 149 || 
Vv_II,3[=15].17 Sabbaṃ aham pi jānāmi taṃ pāpaṃ pakataṃ tayā aññañ ca kho taṃ pucchāmi kenāsi duggatā tuvaṃ. || 150 || 
Vv_II,3[=15].18 Ubhinnaṃ samakaṃ āsi yaṃ gehe vijjate dhanaṃ santesu deyyadhammesu dīpaṃ nākasim attano, 
tassa kammavipākena ten’ amhi duggatā ahaṃ. || 151 || 
(021) Vv_II,3[=15].19 Tad eva maṃ tvaṃ avaca pāpakammaṃ nisevasi na hi pāpehi kammehi sulabhāhosi suggati. || 152 || 
Vv_II,3[=15].20 Vāmato maṃ tvaṃ paccesi atho pi maṃ usuyyasi passa pāpānaṃ kammānaṃ vipāko hoti yādiso. || 153 || 
Vv_II,3[=15].21 Te gharadāsiyo āsuṃ tān’ evābharaṇān’ ime te c’ aññe paricārenti na bhogā honti sassatā. || 154 || 
Vv_II,3[=15].22 Idāni Bhūtassa pitā āpaṇā geham ehiti app eva te dade kiñci mā su tāva ito agā. || 155 || 
Vv_II,3[=15].23 Naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā kopīnam etaṃ itthīnaṃ mā maṃ Bhūtapitāddasa. || 156 || 
Vv_II,3[=15].24 Handa Kiṃ tāhaṃ dammi kiṃ vā ca te karom’ ahaṃ yena tvaṃ sukhitā assa sabbakāmasamiddhinī. || 157 || 
Vv_II,3[=15].25 Cattāro bhikkhū saṅghato cattāro puna puggalā aṭṭha bhikkhū bhojayitvā mama dakkhiṇam ādisa tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. || 158 || 
Vv_II,3[=15].26 Sādhū ti sā paṭissutvā bhojayitvāṭṭha bhikkhavo vattheh’ acchādayitvāna tassā dakkhiṇam ādisi. || 159 || 
Vv_II,3[=15].27 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapāṇīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 160 || 
Vv_II,3[=15].28 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sapattiṃ upasaṅkami. || 161 || 
Vv_II,3[=15].29 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 162 || 
Vv_II,3[=15].30 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 163 || 
Vv_II,3[=15].31 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 164 || 
Vv_II,3[=15].32 Ahaṃ Mattā tuvaṃ Tissā sapattī te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā. || 165 || 
Vv_II,3[=15].33 Tava dānena dinnena modāmi akutobhayā ciraṃ jīvāhi bhaginī saha sabbehi ñātibhi asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ. || 166 || 
(022) Vv_II,3[=15].34 Idha dhammaṃ caritvāna dānaṃ datvāna sobhane vineyya maccheramalaṃ sumūlaṃ aninditā saggam upehi ṭhānan ti. || 167 || 
Mattāpetavatthu tatiyaṃ 
(023) 16 Nandāpetavatthu 
Vv_II,4[=16].1 Kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā piṅgalāsi kaḷārāsi na taṃ maññāmi mānusin ti. || 168 || 
Vv_II,4[=16].2 Ahaṃ Nandā Nandasena bhariyā te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā ti. || 169 || 
Vv_II,4[=16].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 170 || 
Vv_II,4[=16].4 Caṇḍī pharusavācā ca tayi c’ āsiṃ agāravā tāhaṃ duruttaṃ vatvāna petalokam ito gatā ti. || 171 || 
Vv_II,4[=16].5 Hand’ uttarīyaṃ dadāmi te idaṃ dussaṃ nivāsaya imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ. || 172 || 
Vv_II,4[=16].6 Vatthañ ca annapānañ ca lacchasi tvaṃ gharaṃ gatā putte ca te passissasi suṇisāyo ca dakkhasi. || 173 || 
Vv_II,4[=16].7 Hatthena hatthe te dinnaṃ na mayhaṃ upakappati bhikkhū ca sīlasampanne vītarāge bahussute, || 174 || 
Vv_II,4[=16].8 Tappehi annapānena mama dakkhiṇam ādisa tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. || 175 || 
Vv_II,4[=16].9 Sādhū ti so paṭissutvā dānaṃ vipulam ākiri annaṃ pānaṃ khādanīyaṃ vatthā-senāsanāni ca, 
chattaṃ gandhañ ca mālañ ca vividhā ca upāhanā. || 176 || 
