You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(065) IV MAHĀVAGGA 
36 Ambasakkharapetavatthu 
Vv_IV,1[=36].1 Vesāli nāma nagar’ atthi Vajjinaṃ tattha ahu Licchavi Ambasakkharo disvāna petaṃ nagarassa bāhiraṃ tatth’ eva pucchittha taṃ kāraṇatthiko. || 516 || 
Vv_IV,1[=36].2 Seyyā nisajjā na-y-imassa atthi abhikkamo natthi paṭikkamo vā asitapītakhāyitavatthabhogā paricāraṇā sā pi imassa natthi. || 517 || 
Vv_IV,1[=36].3 Ye ñātakā diṭṭhasutā suhajjā anukampakā yassa ahesuṃ pubbe daṭṭhum pi te dāni na taṃ labhanti virādhitatto hi janena tena. || 518 || 
Vv_IV,1[=36].4 Na oggatattassa bhavanti mittā jahanti mittā vikalaṃ viditvā atthañ ca disvā parivārayanti bahū ca mittā uggatattassa honti. || 519 || 
Vv_IV,1[=36].5 Nihīnatto sabbabhogehi kiccho sammakkhito samparibhinnagatto ussāvabindū va palimpamāno ajja suve jīvitassūparodho. || 520 || 
Vv_IV,1[=36].6 Etādisaṃ uttamakicchapattaṃ uttāsitaṃ pucimandassa sūle atha tvaṃ kena vaṇṇena vadesi yakkha jīva bho jīvitam eva seyyo ti. || 521 || 
(066) Vv_IV,1[=36].7 Sālohito esa ahosi mayhaṃ ahaṃ sarāmi purimāya jātiyā disvā ca me kāruññam ahosi rāja mā pāpadhammo nirayaṃ patāyaṃ. || 522 || 
Vv_IV,1[=36].8 Ito cuto Licchavi esa poso sattussadaṃ nirayaṃ ghorarūpaṃ uppajjati dukkaṭakammakārī mahābhitāpaṃ kaṭukaṃ bhayānakaṃ. || 523 || 
Vv_IV,1[=36].9 Anekabhāgena guṇena seyyo ayam eva sūlo nirayena tena mā ekantadukkhaṃ kaṭukaṃ bhayānakaṃ ekantatippaṃ nirayaṃ patāyaṃ. || 524 || 
Vv_IV,1[=36].10 Idañ ca sutvā vacanaṃ mam’ eso dukkhūpanīto vijaheyya pāṇaṃ tasmā ahaṃ santike na bhaṇāmi mā m’ ekato jīvitassūparodho ti. || 525 || 
Vv_IV,1[=36].11 Aññāto eso purisassa attho aññam pi icchāmase pucchituṃ tuvaṃ okāsakammaṃ sace no karosi pucchāmi taṃ na3 ca no kujjhitabbaṃ. || 526 || 
Vv_IV,1[=36].12 Addhā paṭiñña me tadā ahu nācikkhanā appasannassa hoti akāmā saddheyyavaco ti katvā pucchassu maṃ kāmaṃ yathā visayhan ti. || 527 || 
Vv_IV,1[=36].13 Yaṃ kiñcāhaṃ cakkhunā passissāmi sabbam pi tāhaṃ abhisaddaheyyaṃ disvāna taṃ no pi ce saddaheyyaṃ kareyyāsi me yakkha niyassakamman ti. || 528 || 
Vv_IV,1[=36].14 Saccappaṭiññā tava m’ esā hotu sutvāna dhammaṃ labhassu pasādaṃ aññatthiko no ca paduṭṭhacitto yan te sutaṃ asutaṃ cāpi dhammaṃ sabbaṃ akkhissaṃ yathā pajānaṃ: || 529 || 
Vv_IV,1[=36].15 Setena assena alaṅkatena upayāsi sūlāvutakassa santike yānam idaṃ abbhutaṃ dassaneyyaṃ kiss’ etaṃ kammassa ayaṃ vipāko. || 530 || 
(067) Vv_IV,1[=36].16 Vesāliyā tassa nagarassa majjhe cikkhallamagge narakaṃ ahosi gosīsaṃ ekāhaṃ pasannacitto setaṃ gahetvāna narakasmiṃ nikkhipiṃ. || 531 || 
Vv_IV,1[=36].17 Etasmiṃ pādāni patiṭṭhapetvā mayañ ca aññe ca atikkamimha yānam idaṃ abbhutaṃ dassaneyyaṃ tass’ eva kammassa ayaṃ vipāko ti. || 532 || 
Vv_IV,1[=36].18 Vaṇṇo ca te sabbadisā pabhāsati gandho ca te sabbadisā pavāyati yakkhiddhipatto ’si mahānubhāvo naggo cāsi kissa ayaṃ vipāko. || 533 || 
Vv_IV,1[=36].19 Akkodhano niccapasannacitto saṇhāhi vācāhi janaṃ lapemi tass’ eva kammassa ayaṃ vipāko dibbo ca me vaṇṇo satataṃ pabhāsati. || 534 || 
Vv_IV,1[=36].20 Yasañ ca kittiñ ca dhamme ṭhitānaṃ disvāna mantemi pasannacitto tass’ eva kammassa ayaṃ vipāko dibbo me gandho satataṃ pavāyati. || 535 || 
Vv_IV,1[=36].21 Sahāyānaṃ titthasmiṃ nahāyantānaṃ thale gahetvā nidahissa dussaṃ khiḍḍatthiko no ca paduṭṭhacitto ten’ amhi naggo kasirā ca vutti. || 536 || 
Vv_IV,1[=36].22 Yo kīḷamāno pakaroti pāpaṃ tass’ īdisaṃ kammavipākam āhu akīḷamāno pana yo karoti kiṃ tassa kammassa vipākam āhu. || 537 || 
Vv_IV,1[=36].23 Ye duṭṭhasaṅkappamanā manussā kāyena vācāya ca saṅkiliṭṭhā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te nirayaṃ upenti. || 538 || 
