You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(005) 6 Pañcaputtakhādakapetavatthu 
Vv_I,6[=6].1 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi makkhikāparikiṇṇā va kā nu tvaṃ idha tiṭṭhasī ti. || 26 || 
Vv_I,6[=6].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 27 || 
Vv_I,6[=6].3 Kālena pañca puttāni sāyaṃ pañca punāpare vijāyitvāna khādāmi te pi nā honti me alaṃ. || 28 || 
Vv_I,6[=6].4 Pariḍayhati dhūmāyati khudāya hadayaṃ mama pānīyaṃ na labhe pātum passa mam vyasanam gatan ti. || 29 || 
Vv_I,6[=6].5 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena puttamaṃsāni khādasī ti. || 30 || 
Vv_I,6[=6].6 Sapattī me gabbhinī āsi tassā pāpaṃ acetayiṃ sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ. || 31 || 
Vv_I,6[=6].7 Tassā dvemāsiko gabbho lohitañ ñeva paggharī tad’ assā mātā kupitā mayhaṃ ñātī samānayi, 
sapathañ ca maṃ kāresi paribhāsāpayī ca maṃ. || 32 || 
Vv_I,6[=6].8 Sāhaṃ ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ: 
puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. || 33 || 
Vv_I,6[=6].9 Tassa kammavipākena musāvādassa cūbhayaṃ puttamaṃsāni khādāmi pubbalohitamakkhitā ti. || 34 || 
Pañcaputtakhādakapetavatthu chattaṃ