Vv_II,4[=16].10 Bhikkhū ca sīlasampanne vītarāge bahussute tappetvā annapānena tassā dakkhiṇam ādisi. || 177 || 
(024) Vv_II,4[=16].11 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. || 178 || 
Vv_II,4[=16].12 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sāmikaṃ upasaṅkami. || 179 || 
Vv_II,4[=16].13 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 180 || 
Vv_II,4[=16].14 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 181 || 
Vv_II,4[=16].15 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 182 || 
Vv_II,4[=16].16 Ahaṃ Nandā Nandasena bhariyā te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā. || 183 || 
Vv_II,4[=16].17 Tava dinnena dānena modāmi akutobhayā ciraṃ jīva gahapati saha sabbehi ñātibhi, 
asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ. || 184 || 
Vv_II,4[=16].18 Idha dhammaṃ caritvāna dānaṃ datvāna gahapati vineyya maccheramalaṃ samūlaṃ anindito saggam upehi ṭhānan ti. || 185 || 
Nandāpetavatthu tatiyaṃ 
(025) 17 Maṭṭakuṇḍalīpetavatthu 
Vv_II,5[=17].1-21 See Vimānavatthu No. 83. || 186-206 || 
Maṭṭakuṇḍalīpetavatthu pañcamaṃ 
18 Kaṇhapetavatthu 
Vv_II,6[=18].1 Uṭṭhehi Kaṇha kiṃ sesi ko attho supanena te yo ca tuyhaṃ sako bhātā hadayaṃ cakkhuṃ va dakkhiṇaṃ, 
tassa vātā balīyanti Ghato jappati Kesavā ti. || 207 || 
Vv_II,6[=18].2 Tassa taṃ vacanaṃ sutvā Rohiṇeyyassa Kesavo taramānarūpo vuṭṭhāsi bhātusokena aṭṭito. || 208 || 
Vv_II,6[=18].3 Kin nu ummattarūpo va kevalaṃ Dvārakaṃ imaṃ saso saso ti lapasi kīdisaṃ sasam icchasi. || 209 || 
Vv_II,6[=18].4 Sovaṇṇamayaṃ maṇimayaṃ lohamayaṃ atha rūpiyāmayaṃ saṅkhasilāpavāḷamayaṃ kārayissāmi te sasaṃ. || 210 || 
Vv_II,6[=18].5 Santi aññe pi sasakā araññe vanagocarā te pi te ānayissāmi kīdisaṃ sasam icchasī ti. || 211 || 
Vv_II,6[=18].6 Nāham ete sase icche ye sasā paṭhavissitā candato sasam icchāmi taṃ me ohara Kesavā ti. || 212 || 
Vv_II,6[=18].7 So nūna madhuraṃ ñāti jīvitaṃ vijahissasi apatthiyaṃ patthayasi candato sasam icchasī ti. || 213 || 
Vv_II,6[=18].8 Evañ ce Kaṇha jānāsi yath’ aññam anusāsasi kasmā pure mataṃ puttaṃ ajjāpi18-m-anusocasī ti. || 214 || 
Vv_II,6[=18].9 Ye na labbhā manussena amanussena vā pana: 
jāto me mā marī putto kuto labbhā alabbhiyaṃ. || 215 || 
Vv_II,6[=18].10 Na mantā mūlabhesajjā osadhehi dhanena vā sakkā ānayituṃ Kaṇha yaṃ petam anusocasi. || 216 || 
(026) Vv_II,6[=18].11 Mahaddhanā mahābhogā raṭṭhavanto pi khattiyā pahūtadhanadhaññāse te pi no ajarāmarā. || 217 || 
Vv_II,6[=18].12 Khattiyā brāhmaṇā vessā suddā caṇḍālapukkusā ete c’ aññe ca jātiyā te pi no ajarāmarā. || 218 || 
Vv_II,6[=18].13 Ye mantaṃ parivattenti chaḷaṅgaṃ brahmacintitaṃ ete c’ aññe ca vijjāya te pi no ajarāmarā. || 219 || 
Vv_II,6[=18].14 Isayo vā pi ye santā saññatattā tapassino sarīram te pi kālena vijahanti tapassino. || 220 || 
Vv_II,6[=18].15 Bhāvitattā arahanto katakiccā anāsavā nikkhipanti imaṃ dehaṃ puññapāpaparikkhayā ti. || 221 || 
Vv_II,6[=18].16 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 222 || 
Vv_II,6[=18].17 Abbūḷhaṃ vata me sallaṃ sokaṃ badayanissitaṃ yo me sokaparetassa puttasokaṃ apānudi. || 223 || 
Vv_II,6[=18].18 So ’haṃ abhuḷhasallo ’smi sītibhūto ’smi nibbuto na socāmi na rodāmi tava sutvāna bhāsitaṃ. || 224 || 
Vv_II,6[=18].19 Evaṃ karonti sappaññā ye honti anukampakā vinivattayanti sokamhā Ghato jeṭṭhaṃ va bhātaraṃ. || 225 || 
Vv_II,6[=18].20 Yassa etādisā honti amaccā paricārakā subhāsitena anvesi Ghato jeṭṭhaṃ va bhātaran ti. || 226 || 
