You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
47 Ambapetavatthu 
Vv_IV,12[=47].1 Ayañ ca te pokkharaṇī surammā samā suppatitthā ca mahodakā ca supupphitā bhamaragaṇānukiṇṇā kathaṃ tayā laddhā ayaṃ manuññā. || 796 || 
Vv_IV,12[=47].2 Idañ ca te ambavanaṃ surammaṃ sabbotukaṃ dhārayate phalāni supupphitaṃ bhamaragaṇānukiṇṇaṃ kathaṃ tayā laddham idaṃ vimānaṃ. || 797 || 
Vv_IV,12[=47].3 Ambapakkodakaṃ yāgu sītacchāyā manoramā dhītāya dinnadānena tena me idha labbhati. || 798 || 
Vv_IV,12[=47].4 Sandiṭṭhikaṃ kammaṃ evaṃ passatha dānassa damassa saṃyamassa vipākaṃ dāsī ahaṃ ayyakulesu hutvā suṇisā homi agārassa ca issarā ti. || 799 || 
Ambapetavatthu dvādasamaṃ