Vv_IV,1[=36].24 Apare pana sugatiṃ āsamānā dāne ratā saṅgahitattabhāvā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te sugatiṃ upenti. || 539 || 
Vv_IV,1[=36].25 Taṃ kin ti jāneyyam ahaṃ avecca kalyāṇapāpassa ayaṃ vipāko kiṃ vāhaṃ disvā abhisaddaheyyaṃ ko vā pi maṃ saddahāpeyya etaṃ. || 540 || 
(068) Vv_IV,1[=36].26 Disvā ca sutvā abhisaddahassu kalyāṇapāpassa ayaṃ vipāko kalyāṇapāpe ubhaye asante siyā nu sattā sugatā duggatā vā. || 541 || 
Vv_IV,1[=36].27 No c’ ettha kammāni kareyyuṃ maccā kalyāṇapāpāni manussaloke tasmā hi sattā sugatā duggatā vā hīnā paṇītā ca manussaloke. || 542 || 
Vv_IV,1[=36].28 Yasmā ca kammāni karonti maccā kalyāṇapāpāni manussaloke tasmā hi sattā sugatā duggatā vā hīnā paṇītā ca manussaloke. || 543 || 
Vv_IV,1[=36].29 Dvay’ ajja kammānaṃ vipākam āhu sukhassa dukkhassa ca vedanīyaṃ tā devatāyo paricārayanti paccanti bālā dvyataṃ apassino. || 544 || 
Vv_IV,1[=36].30 Na m’ atthi kammāni sayaṃ katāni datvā pi me natthi so ādiseyya acchādanaṃ sayanam ath’ annapānaṃ ten’ amhi naggo kasirā ca vutti. || 545 || 
Vv_IV,1[=36].31 Siyā nu kho kāraṇaṃ kiñci yakkha acchādanaṃ yena tuvaṃ labhetha ācikkha me taṃ yad atthi hetu saddhāyitaṃ hetuvaco suṇoma. || 546 || 
Vv_IV,1[=36].32 Kappitako nāma idh’ atthi bhikkhu jhāyī susīlo arahā vimutto guttindriyo saṃvutapātimokkho sītibhūto uttamadiṭṭhipatto. || 547 || 
Vv_IV,1[=36].33 Sakhilo vadaññū suvaco sumukho svāgamo suppaṭimuttako ca puññassa khettaṃ araṇavihārī devamanussānañ ca dakkhiṇeyyo. || 548 || 
Vv_IV,1[=36].34 Santo vidhūmo anīgho nirāso mutto visallo amamo avaṅko nirūpadhī sabbapapañcakhīṇo tisso vijjā anuppatto jutīmā. || 549 || 
Vv_IV,1[=36].35 Appaññāto disvā pi na sujāno munī ti naṃ Vajjisu voharanti jānanti taṃ yakkhabhūtā anejaṃ kalyāṇadhammaṃ vicarantaṃ loke. || 550 || 
(069) Vv_IV,1[=36].36 Tassa tuvaṃ ekaṃ yugaṃ duve vā mam’ uddisitvāna sace dadetha paṭiggahītāni ca tāni assu mamañ ca passetha sannaddhadussaṃ. || 551 || 
Vv_IV,1[=36].37 Kasmiṃ padese samaṇaṃ vasantaṃ gantvāna passemu mayaṃ idāni sa-m-ajja kaṅkhaṃ vicikicchitañ ca diṭṭhivisūkāni vinodaye me. || 552 || 
Vv_IV,1[=36].38 Eso nisinno Kapinaccanāyaṃ parivārito devatāhi bahūhi dhammiṃ kathaṃ bhāsati saccanāmo sakasmim ācerake appamatto. || 553 || 
Vv_IV,1[=36].39 Tathāhaṃ kassāmi gantvā idāni acchādayissaṃ samaṇaṃ yugena paṭiggahītāni ca tāni assu tuvañ ca passemu sannaddhadussaṃ. || 554 || 
Vv_IV,1[=36].40 Mā akkhaṇe pabbajitaṃ upāgami sādhu vo Licchavi n’ esa dhammo tato ca kāle upasaṅkamitvā tatth’ eva passāhi raho nisinnaṃ. || 555 || 
Vv_IV,1[=36].41 Tathā ti vatvā agamāsi tattha parivārito dāsagaṇena Licchavi so taṃ nagaraṃ upasaṅkamitvā vāsūpagacchittha sake nivesane. || 556 || 
Vv_IV,1[=36].42 Tato ca kāle gihikiccāni katvā nahātvā pivitvā ca khaṇaṃ labhitvā viceyya peḷāto ca yugāni aṭṭha gāhāpayī dāsagaṇena Licchavi. || 557 || 
Vv_IV,1[=36].43 So taṃ padesaṃ upasaṅkamitvā tam addasā samaṇaṃ santacittaṃ paṭikkantaṃ gocarato nivattaṃ sītibhūtaṃ rukkhamūle nisinnaṃ. || 558 || 
Vv_IV,1[=36].44 Tam enaṃ avoca upasaṅkamitvā appābādhaṃ phāsuvihārañ ca pucchi Vesāliyaṃ Licchavi ’haṃ bhadante jānanti maṃ Licchavi Ambasakkharo. || 559 || 
Vv_IV,1[=36].45 Imāni me aṭṭha yugā subhāni paṭigaṇha bhante padadāmi tuyhaṃ ten’ eva atthena idhāgato ’smi yathā ahaṃ attamano bhaveyyaṃ. || 560 || 
(070) Vv_IV,1[=36].46 Dūrato va samaṇā brāhmaṇā ca nivesanaṃ te parivajjayanti pattāni bhijjanti ca te11 nivesane saṅghāṭiyo cāpi vidālayanti. || 561 || 
Vv_IV,1[=36].47 Athāpare pādakuṭhārikāhi avaṃsirā samaṇā pātayanti etādisaṃ pabbajitā-vihesaṃ tayā kataṃ samaṇā pāpuṇanti || 562 || 
Vv_IV,1[=36].48 Tiṇena telam pi na tvaṃ adāsi mūḷhassa maggam pi na pāvadāsi andhassa daṇḍaṃ sayam ādiyāsi etādiso kadariyo asaṃvuto, 