Kaṇhapetavatthu chaṭṭhaṃ 
(027) 19 Dhanapālapetavatthu 
Vv_II,7[=19].1 Naggo dubbaṇṇarūpo ’si kiso dhamanisanthato upphāsuliko kisiko ko nu tvaṃ asi mārisā ti. || 227 || 
Vv_II,7[=19].2 Ahaṃ bhadante peto ’mhi duggato Yamalokiko pāpakammaṃ karitvāna petalokam ito gato ti. || 228 || 
Vv_II,7[=19].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gato ti. || 229 || 
Vv_II,7[=19].4 Nagaraṃ atthi Dasaṇṇānam Erakacchan ti vissutaṃ tattha seṭṭhi pure āsiṃ Dhanapālo ti maṃ vidū. || 230 || 
Vv_II,7[=19].5 Asīti sakaṭavāhānaṃ hiraññassa ahosi me pahūtaṃ me jātarūpaṃ muttā vaḷuriyā bahū. || 231 || 
Vv_II,7[=19].6 Tāva mahaddhanassāpi na me dātuṃ piyaṃ ahu pidahitvā dvāraṃ bhuñjāmi: mā maṃ yācanakāddasuṃ. || 232 || 
Vv_II,7[=19].7 Assaddho maccharī c’ āsiṃ kadariyo paribhāsako dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ: || 233 || 
(028) Vv_II,7[=19].8 Vipāko natthi dānassa saññamassa kuto phalaṃ pokkharaññodapānāni ārāmāni ca ropite papāyo ca vināsesiṃ dugge saṅkamanāni ca. || 234 || 
Vv_II,7[=19].9 Svāhaṃ akatakalyāṇo katapāpo tato cuto upapanno pettivisayaṃ khuppipāsasamapito. || 235 || 
Vv_II,7[=19].10 Pañcapaṇṇāsavassāni yato kālakato ahaṃ nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ. || 236 || 
Vv_II,7[=19].11 Yo saṃyamo so vināso yo vināso so saṃyamo petā hi kira jānanti yo saṃyamo so vināso. || 237 || 
Vv_II,7[=19].12 Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane santesu deyyadhammesu dīpaṃ nakāsim attano. || 238 || 
Vv_II,7[=19].13 Svāhaṃ pacchānutappāmi attakammaphalūpago uddhaṃ catūhi māsehi kālakiriyā bhavissati, 
ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss’ ahaṃ. || 239 || 
Vv_II,7[=19].14 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 240 || 
Vv_II,7[=19].15 Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 241 || 
Vv_II,7[=19].16 Tatthāhaṃ dīgham addhānaṃ dukkhaṃ vedissa vedanaṃ phalaṃ pāpassa kammassa tasmā socām’ ahaṃ bhusaṃ. || 242 || 
Vv_II,7[=19].17 Taṃ vo vadāmi bhaddaṃ vo yāvant’ ettha samāgatā mākattha pāpakaṃ kammaṃ āvī vā yadi vā raho. || 243 || 
Vv_II,7[=19].18 Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā na vo dukkhā pamutt’ atthi uppaccāpi palāyataṃ. || 244 || 
Vv_II,7[=19].19 Matteyyā hotha petteyyā kule jeṭṭhāpacāyikā sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathā ti. || 245 || 
Dhanapālapetavatthu sattamaṃ 
(029) 20 Cūḷaseṭṭhipetavatthu 
Vv_II,8[=20].1 Naggo kiso pabbajito ’si bhante rattiṃ kuhiṃ gacchasi kissa hetu ācikkha me taṃ api sakkuṇemu sabbena vittaṃ paṭipādaye tuvan ti. || 246 || 
Vv_II,8[=20].2 Bārāṇasī nagaraṃ dūraghuṭṭhaṃ tatthāhaṃ gahapati aḍḍhako dīno adātā gedhitamano āmisasmiṃ dussīlyena Yamavisayamhi patto. || 247 || 
Vv_II,8[=20].3 So sūcikāya kilamito tehi ten’ eva ñātisu yāmi āmisakiñcihetu adānasīlā na ca saddahanti: 
dānaphalaṃ hoti paramhi loke. || 248 || 
(030) Vv_II,8[=20].4 Dhītā ca mayhaṃ lapate abhikkhaṇaṃ; 
dassāmi dānaṃ pitunnaṃ pitāmahānaṃ upakkhaṭaṃ parivisayanti brāhmaṇe yāmy’ ahaṃ Andhakavindaṃ bhottuṃ. || 249 || 
Vv_II,8[=20].5 Tam avoca rājā: anubhaviyāna tam pi eyyāsi khippaṃ aham pi karissaṃ pūjaṃ ācikkha me taṃ yadi atthi hetu saddhāyitaṃ hetuvaco suṇomi. || 250 || 
Vv_II,8[=20].6 Tathā ti vatvā agamāsi tattha bhuñjiṃsu bhattaṃ na ca pana dakkhiṇārahā paccāgami Rājagahaṃ punāparaṃ pātur ahosi purato janādhipassa. || 251 || 
