You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(090) 44 Gūthakhādakapetavatthu 
Vv_IV,9[=44].1 Gūthakūpato uggantvā kā nu dīnā patiṭṭhasi nissaṃsayaṃ pāpakammantā kin nu saddahase tuvaṃ. || 774 || 
Vv_IV,9[=44].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 775 || 
Vv_IV,9[=44].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 776 || 
Vv_IV,9[=44].4 Ahu āvāsiko mayhaṃ issukī kulamaccharī ajjhosito mayhaṃ ghare kadariyo paribhāsako. || 777 || 
Vv_IV,9[=44].5 Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ tassa kammavipākena petalokam ito gatā. || 778 || 
Vv_IV,9[=44].6 Amitto mittavaṇṇena yo te āsi kulūpako kāyassa bhedā duppañño kin nu pecca gatiṃ gato. || 779 || 
Vv_IV,9[=44].7 Tass’ evāhaṃ pāpakammassa sīse tiṭṭhāmi matthake so ca paravisayaṃ patto mam’ eva paricārako. || 780 || 
Vv_IV,9[=44].8 Yaṃ bhadante hadant’ aññe etaṃ me hoti bhojanaṃ ahañ ca kho yaṃ hadāmi etaṃ so upajīvati. || 781 || 
Gūthakhādakapetavatthu navamaṃ