atha tvaṃ kena vaṇṇena kim eva disvā amhehi saha saṃvibhāgaṃ karosi. || 563 || 
Vv_IV,1[=36].49 Paccemi bhante yaṃ tvaṃ vadesi vihesayiṃ samaṇabrāhmaṇe ca khiḍḍatthiko no ca paduṭṭhacitto etam pi me dukkaṭam eva bhante. || 564 || 
Vv_IV,1[=36].50 Khiḍḍāya yakkho pasavitva pāpaṃ vedeti dukkhaṃ asamattabhogī daharo yuvā nagganiyassa bhāgī kiṃ su tato dukkhatar’ assa hoti. || 565 || 
Vv_IV,1[=36].51 Taṃ disvā saṃvegam alatthaṃ bhante tappaccayā tāhaṃ dadāmi dānaṃ paṭigaṇha bhante vatthayugāni aṭṭha yakkhass’ imā gacchantu dakkhiṇāyo. || 566 || 
Vv_IV,1[=36].52 Addhā hi dānaṃ bahudhā pasatthaṃ dadato ca te akkhayadhammam atthu paṭigaṇhāmi te vatthayugāni aṭṭha yakkhass’ imā gacchantu dakkhiṇāyo. || 567 || 
Vv_IV,1[=36].53 Tato hi so ācamayitva Licchavi therassa datvāna yugāni aṭṭha paṭiggahītāni ca tāni c’ assu yakkhañ ca passetha sannaddhadussaṃ. || 568 || 
Vv_IV,1[=36].54 Tam addasā candanasāralittaṃ ājaññam ārūḷham uḷāravaṇṇaṃ alaṅkataṃ sādhunivatthadussaṃ parivāritaṃ yakkhamahiddhipattaṃ. || 569 || 
(071) Vv_IV,1[=36].55 So taṃ disvā attamano udaggo pahaṭṭhacitto ca subhaggarūpo kammañ ca disvāna mahāvipākaṃ sandiṭṭhikaṃ cakkhunā sacchikatvā. || 570 || 
Vv_IV,1[=36].56 Tam enaṃ avoca upasaṅkamitvā: 
dassāmi dānaṃ samaṇabrāhmaṇānaṃ na cāpi me kiñ ci adeyyam atthi tuvañ ca me yakkha bahūpakāro. || 571 || 
Vv_IV,1[=36].57 Tuvañ ca me Licchavi ekadesaṃ adāsi dānāni amogham etaṃ svāhaṃ karissāmi tayā va sakkhiṃ amānuso mānusakena saddhiṃ. || 572 || 
Vv_IV,1[=36].58 Gatī ca bandhū ca parāyaṇañ ca mitto mamāsi atha devatā si yācām’ ahaṃ pañjaliko bhavitvā icchāmi taṃ yakkha punāpi daṭṭhuṃ. || 573 || 
Vv_IV,1[=36].59 Sace tuvaṃ assaddho bhavissasi kadariyarūpo vippaṭipannacitto ten’ eva maṃ na lacchasi dassanāya disvā ca taṃ nāpi ca ālapissaṃ. || 574 || 
Vv_IV,1[=36].60 Sace tvaṃ bhavissasi dhammagāravo dāne rato saṅgahitattabhāvo opānabhūto samaṇabrāhmaṇānaṃ evaṃ mamaṃ lacchasi dassanāya. || 575 || 
Vv_IV,1[=36].61 Disvā ca taṃ ālapissaṃ bhadante imañ ca sūlato lahuṃ pamuñca yatonidānaṃ akariṃha sakkhiṃ maññāmi sūlāvutakassa kāraṇā. || 576 || 
Vv_IV,1[=36].62 Te165 {aññamaññaṃ} akarimha sakkhiṃ ayañ ca sūlāvuto lahuṃ pamutto sakkacca dhammāni samācaranto mucceyya so nirayā ca tamhā. || 577 || 
Vv_IV,1[=36].63 Kammaṃ siyā aññatra vedanīyaṃ Kappitakañ ca upasaṅkamitvā ten’ eva saha samvibhajitva kāle sayam mukhen’ upanisajja puccha. || 578 || 
Vv_IV,1[=36].64 So te akkhissati etam atthaṃ tam eva bhikkhuṃ upasaṅkamitvā pucchassu aññatthiko no ca1 paduṭṭhacitto; 
so te sutaṃ asutañ cāpi dhammaṃ 
(072) sabbam pi akkhissati yathā pajānaṃ: 
suto ca dhammaṃ sugatiṃ akkhissa. || 579 || 
Vv_IV,1[=36].65 So tattha rahassaṃ samullapitvā sakkhiṃ karitvāna amānusena pakkāmi so Licchavīnaṃ sakāsaṃ ath’ abravī parisaṃ sannisinnaṃ: || 580 || 
Vv_IV,1[=36].66 Suṇantu bhonto mama ekavākyaṃ varaṃ varissaṃ labhissāmi atthaṃ sūlāvuto puriso luddakammo paṇītadaṇḍo anusattarūpo. || 581 || 
Vv_IV,1[=36].67 Ettāvatā vīsatirattimattā yato āvuto184 n’ eva jīvati na mato tāhaṃ mocayissāmi dāni yathāmati anujānātu saṅgho. || 582 || 
Vv_IV,1[=36].68 Etañ ca aññañ ca lahuṃ pamuñca ko taṃ vadetha tathā karontaṃ yathā pajānāsi tathā karohi yathāmati anujānāti saṅgho. || 583 || 
Vv_IV,1[=36].69 So taṃ padesaṃ upasaṅkamitvā sūlāvutaṃ mocayi khippam eva, 
mā bhāyi sammā ti ca18 taṃ avoca tikicchakānañ ca upaṭṭhapesi. || 584 || 
Vv_IV,1[=36].70 Kappitakañ ca upasaṅkamitvā ten’ eva saha saṃvibhajitva kāle sayam mukhen’ upanisajja Licchavi tath’ eva pucchittha naṃ kāraṇatthiko. || 585 || 
Vv_IV,1[=36].71 Sūlāvuto puriso luddakammo paṇītadaṇḍo anusattarūpo ettāvatā vīsatirattimattā yato āvuto184 n’ eva jīvati na mato, || 586 || 