Vv_II,8[=20].7 Disvāna petaṃ. punar eva āgataṃ rājā avoca: aham api kiṃ dadāmi ācikkha me taṃ yadi atthi hetu yena tuvaṃ cirataraṃ pīṇito siyā. || 252 || 
Vv_II,8[=20].8 Buddhañ ca saṅghaṃ parivisiyāna rāja annena pānena pi cīvarena taṃ dakkhiṇaṃ ādisā me hitāya evaṃ ahaṃ cirataraṃ pīṇito siyā. || 253 || 
Vv_II,8[=20].9 Tato ca rājā nipatitva tāvade dānaṃ sahatthā atulaṃ daditvā saṅghe ārocayī pakatiṃ tathāgatassa tassa ca petassa dakkhiṇaṃ ādisittha. || 254 || 
Vv_II,8[=20].10 So pūjito ativiya sobhamāno pātur ahosi purato janādhipassa: 
yakkho ’ham asmi paramiddhipatto na mayham iddhi samasadisā mānusā. || 255 || 
Vv_II,8[=20].11 Passānubhāvaṃ aparimitaṃ mamedaṃ tayānuddiṭṭhaṃ atulaṃ daditvā saṅghe santappito satataṃ sadā bahūhi yāmi ahaṃ sukhito manussadevā ti. || 256 || 
Cūḷaseṭṭhipetavatthu aṭṭhamaṃ 
BHĀṆAVĀRAṂ PAṬHAMAṂ 
(031) blank page 
(032) 21 Aṅkurapetavatthu 
Vv_II,9[=21].1 Yassa atthāya gacchāma Kambojaṃ dhanahārakā ayaṃ kāmadado yakkho imaṃ yakkhaṃ nīyāmase. || 257 || 
Vv_II,9[=21].2 Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā yānaṃ āropayitvāna khippaṃ gacchāma Dvāraka ti. || 258 || 
Vv_II,9[=21].3 Yassa rukkhassa chāyaya nisīdeyya sayeyya vā na tassa sākhaṃ bhindeyya mittadubbho hi pāpako ti. || 259 || 
Vv_II,9[=21].4 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā khandham pi tassa chindeyya attho ce tādiso siyā ti. || 260 || 
Vv_II,9[=21].5 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa pattaṃ bhindeyya mittadubbho hi pāpako ti. || 261 || 
Vv_II,9[=21].6 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā samūlam pi taṃ abhuyha attho ce tādiso siyā ti. || 262 || 
Vv_II,9[=21].7 Yass’ ekarattim pi ghare vaseyya Yatth’ annapānaṃ puriso labhetha na tassa pāpaṃ manasā pi cetaye kataññutā sappurisehi vaṇṇitā. || 263 || 
Vv_II,9[=21].8 Yass’ ekarattim pi ghare vaseyya annena pānena upaṭṭhito siyā na tassa pāpaṃ manasā pi cetaye adubbhapāṇī dahate mittadubbhiṃ. || 264 || 
Vv_II,9[=21].9 Yo pubbe katakalyāṇo pacchā pāpena hiṃsati allapāṇihato poso na so bhadrāni passatī ti. || 265 || 
Vv_II,9[=21].10 Nāhaṃ devena vā manussena vā issariyena vāhaṃ suppasayho yakkho ’ham asmi paramiddhipatto dūraṅgamo vaṇṇabalūpapanno ti. || 266 || 
Vv_II,9[=21].11 Pāṇi te sabbasovaṇṇo pañcadhāro madhussavo nānā rasā paggharanti maññe ’haṃ taṃ purindadaṃ. || 267 || 
Vv_II,9[=21].12 N’ amhi devo na gandhabbo nāpi Sakko purindado petaṃ maṃ Aṅkura jānāhi Bheruvamhā idhāgatan ti. || 268 || 
(033) Vv_II,9[=21].13 Kiṃsīlo kiṃsamācāro Bheruvasmiṃ pure tuvaṃ kena te brahmacariyena puññaṃ pāṇimhi ijjhati. || 269 || 
Vv_II,9[=21].14 Tunnavāyo pure āsiṃ Bheruvasmiṃ tadā ahaṃ sukicchavutti kapaṇo na me vijjati dātave. || 270 || 
Vv_II,9[=21].15 Āvesanañ ca me āsi Asayhassa upantike saddhassa dānapatino katapuññassa lajjino. || 271 || 
Vv_II,9[=21].16 Tattha yācanakā yanti {nānāgottā} vanibbakā te ca maṃ tattha pucchanti Asayhassa nivesanaṃ: || 272 || 
Vv_II,9[=21].17 Kattha gacchāma bhaddaṃ vo kattha dānaṃ padīyati. 
Tesāhaṃ puṭṭho vakkhāmi Asayhassa nivesanaṃ, || 273 || 
Vv_II,9[=21].18 Paggayha dakkhiṇaṃ bāhuṃ: ettha gacchatha bhaddaṃ vo ettha dānaṃ padīyati Asayhassa nivesane. || 274 || 
Vv_II,9[=21].19 Tena pāṇi kāmadado tena pāṇi madhussavo tena me brahmacariyena puññaṃ pāṇimhi ijjhatī ti. || 275 || 
Vv_II,9[=21].20 Na kira tvaṃ adā dānaṃ sakapāṇīhi kassaci parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi. || 276 || 
Vv_II,9[=21].21 Tena pāni kāmadado tena pāṇi madhussavo tena te brahmacariyena puññaṃ pāṇimhi ijjhati. || 277 || 
Vv_II,9[=21].22 Yo so dānam adā bhante pasanno sakapāṇihi so hitvā mānusaṃ dehaṃ kin nu so disetaṃ gato. || 278 || 
Vv_II,9[=21].23 Nāhaṃ pajānāmi asayhasāhino aṅgīrasassa gatim āgatiṃ vā sutañ ca me Vessavaṇassa santike sakkassa sahavyataṃ gato Asayho. || 279 || 
Vv_II,9[=21].24 Alam eva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati. || 280 || 
Vv_II,9[=21].25 So hi nūna ito gantvā anuppatvāna Dvārakaṃ dānaṃ paṭṭhāpayissāmi yaṃ mam’ assa sukhāvahaṃ. || 281 || 
Vv_II,9[=21].26 Dassām’ annañ ca pānañ ca vatthasenāsanāni ca papañ ca udapānañ ca dugge saṅkamanāni cā ti. || 282 || 
Vv_II,9[=21].27 Kena te aṅgulī kuṇṭhā mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti kiṃ pāpaṃ pakataṃ tayā ti. || 283 || 
(034) Vv_II,9[=21].28 Aṅgīrarasassa gahapatino saddhassa gharam esino tassāhaṃ dānavissagge dāne adhikato ahuṃ. || 284 || 
Vv_II,9[=21].29 Tattha yācanake disvā āgate bhojanatthike ekam antaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ. || 285 || 
Vv_II,9[=21].30 Tena me aṅgulī kuṇṭhā mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti taṃ pāpaṃ pakataṃmayā ti. || 286 || 
Vv_II,9[=21].31 Dhammena te kāpurisa mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti yaṃ tvaṃ parassa dānassa akāsi kuṇḍalīmukhan ti. || 287 || 
Vv_II,9[=21].32 Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ annapānaṃ khādanīyaṃ vatthasenāsanāni ca ti. || 288 || 
Vv_II,9[=21].33 So hi nūna ito gantvā anuppatvāna Dvārakaṃ dānaṃ paṭṭhāpayissāmi yaṃ mam’ assa sukhāvahaṃ. || 289 || 
Vv_II,9[=21].34 Dassām’ annañ ca pānañ ca vatthasenāsanāni ca papañ ca udapānañ ca dugge saṅkamanāni ca. || 290 || 
Vv_II,9[=21].35 Tato hi so nivattitvā anuppatvāna Dvārakaṃ dānaṃ paṭṭhayi Aṅkuro yaṃ tumassa sukhāvahaṃ. || 291 || 
Vv_II,9[=21].36 Adā annañ ca pānañ ca vatthasenāsanāni ca papañ ca udapānañ ca vippasannena cetasā: || 292 || 
Vv_II,9[=21].37 Ko chāto ko ca tasito ko vatthaṃ parivassati kassa santāni yoggāni ito yojentu vāhanaṃ. || 293 || 
Vv_II,9[=21].38 Ko chatt’ icchati gandhañ ca ko mālaṃ ko upāhanaṃ iti ssu tattha ghosenti kappakā sūda-māgadhā sadā sayañ ca pāto ca Aṅkurassa nivesane ti. || 294 || 
Vv_II,9[=21].39 Sukhaṃ supati Aṅkuro iti jānāti maṃ jano dukkhaṃ supāmi Sindhaka yaṃ na passāmi yācake. || 295 || 
Vv_II,9[=21].40 Sukhaṃ supati Aṅkuro iti jānāti maṃ jano dukkhaṃ supāmi Sindhaka appake su vanibbake ti. || 296 || 
Vv_II,9[=21].41 Sakko ce te varaṃ dajjā Tāvatiṃsānam issaro Kissa sabbassa lokassa varamāno varaṃ vare ti. || 297 || 
Vv_II,9[=21].42 Sakko ce me varaṃ dajjā Tāvatiṃsānam issaro kāluṭṭhitassa me sato suriyass’ uggamanaṃ pati dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā. || 298 || 
(035) Vv_II,9[=21].43. Dadato me na khīyetha datvā nānutappeyy’ ahaṃ dadaṃ cittaṃ pasādeyyaṃ evaṃ Sakkaṃ varaṃ vare ti. || 299 || 
Vv_II,9[=21].44 Na sabbavittāni pare pavecche dadeyya dānañ ca dhanañ ca rakkhe tasmā hi dānā dhanam eva seyyo atippadānena kulā na honti. || 300 || 
Vv_II,9[=21].45 Adānaṃ atidānañ ca nappasaṃsanti paṇḍitā tasmā hi dānā dhanam eva seyyo samena vatteyya sa dhīradhammo ti. || 301 || 
Vv_II,9[=21].46 Aho vatā re aham eva dajjaṃ santo hi maṃ sappurisā bhajeyyuṃ megho va ninnān’ abhipūrayanto santappaye sabbavanibbakānaṃ. || 302 || 