Vv_IV,1[=36].72 So mocito gantvā mayā idāni etassa yakkhassa vaco hi bhante siyā nu kho kāraṇaṃ kiñcid eva yena so nirayaṃ no vajeyya. || 587 || 
Vv_IV,1[=36].73 Ācikkha bhante yadi atthi hetu saddhāyitaṃ hetuvaco suṇoma na tesaṃ kammānaṃ vināsam atthi avedayitvā idha vyantibhāvo. || 588 || 
(073) Vv_IV,1[=36].74 Sace sa dhammāni samācareyya sakkacca rattindivam appamatto mucceyya so nirayā ca tamhā kammaṃ siyā aññatra vedanīyaṃ. || 589 || 
Vv_IV,1[=36].75 Aññāto eso purisassa attho mamaṃ pi dāni anukampa bhante anusāsa maṃ ovada bhūripañña yathā ahaṃ no nirayaṃ vajeyyaṃ. || 590 || 
Vv_IV,1[=36].76 Ajj’ eva buddhaṃ saraṇaṃ upehi dhammañ ca saṅghañ ca pasannacitto tath’ eva sikkhāya padāni pañca akhaṇḍaphullāni samādiyassu. || 591 || 
Vv_IV,1[=36].77 Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā abhāṇi sakena dārena ca hohi tuṭṭho; 
imañ ca ariyaṃ aṭṭhaṅgavaren’ upetaṃ samādiyāhi kusalaṃ sukhudrayaṃ. || 592 || 
Vv_IV,1[=36].78 Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca dadāhi ujubhūtesu vippasannena cetasā. || 593 || 
Vv_IV,1[=36].79 Bhikkhū ca sīlasampanne vītarāge bahussute tappehi annapānena sadā puññaṃ pavaḍḍhati. || 594 || 
Vv_IV,1[=36].80 Evañ ca dhammāni samācaranto sakkacca rattindivam appamatto mucceyya so tvaṃ nirayā ca tamhā kammaṃ siyā aññatra vedanīyaṃ. || 595 || 
Vv_IV,1[=36].81 Ajj’ eva buddhaṃ saraṇaṃ upemi dhammañ ca saṅghañ ca pasannacitto tath’ eva sikkhāya padāni pañca akhaṇḍaphullāni samādiyāmi. || 596 || 
Vv_IV,1[=36].82 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho imañ ca ariyaṃ aṭṭhaṅgavaren’ upetaṃ samādiyāmi kusalaṃ sukhudrayaṃ. || 597 || 
Vv_IV,1[=36].83 Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca, || 598 || 
(074) Vv_IV,1[=36].84 Bhikkhū ca sīlasampanne vītarāge bahussute dadāmi na vikappāmi buddhānaṃ sāsane rato. || 599 || 
Vv_IV,1[=36].85 Etādiso Licchavi Ambasakkharo Vesāliyaṃ aññataro upāsako saddho mudū kārakaro ca bhikkhusaṅghañ ca sakkacca tadā upaṭṭhahi. || 600 || 
Vv_IV,1[=36].86 Sūlāvuto ca arogo hutvā serī sukhī pabbajjaṃ upāgami bhikkhuñ ca āgamma Kappitakuttamaṃ ubho pi sāmaññaphalāni ajjhaguṃ. || 601 || 
Vv_IV,1[=36].87 Etādisā sappurisāna sevanā mahapphalā hoti sataṃ vijānataṃ sūlāvuto aggaphalaṃ aphassayi phalaṃ kaniṭṭhaṃ pana Ambasakkharo ti. || 602 || 
Ambasakkharapetavatthu paṭhamaṃ 
(075) blank page 
(076) blank page 
(077) blank page 
(078) blank page 
(079) 37 Serissakapetavatthu 
Vv_IV,2[=37].1-54 See Vimānavatthu No. 84. || 603-656 || 
Serissakapetavatthu dutiyaṃ 
BHĀṆAVĀRAṂ TATIYAṂ 
38 Nandakapetavetthu 
Vv_IV,3[=38].1 Rājā Piṅgalako nāma Suraṭṭhānaṃ adhipati ahu Moriyānaṃ upaṭṭhānaṃ gantvā Suraṭṭhaṃ punarāgamā. || 657 || 
Vv_IV,3[=38].2 Uṇhe majjhantike kāle rājā vaṅkaṃ upāgami addasa maggaṃ ramaṇīyaṃ petānaṃ vaṇṇanāpathaṃ. || 658 || 
Vv_IV,3[=38].3 Sārathiṃ āmantayī rājā: 
ayaṃ maggo ramaṇīyo khemo sovatthiko sivo iminā sārathi yāhi Suraṭṭhānaṃ santike ito. || 659 || 
Vv_IV,3[=38].4 Tena pāyāsi Soraṭṭho senāya caturaṅginiyā ubbiggarūpo puriso Soraṭṭhaṃ etad abravi:9 || 660 || 
Vv_IV,3[=38].5 Kummaggaṃ paṭipann’ amhā bhiṃsanaṃ lomahaṃsanaṃ purato dissati maggo pacchato co na dissati. || 661 || 
Vv_IV,3[=38].6 Kummaggaṃ paṭipann’ amhā Yamapurisāna santike amānuso vāyati gandho ghoso sūyati dāruṇo. || 662 || 
Vv_IV,3[=38].7 Saṃviggo rājā Soraṭṭho sārathiṃ etad abravi: 
kummaggaṃ paṭipann’ amhā bhiṃsanaṃ lomahaṃsanaṃ purato dissati maggo pacchato ca na dissati. || 663 || 
Vv_IV,3[=38].8 Kummaggaṃ paṭipann’ amhā Yamapurisāna santike amānuso vāyati gandho ghoso sūyati dāruṇo. || 664 || 
Vv_IV,3[=38].9 Hatthikkhandhañ ca āruyha olokento catuddisaṃ addasa nigrodhaṃ ramaṇīyaṃ pādapaṃ chāyāsampannaṃ. 