Vv_II,9[=21].47 Yassa yācanake disvā mukhavaṇṇo pasīdati datvā attamano hoti taṃ gharaṃ vasato sukhaṃ. || 303 || 
Vv_II,9[=21].48 Yassa yācanake disvā mukhavaṇṇo pasīdati datvā attamano hoti esā puññassa sampadā. || 304 || 
Vv_II,9[=21].49 Pubbe va dānā sumano dadaṃ cittaṃ pasādaye datvā attamano hoti eso puññassa sampadā ti. || 305 || 
Vv_II,9[=21].50 Saṭṭhivāhasahassāni Aṅkurassa nivesane bhojanaṃ dīyate niccaṃ puññapekkhassa jantuno. || 306 || 
Vv_II,9[=21].51 Tisahassāni sūdā hi āmuttamaṇikuṇḍalā Aṅkuraṃ upajūvanti dāne yaññassa vyāvaṭā. || 307 || 
Vv_II,9[=21].52 Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā Aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā. || 308 || 
Vv_II,9[=21].53 Soḷasitthisahassāni sabbālaṅkārabhūsitā Aṅkurassa mahādāne vidhā piṇḍenti nāriyo. || 309 || 
Vv_II,9[=21].54 Soḷasitthisahassāni sabbālaṅkārabhūsitā Aṅkurassa mahādāne dabbigāhā upaṭṭhitā. || 310 || 
Vv_II,9[=21].55 Bahuṃ bahunnaṃ pādāsi ciraṃ pādāsi khattiyo sakkaccañ ca sahatthā ca cittīkatvā punappunaṃ. || 311 || 
Vv_II,9[=21].56 Bahū māse ca pakkhe ca utu-saṃvaccharāni ca mahādānaṃ pavattesi Aṅkuro dīgham antaraṃ. || 312 || 
(036) Vv_II,9[=21].57 Evaṃ datvā yajitvā ca Aṅkuro dīgham antaraṃ so hitvā mānusaṃ deham Tāvatiṃsūpago ahū ti. || 313 || 
Vv_II,9[=21].58 Kaṭacchubhikkhaṃ datvāna Anuruddhassa Indako so hitvā mānusaṃ dehaṃ Tāvatiṃsūpago ahū. || 314 || 
Vv_II,9[=21].59 Dasahi ṭhānehi Aṅkuraṃ Indako atirocati rūpe sadde rase gandhe phoṭṭhabbe ca manorame, || 315 || 
Vv_II,9[=21].60 Āyunā yasasā c’ eva vaṇṇena ca sukhena ca ādhipaccena Aṅkuraṃ Indako atirocatī ti. || 316 || 
Vv_II,9[=21].61 Tāvatiṃse yadā buddho sīlāyaṃ paṇḍukambale pāricchattakamūlamhi vihāsi purisuttamo, || 317 || 
Vv_II,9[=21].62 Dasasu lokadhātūsu sannipatitvāna devatā payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani. || 318 || 
Vv_II,9[=21].63 Na koci devo vaṇṇena sambuddhaṃ atirocati sabbe deve adhigayha sambuddho va virocati. || 319 || 
Vv_II,9[=21].64 Yojanāni dasa dve ca Aṅkuro ’yaṃ tadā ahu avidūre sambuddhassa Indako atirocati. || 320 || 
Vv_II,9[=21].65 Oloketvāna sambuddho Aṅkurañ cāpi Indakaṃ dakkhiṇeyyaṃ pabhāvento idaṃ vacanam abravi:84 || 321 || 
Vv_II,9[=21].66 Mahādānaṃ tayā dinnaṃ Aṅkura dīgham antaraṃ atidūre nisinno ’si āgaccha mama santike. || 322 || 
Vv_II,9[=21].67 Codito bhāvitattena Aṅkuro idam abravi: 
kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ. || 323 || 
Vv_II,9[=21].68 Ayaṃ so Indako yakkho dajjā dānaṃ parittakaṃ atirocati amhe hi cando tāragaṇe yathā. || 324 || 
Vv_II,9[=21].69 Ujjaṅgale yathā khette bījaṃ bahukam pi ropitaṃ na vipulaṃ phalaṃ hoti na pi toseti kassakaṃ. || 325 || 
Vv_II,9[=21].70 Tath’ eva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ na vipulaṃ phalaṃ hoti na pi toseti dāyakaṃ. || 326 || 
Vv_II,9[=21].71 Yathā pi bhaddake khette bījaṃ appam pi ropitaṃ sammādhāraṃ pavecchante phalaṃ toseti kassakaṃ, || 327 || 
Vv_II,9[=21].72 Tath’ eva sīlavantesu guṇavantesu tādisu appakam pi kataṃ kāraṃ puññaṃ hoti mahaphalan ti. || 328 || 
(037) Vv_II,9[=21].73 Viceyya dānam dātabbaṃ yattha dinnaṃ mahapphalaṃ viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā. || 329 || 
Vv_II,9[=21].74 Viceyya dānaṃ sugatappasatthaṃ ye dakkhiṇeyyā idha jīvaloke etesu dinnāni mahapphalāni bījāni vuttāni yathā sukhette ti. || 330 || 
Aṅkurapetavatthu navamaṃ 