nīlabbhavaṇṇasadisaṃ meghavaṇṇasirīnibhaṃ. || 665 || 
(080) Vv_IV,3[=38].10 Sārathiṃ āmantayī rājā, kiṃ eso dissati brahā nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 666 || 
Vv_IV,3[=38].11 Nigrodho so mahārāja pādapo chāyāsampanno nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 667 || 
Vv_IV,3[=38].12 Tena pāyāsi Soraṭṭho yena so dissati brahā nīlabbhavaṇṇasadiso meghavaṇṇasirīnibho. || 668 || 
Vv_IV,3[=38].13 Hatthikkhandhato oruyha rājā rukkhaṃ upāgami nisīdi rukkhamūlasmiṃ sāmacco saparijjano, 
pūraṃ pānīyakarakaṃ pūve citte ca ca addasa. || 669 || 
Vv_IV,3[=38].14 Puriso ca devavaṇṇī sabbābharaṇabhūsito upasaṅkamitvā rājānaṃ Soraṭṭhaṃ etad abravī:9 || 670 || 
Vv_IV,3[=38].15 Svāgataṃ te mahārāja atho te adurāgataṃ pivatu devo pānīyaṃ pūve khāda arindama. || 671 || 
Vv_IV,3[=38].16 Pivitvā rājā pānīyaṃ sāmacco saparijjano pūve khāditvā pītvā ca Soraṭṭho etad abravī:9 || 672 || 
Vv_IV,3[=38].17 Devatā nu ’si gandhabbo ādu Sakko purindado ajānantā taṃ pucchāma kathaṃ jānemu taṃ mayaṃ. || 673 || 
Vv_IV,3[=38].18 N’ amhi devo na gandhabbo nāpi Sakko purindado peto ahaṃ mahārāja Suraṭṭhā idha-m-āgato. || 674 || 
Vv_IV,3[=38].19 Kiṃsīlo kiṃsamācāro Suraṭṭhasmiṃ pure tuvaṃ kena te brahmacariyena ānubhāvo ayaṃ tava. || 675 || 
Vv_IV,3[=38].20 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana amaccā pārisajjā ca brāhmaṇo ca purohito. || 676 || 
Vv_IV,3[=38].21 Suraṭṭhasmā ahaṃ deva puriso pāpacetaso micchādiṭṭhi ca dussīlo kadariyo paribhāsako. || 677 || 
Vv_IV,3[=38].22 Dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ aññesaṃ dadamānānaṃ antarāyakaro ahaṃ:37 || 678 || 
Vv_IV,3[=38].23 Vipāko natthi dānassa saṃyamassa kuto phalaṃ natthi ācariyo nāma adantaṃ ko damessati. || 679 || 
Vv_IV,3[=38].24 Samatulyāni bhūtāni kuto jeṭṭhāpacāyiko natthi balaṃ viriyaṃ vā kuto uṭṭhānaporisaṃ. || 680 || 
Vv_IV,3[=38].25 Natthi dānaphalaṃ nāma na visodheti verinaṃ laddheyyaṃ labhate macco niyatipariṇāmajā. || 681 || 
(081) Vv_IV,3[=38].26 Natthi mātā pitā bhātā loko natthi ito paraṃ natthi dinnaṃ natthi hutaṃ sunihitam pi na vijjati. || 682 || 
Vv_IV,3[=38].27 Yo pi haneyya purisaṃ parassa chindate siraṃ na koci kiñci hanati sattannaṃ vivaram antare. || 683 || 
Vv_IV,3[=38].28 Acchejjabhejjo jīvo aṭṭhaṃso guḷaparimaṇḍalo yojanānaṃ sataṃ pañca ko jīvaṃ chettum arahati. || 684 || 
Vv_IV,3[=38].29 Yathā suttaguḷe khitte nibbeṭhentaṃ palāyati evam evam pi so jīvo nibbeṭhento palāyati. || 685 || 
Vv_IV,3[=38].30 Yathā gāmato nikkhamma aññaṃ gāmaṃ pavisati evam evam pi so jīvo aññaṃ kāyaṃ pavisati. || 686 || 
Vv_IV,3[=38].31 Yathā gehato nikkhamma aññaṃ gehaṃ pavisati evam evam pi so jīvo aññaṃ bondiṃ pavisati. || 687 || 
Vv_IV,3[=38].32 Cūḷāsīti mahākappuno satasahassāni pi hi ye bālā ye ca paṇḍitā saṃsāraṃ khepayitvāna dukkhass’ antaṃ karissare. || 688 || 
Vv_IV,3[=38].33 Mitāni sukhadukkhāni doṇehi piṭakehi ca jino sabbaṃ pajānāti sammūḷhā itarā pajā. || 689 || 
Vv_IV,3[=38].34 Evaṃdiṭṭhi pure āsiṃ sammūḷho mohapāruto micchādiṭṭhi ca dussīlo kadariyo paribhāsako. || 690 || 
Vv_IV,3[=38].35 Oraṃ me chahi māsehi kālakiriyā bhavissati, 
ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss’ ahaṃ. || 691 || 
Vv_IV,3[=38].36 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 692 || 
Vv_IV,3[=38].37 Tassa ayomayā bhūmi jalitā tejasā yutā, 
samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 693 || 
Vv_IV,3[=38].38 Vassāni satasahassāni ghoso sūyati tāvade, 
lakkho eso mahārāja satabhāgavassakoṭiyo koṭisatasahassāni niraye paccare janā -- || 694 || 
Vv_IV,3[=38].39 Micchādiṭṭhī ca dussīlā ye ca ariyūpavādino tatthāhaṃ dīgham addhānaṃ dukkhaṃ vedissa vedanaṃ, 
phalaṃ pāpassa kammassa tasmā socām’ ahaṃ bhusaṃ. || 695 || 
(082) Vv_IV,3[=38].40 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana dhītā mayhaṃ mahārāja Uttarā bhaddam atthu te. || 696 || 
Vv_IV,3[=38].41 Karoti bhaddakaṃ kammaṃ sīles ’ uposathe ratā saññatā saṃvibhāgī ca vadaññū vītamaccharā;74 || 697 || 
Vv_IV,3[=38].42 Akhaṇḍakārī sikkhāya suṇhā parakulesu ca upāsikā Sakyamunino sambuddhassa sirīmato. || 698 || 
Vv_IV,3[=38].43 Bhikkhu ca sīlasampanno gāmaṃ piṇḍāya pāvisi okkhittacakkhu satimā guttadvāro susaṃvuto. || 699 || 
Vv_IV,3[=38].44 Sapadānaṃ caramāno agamā taṃ nivesanaṃ tam addasa mahārāja Uttarā bhaddam atthu te. || 700 || 
Vv_IV,3[=38].45 Pūraṃ pānīyassa karakaṃ pūve citte ca sā adā: 
pitā me kālakato bhante tass’ etaṃ upakappatu. || 701 || 
Vv_IV,3[=38].46 Samanantarānuddiṭṭhe vipāko upapajjatha bhuñjāmi kāmakāmī ’haṃ rājā Vessavaṇo yathā. || 702 || 
Vv_IV,3[=38].47 Taṃ suṇohi mahārāja arindama raṭṭhavaḍḍhana sadevakassa lokassa buddho aggo pavuccati, 
taṃ buddhaṃ saraṇaṃ gaccha saputtadāro arindama. || 703 || 
Vv_IV,3[=38].48 Aṭṭhaṅgikena maggena phusanti amataṃ padaṃ taṃ dhammaṃ saraṇaṃ gaccha saputtadāro arindama. || 704 || 
Vv_IV,3[=38].49 Cattāro maggapaṭipannā cattāro ca phale ṭhitā esa saṅgho ujubhūto paññāsīlasamāhito, 
taṃ saṅghaṃ saraṇaṃ gaccha saputtadāro arindama. || 705 || 
Vv_IV,3[=38].50 Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā abhāṇi sakena dārena ca hohi tuṭṭho. || 706 || 
Vv_IV,3[=38].51 Atthakāmo ’si me yakkha hitakāmo ’si devate karomi tuyhaṃ vacanaṃ tvaṃ si ācariyo mama. || 707 || 
Vv_IV,3[=38].52 Upemi saraṇaṃ buddhaṃ dhammañ cāpi anuttaraṃ saṅghañ ca naradevassa gacchāmi saraṇaṃ ahaṃ. || 708 || 
Vv_IV,3[=38].53 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho || 709 || 
(083) Vv_IV,3[=38].54 Opuṇāmi mahāvāte nadiyā vā sīghagāmiyā vamāmi pāpakaṃ diṭṭhiṃ buddhānaṃ sāsane rato. || 710 || 
Vv_IV,3[=38].55 Idaṃ vatvāna Soraṭṭho viramitvā pāpadassanā namo bhagavato katvā pāmokkho ratham āruhī ti. || 711 || 
Nandakapetavatthu tatiyaṃ 
(084) blank page 
(085) 39 Revatīpetavatthu 
Vv_IV,4[=39].1-25 See Vimānavatthu No. 52. || 712-736 || 
Revatīpetavatthu catutthaṃ 
40 Ucchupetavatthu 
Vv_IV,5[=40].1 Idaṃ mama ucchuvanaṃ mahantaṃ nibbattati puññaphalaṃ anappakaṃ taṃ dāni me paribhogaṃ na upeti ācikkha bhante kissa ayaṃ vipāko. || 737 || 
Vv_IV,5[=40].2 Haññāmi khajjāmi ca vāyamāmi parisakkāmi paribhuñjituṃ kiñci svāhaṃ chinnathāmo kapaṇo lālapāmi kissa kammassa ayaṃ vipāko. || 738 || 
Vv_IV,5[=40].3 Vighāto cāhaṃ paripatāmi chamāyaṃ parivattāmi vāricaro va ghamme rudato ca me assukā niggalanti ācikkha bhante kissa ayaṃ vipāko. || 739 || 
Vv_IV,5[=40].4 Chāto kilanto ca pipāsito ca santasito sātasukhaṃ na vinde pucchāmi taṃ etam atthaṃ bhadante kathan nu ucchuparibhogaṃ labheyyaṃ. || 740 || 
Vv_IV,5[=40].5 Pure tuvaṃ kammam akāsi attanā manussabhūto purimāya jātiyā ahañ ca taṃ etam atthaṃ vadāmi sutvāna tvaṃ etam atthaṃ vijāna. || 741 || 
(086) Vv_IV,5[=40].6 Ucchuṃ tvaṃ khādamāno payāto puriso ca te piṭṭhito anvagacchi so ca taṃ paccāsanto kathesi tassa tuvaṃ na kiñ ci ālapittha. || 742 || 
Vv_IV,5[=40].7 So ca taṃ abhaṇantaṃ ayāci deh’ ayya ucchun ti ca taṃ avoca tassa tuvaṃ piṭṭhito ucchuṃ adāsi tass’ etaṃ kammassa ayaṃ vipāko. || 743 || 
Vv_IV,5[=40].8 Iṅgha tuvaṃ piṭṭhito gaṇha ucchuṃ gahetvāna khādassu yāvad atthaṃ ten’ eva tvaṃ attamano bhavissasi haṭṭho udaggo ca pamodito ca. || 744 || 
Vv_IV,5[=40].9 Gantvāna so piṭṭhito aggahesi gahetvāna taṃ khādi yāvad atthaṃ ten’ eva so attamano ahosi haṭṭho udaggo ca pamodito cā ti. || 745 || 
Ucchupetavatthu pañcamaṃ 
(087) 41 Kumārapetavatthu 
Vv_IV,6[=41].1 Sāvatthi nāma nagaraṃ Himavantassa passato tattha āsuṃ dve kumārā rājaputtā ti me sutaṃ. || 746 || 
Vv_IV,6[=41].2 Sammattā rajanīyesu kāmassādābhinandino paccuppanne sukhe giddhā na te passiṃsu ’nāgataṃ. || 747 || 
Vv_IV,6[=41].3 Te cutā ca manussattā paralokaṃ ito gatā te ’dha8 {ghosenty’ adissantā8} pubbe dukkaṭam attano: || 748 || 
Vv_IV,6[=41].4 Bahūsu vata santesu deyyadhamme upaṭṭhite nāsakkhimhā ca attānaṃ parittaṃ kātuṃ sukhāvahaṃ, || 749 || 
Vv_IV,6[=41].5 Kiṃ tato pāpakaṃ assa yaṃ no rājakulā cutā upapannā pettivisayaṃ khuppipāsasamappitā. || 750 || 
Vv_IV,6[=41].6 Sāmino idha hutvāna honti assāmino tahiṃ caranti khuppipāsāya manussā unnatonatā. || 751 || 
Vv_IV,6[=41].7 Etam ādīnavaṃ ñatvā issaramadasambhavaṃ pahāya issaramadaṃ bhave saggagato naro kāyassa bhedā sappañño saggaṃ so upapajjatī ti. || 752 || 
Kumārapetavatthu chaṭṭhaṃ 
(088) 42 Rājaputtapetavatthu 