(038) blank page 
(039) 22 Uttaramātupetavatthu 
Vv_II,10[=22].1 Divāvihāragataṃ bhikkhuṃ Gaṅgātīre nisinnakaṃ taṃ petī upasaṅkamma dubbaṇṇā bhīrudassanā, || 331 || 
Vv_II,10[=22].2 Kesā c’ assā atidīghā yāva bhūmāvalambare Kesehi sā paṭicchannā samaṇaṃ etad abravī:4 || 332 || 
Vv_II,10[=22].3 Pañcapaṇṇāsavassāni yato kālakatā ahaṃ nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ dehi tvaṃ pāniyaṃ bhante tasitā pāniyāya me ti. || 333 || 
Vv_II,10[=22].4 Ayaṃ sītodikā Gaṅgā Himavantato sandati Piva etto gahetvāna kiṃ maṃ yācasi pāniyaṃ. || 334 || 
Vv_II,10[=22].5 Sacāhaṃ bhante Gaṅgāya sayaṃ gaṇhāmi pāniyaṃ lohitaṃ me parivattati tasmā yācāmi pāniyaṃ. || 335 || 
Vv_II,10[=22].6 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena Gaṅgā te hoti lohitaṃ. || 336 || 
Vv_II,10[=22].7 Putto me Uttaro nāma saddho āsi upāsako so ca mayhaṃ akāmāya samaṇānaṃ pavecchati cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ. || 337 || 
Vv_II,10[=22].8 Tam ahaṃ paribbhāsāmi maccherena upaddutā: 
yaṃ tvaṃ mayhaṃ akāmāya samaṇānaṃ pavecchasi cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ, || 338 || 
Vv_II,10[=22].9 Etaṃ te paralokasmiṃ lohitaṃ hotu Uttara tassa kammavipākena Gaṅgā me hoti lohitan ti. || 339 || 
Uttaramātupetavatthu dasamaṃ 
(040) 23 Suttapetavatthu 
Vv_II,11[=23].1 Ahaṃ pure pabbajitassa bhikkhuno suttaṃ adāsiṃ upagamma yācitā tassa vipāko vipula-phalūpalabbhati bahū ca me uppajjare6 {vatthakotiyo.} || 340 || 
Vv_II,11[=23].2 Pupphābhikiṇṇaṃ ramitaṃ vimānaṃ anekacittaṃ naranārisevitaṃ sāhaṃ bhuñjāmi ca pārupāmi ca pahūtavittā na ca tāva khīyati. || 341 || 
Vv_II,11[=23].3 Tass’ eva kammassa vipākam anvayā sukhañ ca sātañ ca idhūpalabbhati sāhaṃ gantvā punad eva mānusaṃ kāhāmi puññāni nay’ ayyaputta man ti. || 342 || 
Vv_II,11[=23].4 Satta tuvaṃ vassasatā idhāgatā jiṇṇā ca vuddhā ca tahiṃ bhavissasi sabbe va te kālakatā ca ñātakā Kiṃ tattha gantvāna ito karissasī ti. || 343 || 
Vv_II,11[=23].5 Satt’ eva vassāni idhāgatāya me dibbañ ca sukhañ ca samappitāya sāhaṃ gantvā punar eva mānusaṃ kāhāmi puññāni nay’ ayyaputta man ti. || 344 || 
(041) Vv_II,11[=23].6 So taṃ gahetvāna pasayha bāhāyaṃ paccānayitvāna theriṃ sudubbalaṃ vajjesi aññam pi janaṃ idhāgataṃ: 
karotha puññāni sukhūpalabbhatī ti. || 345 || 
Vv_II,11[=23].7 Diṭṭhā mayā akatena sādhunā petā vihaññanti tath’ eva mānusā kammañ ca katvā sukhavedanīyaṃ devā manussā ca sukhe ṭhitā pajā ti. || 346 || 
Suttapetavatthu ekādasamaṃ 
24 Kaṇṇamuṇḍapetavatthu 
Vv_II,12[=24].1 Soṇṇasopānaphalakā soṇṇavālukasanthatā tattha sogandhiyā vaggu sucigandhā manoramā. || 347 || 
Vv_II,12[=24].2 Nānārukkhehi sañchannā nānāgandhasameritā nānāpadumasañchannā puṇḍarīkasamotatā. || 348 || 
Vv_II,12[=24].3 Surabhī sampavāyanti manuññā māluteritā haṃsakoñcābhirudā cakkavākābhikūjitā. || 349 || 
(042) Vv_II,12[=24].4 Nānādijagaṇākiṇṇā nānāsaragaṇāyutā nānāphaladharā rukkhā nānāpupphadharā vanā. || 350 || 
Vv_II,12[=24].5 Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ pāsādā bahukā tuyhaṃ sovaṇṇarūpiyāmayā, 
daddallamānā ābhenti samantā caturo disā. || 351 || 
Vv_II,12[=24].6 Pañca dāsisatā tuyhaṃ yā te ’mā paricārikā tā kambukāyūradharā kañcanāveḷabhūsitā. || 352 || 
Vv_II,12[=24].7 Pallaṅkā bahukā tuyhaṃ sovannarūpiyāmāyā kadalimigasañchannā sajjā goṇakasanthatā, || 353 || 
Vv_II,12[=24].8 Yattha tvaṃ vāsūpagatā sabbakāmasamiddhinī. 