Vv_IV,7[=42].1 Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ; 
rūpe sadde rase gandhe phoṭṭhabbe ca manorame, || 753 || 
Vv_IV,7[=42].2 Naccaṃ gītaṃ ratiṃ khiḍḍaṃ anubhutvā anappakaṃ uyyāne paricaritvā pavisanto Giribbajaṃ, || 754 || 
Vv_IV,7[=42].3 Isiṃ Sunettam addakkhi attadantaṃ samāhitaṃ appicchaṃ hirisampannaṃ uñche pattagate rataṃ. || 755 || 
Vv_IV,7[=42].4 Hatthikkhandhato oruyha laddhā bhante ti c’ abravi; 
tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo, || 756 || 
Vv_IV,7[=42].5 Thaṇḍile pattaṃ bhinditvā hasamāno apakkami, 
rañño Kitavass’ ahaṃ putto kiṃ maṃ bhikkhu karissasi. || 757 || 
Vv_IV,7[=42].6 Tassa kammassa pharusassa vipāko kaṭuko ahu yaṃ rājaputto vedesi nirayamhi samappito. || 758 || 
Vv_IV,7[=42].7 {Chaḷ’ eva} caturāsīti vassāni nahutāni ca bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. || 759 || 
Vv_IV,7[=42].8 Uttāno pi ca paccittha nikujjo vāmadakkhiṇo uddhaṃpādo ṭhito c’ eva ciraṃ bālo apaccatha. || 760 || 
Vv_IV,7[=42].9 Bahūni vassasahassāni pūgāni nahutāni ca bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. || 761 || 
Vv_IV,7[=42].10 Etādisaṃ kho kaṭukaṃ appaduṭṭhapadosinaṃ paccanti pāpakammantā isim āsajja subbataṃ. || 762 || 
Vv_IV,7[=42].11 So tattha bahudukkhāni vedayitvā bahuṃ dukhaṃ khuppipāsāhato nāma peto āsi tato cuto. || 763 || 
Vv_IV,7[=42].12 Etaṃ ādīnavaṃ disvā issaramadasambhavaṃ pahāya issaramadaṃ nivātam anuvattaye. || 764 || 
Vv_IV,7[=42].13 Diṭṭhe va dhamme pāsaṃso yo buddhesu sagāravo kāyassa bhedā sappañño saggaṃ so upapajjatī ti. || 765 || 
Rājaputtapetavatthu sattamaṃ 
(089) 43 Gūthakhādakapetavatthu 
Vv_IV,8[=43].1 Gūthakūpato uggantvā ko nu dīno patiṭṭhasi nissaṃsayaṃ pāpakammanto kin nu saddahase tuvaṃ. || 766 || 
Vv_IV,8[=43].2 Ahaṃ bhadente peto ’mhi duggato Yamalokiko pāpakammaṃ karitvāna petalokam ito gato. || 767 || 
Vv_IV,8[=43].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 768 || 
Vv_IV,8[=43].4 Ahu āvāsiko mayhaṃ issukī kulamaccharī ajjhosito mayhaṃ ghare kadariyo paribhāsako. || 769 || 
Vv_IV,8[=43].5 Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ tassa kammavipākena petalokam ito gato. || 770 || 
Vv_IV,8[=43].6 Amitto mittavaṇṇena yo te āsi kulūpako kāyassa bhedā duppañño kin nu pecca gatiṃ gato. || 771 || 
Vv_IV,8[=43].7 Tass’ evāhaṃ pāpakammassa sīse tiṭṭhāmi matthake so ca paravisayaṃ patto mam’ eva paricārako. || 772 || 
Vv_IV,8[=43].8 Yaṃ bhadante hadant’ aññe etaṃ me hoti bhojanaṃ ahañ ca kho yaṃ hadāmi etaṃ so upajīvati. || 773 || 
Gūthakhādakapetavatthu aṭṭhamaṃ 
(090) 44 Gūthakhādakapetavatthu 
Vv_IV,9[=44].1 Gūthakūpato uggantvā kā nu dīnā patiṭṭhasi nissaṃsayaṃ pāpakammantā kin nu saddahase tuvaṃ. || 774 || 
Vv_IV,9[=44].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 775 || 
Vv_IV,9[=44].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 776 || 
Vv_IV,9[=44].4 Ahu āvāsiko mayhaṃ issukī kulamaccharī ajjhosito mayhaṃ ghare kadariyo paribhāsako. || 777 || 
Vv_IV,9[=44].5 Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ tassa kammavipākena petalokam ito gatā. || 778 || 
Vv_IV,9[=44].6 Amitto mittavaṇṇena yo te āsi kulūpako kāyassa bhedā duppañño kin nu pecca gatiṃ gato. || 779 || 
Vv_IV,9[=44].7 Tass’ evāhaṃ pāpakammassa sīse tiṭṭhāmi matthake so ca paravisayaṃ patto mam’ eva paricārako. || 780 || 
Vv_IV,9[=44].8 Yaṃ bhadante hadant’ aññe etaṃ me hoti bhojanaṃ ahañ ca kho yaṃ hadāmi etaṃ so upajīvati. || 781 || 
Gūthakhādakapetavatthu navamaṃ 
45 Gaṇapetavatthu 
Vv_IV,10[=45].1 Naggā dubbaṇṇarūpāttha kisā dhamanisanthatā upphāsulikā kisikā ke nu tumhe ’ttha mārisā. || 782 || 
Vv_IV,10[=45].2 Mayaṃ bhadante pet’ amhā duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 783 || 
(091) Vv_IV,10[=45].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 784 || 
Vv_IV,10[=45].4 Anāvaṭesu titthesu vicinimh’ addhamāsakaṃ santesu deyyadhammesu dīpaṃ nākamha attano. || 785 || 
Vv_IV,10[=45].5 Nadiṃ upema tasitā rittakā parivattati chāyaṃ upema uṇhesu ātapo parivattati. || 786 || 
Vv_IV,10[=45].6 Aggivaṇṇo ca no vāto dahanto upavāyati etañ ca bhante arahāma aññañ ca pāpakaṃ tato. || 787 || 
Vv_IV,10[=45].7 Api yojanāni gacchāma chātā āhāragedhino aladdhā va nivattāma aho no appapuññatā. || 788 || 
Vv_IV,10[=45].8 Chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā uttānā patikirāma avakujjā patāmase. || 789 || 
Vv_IV,10[=45].9 Te ca tatth’ eva patitā bhūmiyaṃ paṭisumbhitā uraṃ sīsañ ca ghaṭṭema aho no appapuññatā. || 790 || 
Vv_IV,10[=45].10 Etañ ca bhante arahāma aññañ ca pāpakaṃ tato santesu deyyadhammesu dīpaṃ nākamha attano. || 791 || 
Vv_IV,10[=45].11 Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampannā kāhāma kusalaṃ bahun ti. || 792 || 
Gaṇapetavatthu dasamaṃ 
(092) 46 Pāṭaliputtapetavatthu 
Vv_IV,11[=46].1 Diṭṭhā tayā nirayā tiracchānayonī petā asurā athavā pi manussā devā sayam addasa kammavipākam attano nessāmi taṃ Pāṭaliputtam akkhataṃ. || 793 || 
Vv_IV,11[=46].2 Atthakāmo ’si me yakkha hitakāmo ’si devate karomi tuyhaṃ vacanaṃ tvam asi ācariyo mama3 || 794 || 
Vv_IV,11[=46].3 Diṭṭhā mayā nirayā tiracchānayonī petā asurā athavā pi manussā devā sayam addasaṃ kammavipākam attano kāhāmi puññāni anappakānī ti. || 795 || 
Pāṭaliputtapetavatthu ekādasamaṃ 
47 Ambapetavatthu 
Vv_IV,12[=47].1 Ayañ ca te pokkharaṇī surammā samā suppatitthā ca mahodakā ca supupphitā bhamaragaṇānukiṇṇā kathaṃ tayā laddhā ayaṃ manuññā. || 796 || 
Vv_IV,12[=47].2 Idañ ca te ambavanaṃ surammaṃ sabbotukaṃ dhārayate phalāni supupphitaṃ bhamaragaṇānukiṇṇaṃ kathaṃ tayā laddham idaṃ vimānaṃ. || 797 || 
Vv_IV,12[=47].3 Ambapakkodakaṃ yāgu sītacchāyā manoramā dhītāya dinnadānena tena me idha labbhati. || 798 || 
Vv_IV,12[=47].4 Sandiṭṭhikaṃ kammaṃ evaṃ passatha dānassa damassa saṃyamassa vipākaṃ dāsī ahaṃ ayyakulesu hutvā suṇisā homi agārassa ca issarā ti. || 799 || 
Ambapetavatthu dvādasamaṃ 
(093) 48 Akkharukkhapetavatthu 
Yaṃ dadāti na taṃ hoti deth’ eva dānaṃ datvā ubhayaṃ tarati ubhayaṃ tena dānena gacchati jāgaratha mā pamajjathā ti. || 800 || 
Akkharukkhapetavatthu terasamaṃ 
49 Bhogasaṃharapetavatthu 
Vv_IV,14[=49].1 Mayaṃ bhoge saṃharimha samena visamena ca te aññe paribhuñjanti mayaṃ dukkhassa bhāginī ti. || 801 || 
Bhogasaṃharapetavatthu cuddasamaṃ 
50 Seṭṭhiputtapetavatthu 
Vv_IV,15[=50].1 Saṭṭhivassasahassāni paripuṇṇāni sabbaso niraye paccamānānaṃ kadā anto bhavissati. || 802 || 
Vv_IV,15[=50].2 Natthi anto kuto anto na anto patidissati tathā hi pakataṃ pāpaṃ mama tuyhañ ca mārisa. || 803 || 
(094) Vv_IV,15[=50].3 Dujjīvitam ajīvamha ye sante na dadamhase santesu deyyadhammesu dīpaṃ nākamha attano. || 804 || 
Vv_IV,15[=50].4 So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampanno kāhāmi kusalaṃ bahun ti. || 805 || 
Seṭṭhiputtapetavatthu pannarasamaṃ 
51 Saṭṭhikūṭasahassapetavatthu 
Vv_IV,16[=51].1 Kin nu ummattarūpo va migo bhanto va dhāvasi nissaṃsayaṃ pāpakammanto kin nu saddāyase tuvaṃ. || 806 || 
Vv_IV,16[=51].2 Ahaṃ bhadante peto ’mhi duggato Yamalokiko pāpakammaṃ karitvāna petalokam ito gato. || 807 || 
Vv_IV,16[=51].3 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ. || 808 || 
Vv_IV,16[=51].4 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ kissa kammacipākena idaṃ dukkhaṃ nigacchasi. || 809 || 
Vv_IV,16[=51].5 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse tuyhaṃ nipatanti te bhindanti ca matthakaṃ. || 810 || 
Vv_IV,16[=51].6 Ath’ addasāsim sambuddhaṃ Sunettaṃ bhāvitindriyaṃ nisinnaṃ rukkhamūlasmiṃ jhāyantam akutobhayaṃ. || 811 || 
Vv_IV,16[=51].7 Sālittakappahārena bhindissaṃ tassa matthakaṃ tassa kammavipākena idaṃ dukkhaṃ nigacchisaṃ. || 812 || 
Vv_IV,16[=51].8 Saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse mayhaṃ nipatanti te bhindanti ca matthakaṃ. || 813 || 
Vv_IV,16[=51].9 Dhammena te kāpurisa, saṭṭhikūṭasahassāni paripuṇṇāni sabbaso sīse tuyham nipatanti te bhindanti ca matthakan ti. || 814 || 
Saṭṭhikūṭasahassapetavatthu soḷasamaṃ 
BHĀṆAVĀRAṂ CATUTTHAṂ 
(095) Tass’ uddānaṃ: Ambasakkharo Serīsako Piṅgalo Revati-ucchukhādakā dve kumārā dve gūthā gaṇa-Pāṭali-pokkharañ ca akkharukkha-bhogasaṃharā seṭṭhiputta-sālittakā iti soḷasavatthūni vaggo tena pavaccatī ti. 
Petavatthu samattaṃ 
MAHĀVAGGO CATUTTHO