sampattāy’ aḍḍharattāya tato uṭṭhāya gacchasi. || 354 || 
Vv_II,12[=24].9 Uyyānabhūmiṃ gantvāna pokkharaññā samantato, 
tassā tīre tuvaṃ ṭhāsi harite saddale subhe. || 355 || 
Vv_II,12[=24].10 Tato te kaṇṇamuṇḍo sunakho aṅga-m-aṅgāni khādati; 
yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā ogāhasi pokkharaṇiṃ hoti kāyo yathā pure. || 356 || 
Vv_II,12[=24].11 Tato tuvaṃ aṅgapaccaṅgā sucārū piyadassanā vatthena pārupitvāna āyāsi mama santikaṃ. || 357 || 
Vv_II,12[=24].12 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena kaṇṇamuṇḍo ca sunakho aṅga-m-aṅgāni khādatī ti. || 358 || 
Vv_II,12[=24].13 Kimbilāyaṃ gahapati saddho āsi upāsako tassāhaṃ bhariyā āsiṃ dussīlā aticārinī. || 359 || 
Vv_II,12[=24].14 Evaṃ aticaramānāya sāmiko etad abravi: 
n’ etaṃ channaṃ, na ppaṭirūpaṃ yaṃ tvaṃ aticarāsi maṃ. || 360 || 
Vv_II,12[=24].15 Sāhaṃ ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ: 
nāhaṃ taṃ aticarāmi kāyena uda cetasā. || 361 || 
Vv_II,12[=24].16 Sacāhaṃ taṃ aticarāmi kāyena uda cetasā kaṇṇamuṇḍo40 ’yaṃ sunakho aṅga-m-aṅgāni khādatu. || 362 || 
Vv_II,12[=24].17 Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ satt’ eva vassasatāni anubhūtaṃ yato pi me kaṇṇamuṇḍo ca sunakho aṅga-m-aṅgāni khādati. || 363 || 
Vv_II,12[=24].18 Tvañ ca deva bahukāro atthāya me idhāgato sumuttāhaṃ kaṇṇamuṇḍassa asokā akutobhayā. || 364 || 
(043) Vv_II,12[=24].19 Tāhaṃ deva namassāmi yācāmi pañjalīkatā bhuñja amānuse kāme rama deva mayā sahā ti. || 365 || 
Vv_II,12[=24].20 Bhuttā amānusā kāmā ramito ’mhi tayā saha tāhaṃ subhage yācāmi khippaṃ paṭinayāhi man ti. || 366 || 
Kaṇṇamuṇḍapetavatthu dvādasamaṃ 
(044) 25 Ubbaripetavatthu 
Vv_II,13[=25].1 Ahu rājā Brahmadatto Pañcālānaṃ rathesabho ahorattānam accayā rājā kālaṅkarī tadā. || 367 || 
Vv_II,13[=25].2 Tassa āḷāhanaṃ gantvā bhariyā kandati Ubbarī Brahmadattaṃ apassantī Brahmadattā ti kandati. || 368 || 
Vv_II,13[=25].3 Isi ca tattha āgacchi sampannacaraṇo muni so ca tattha apucchittha ye tattha su samāgatā: || 369 || 
Vv_II,13[=25].4 Kassa c’5 idaṃ āḷāhanaṃ nānāgandhasameritaṃ kassāyaṃ kandati bhariyā ito dūragataṃ patiṃ, 
Brahmadattaṃ apassantī Brahmadattā ti kandati. || 370 || 
Vv_II,13[=25].5 Te ca tattha viyākaṃsu ye tattha su samāgatā: 
Brahmadattassa bhaddan te, Brahmadattassa mārisa. || 371 || 
Vv_II,13[=25].6 Tassa idaṃ āḷāhanaṃ nānāgandhasameritaṃ tassāyaṃ kandati bhariyā ito dūragataṃ patiṃ, 
Brahmadattaṃ apassantī Brahmadattā ti kandatī ti. || 372 || 
Vv_II,13[=25].7 Chaḷāsīti sahassāni Brahmadatta ssanāmakā imasmiṃ āḷāhane daḍḍhā tesaṃ kam anusocasī ti. || 373 || 
Vv_II,13[=25].8 Yo rājā Cūḷanīputto Pañcālānaṃ rathesabho taṃ bhante anusocāmi bhattāraṃ sabbakāmadaṃ. || 374 || 
Vv_II,13[=25].9 Sabbe v’ ahesuṃ rājāno Brahmadatta ssanāmakā sabbe va Cūḷanīputtā Pañcālānaṃ rathesabhā. || 375 || 
(045) Vv_II,13[=25].10 Sabbesaṃ anupubbena mahesittam akārayi kasmā purimake hitvā pacchimaṃ anusocasī ti. || 376 || 
Vv_II,13[=25].11 Ātume itthibhūtāya dīgharattāya mārisa yassā me itthibhūtāya saṃsāre bahu bhāsasī ti. || 377 || 
Vv_II,13[=25].12 Ahu itthi ahu puriso pasuyonim pi āgamā evam etaṃ atītānaṃ pariyanto na dissatī ti. || 378 || 
Vv_II,13[=25].13 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 379 || 
Vv_II,13[=25].14 Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetāya patisokaṃ apānudi. || 380 || 
Vv_II,13[=25].15 Sāhaṃ abbūḷhasallāsmi sītibhūtāsmi nibbutā na socāmi na rodāmi tava sutvā mahāmunī ti. || 381 || 
Vv_II,13[=25].16 Tassa taṃ vacanaṃ sutvā samaṇassa subhāsitaṃ pattacīvaram ādāya pabbaji anagāriyaṃ. || 382 || 
Vv_II,13[=25].17 Sā ca pabbajitā santā agārasmā anagāriyaṃ mettaṃ cittaṃ abhāvesi brahmalokūpapattiyā. || 383 || 
Vv_II,13[=25].18 Gāmā gāmaṃ vicarantī nigame rājadhāniyo Uruvelā nāma so gāmo yattha kālam akubbatha. || 384 || 
Vv_II,13[=25].19 Mettacittam ābhāvetvā brahmalokūpapattiyā itthicittaṃ virājetvā brahmalokūpagā ahū ti. || 385 || 
Ubbaripetavatthu terasamaṃ Tass’ uddānaṃ: 
Paṇḍu mātā patiyā ca Nandā kuṇḍalinā Ghato dve seṭṭhī tunnavāyo ca vihāra-sutta-sopānaUbbarī ti. 
UBBARIVAGGA DUTIYO 
(046) blank page