You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
videheṣu videharājo rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca |  tasya khaṇḍapramukhāni paṃcāmātyaśatāni | khaṇḍo ’grāmātyo dharmeṇa rājyaṃ kārayati  nyāyataś ca vyavahārān paśyati  yataḥ sarva eva janakāyas tanmukho ’vasthitaḥ |  tena sadṛśāt kulāt kalatram ānītam | sa tayā sārdhaṃ krīḍati (4) ramate paricārayati | tasya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ |  tasya trīṇi saptakāny ekaviṃśati divasān pūrvavad yāvad gopa iti nāmadheyaṃ vyavasthāpitam | 
lus ’phags na rgyal po ’phags skyes po źes bya ba ’byor pa daṅ | rgyas pa daṅ | bde ba daṅ | lo legs pa | skye bo dag mi maṅ pos gaṅ ba na rgyal srid byed du ’jug go ||  de’i blon po dum bu la sogs pa lṅa brgya yod ba (4) las blon po’i mchog dum bus chos daṅ mthun bar rgyal srid byed du ’jug ste |  tha sñad du bya ba yaṅ rigs pas lta bar byed do ||  des na skye bo’i tshogs thams cad de’i ṅor bltas śig ’dug go ||  des rigs mñam pa las chuṅ ma blaṅs te | de de daṅ lhan cig rtse bar byed | dga’ (5) par byed | dga’ mgur spyod par byed de de rtsa bar byed | dga’ bar byed | dga’ mgur sbyod par byed pa las khye’u źig btsas te |  de’i btsas ston ñi ma bdun gsum ñi śu gcig tu źes bya ba nas sa skyoṅ źes bya bar btags so źes bya bar btags so źes bya ba’i bar goṅ ma bźon du’o || 
bhūyo ’py asya krīḍato ramamāṇasya paricārayataḥ putro jātaḥ |  tasyāpi pūrvavad vistareṇa siṃha iti nāmadheyaṃ vyavasthāpitam |  gopaḥ siṃhaś ca kramaśas taruṇau saṃvṛttau |  khaṇḍo ’grāmātyaḥ pūrvam eva śūro vikrāntaḥ pañcasu sthāneṣu kṛtāvi yenāmātyānām agraḥ |  yadā putrabalī jātas tadā bhūyasyā mātrayā sarvāmātyān abhibhūyāvasthitaḥ |  tatas te ’mātyā upahatatejasaḥ parasparaṃ saṃjalpaṃ kṛtvā saṃjātāmarṣā rājñaḥ sakāśaṃ gatāḥ | 
de yaṅ (6) rtse bar byed | dga’ bar byed | dga’ mgur spyod par byed pa las khye’u źig btsas te  goṅ ma bźin du rgyas par sbyar te | de ni seṅ ge źes bya bar btags so ||  sa skyoṅ daṅ seṅ ge rim gyis gźon nur gyur na  yaṅ blon po’i mchog tu dum bu ni thog ma ñid nas dpa’ źiṅ pha rol (7) gnon pa gnas lṅa la byaṅ ba yin te | des na blon po rnams kyi mchog tu gyur to ||  gaṅ gi tshe bu’i mthu skyes pa de’i tshe | lhag par yaṅ blon po thams cad zil gyis mnan te ’dug go ||  de nas blon po de rnams zil gyis non pas mi bzod bskyes nas phan tshun du gros byas te rgyal (ga51a1) po’i druṅ du doṅ po || 
tato ’vasaraṃ jñātvā rājānam ūcuḥ | deva ko rājā | 
de nas skabs la bab par rig nas rgyal po la smras pa | lha rgyal po su lags | 
rājā kathayati | kuto bhavatāṃ vimarṣo ’haṃ rājā ko ’nya iti | 
des smras pa | śes ldan dag gis brtaṅ tu ci yod rgyal po lha ṅa yin mod | gźan su źig yin | 
te kathayanti | deva khaṇḍo rājā na devaḥ |  yadi tasyābhirucitaṃ syād devaṃ rājyāc cyāvayitvā svayam eva paṭṭaṃ baddhvā rājyaiśvaryādhipatyaṃ kārayed iti | 
de rnams kyis smras pa | lha rgyal po ni dum bu lags kyis (2) lha ma lags so ||  gal te de ’tshal bar gyur na lha rgyal srid las phyuṅ nas raṅ ñid cod pan bciṅs te | rgyal srid kyi dbaṅ phyug la dbaṅ bgyid par ’gyur ro || 
rājā saṃlakṣayati | sarva ete tenābhibhūtās tena bhedaṃ kurvantīti | 
rgyal pos bsams pa | des ’di dag thams cad zil gyis mnan pas des na dbyen byed do sñan mo || 
yāvad apareṇa samayena rājā amātyagaṇaparivṛtas tiṣṭhati |  khaṇḍaś cāgrāmātyo ’rthipratyarthiśatasahasraparivṛto rājakulaṃ praviṣṭaḥ |  pūrṇaṃ tad rājakulam avasthitam |  yadā tu rājakṛtiṃ kṛtvā niṣkrāntas tadā tad rājakulaṃ śūnyam avasthitam | 
re źig dus gźan (3) źig na rgyal po blon po’i tshogs kyis yoṅs su bskor te ’dug pa daṅ |  blon po’i mchog dum bu rgol ba daṅ phyir rgol ba brgyad stoṅ gis yoṅs su bskor nas rgyal po’i pho braṅ du źugs te |  rgyal po’i pho braṅ de gaṅ bar byas nas ’dug go ||  gaṅ gi tshe rgyal srid kyi bya ba byas nas phyir (4) byuṅ ba de’i tshe yaṅ rgyal po’i pho braṅ de stoṅ par ’dug go || 
rājā kathayati | bhavantaḥ sarva evāyaṃ janakāyo niṣkrāmati | 
rgyal pos smras pa | śes ldan dag skye bo’i tshogs thams cad phyir byuṅ par gyur tam | 
amātyair avatāro labdhaḥ | te kathayanti | sākṣātkṛtaṃ devena yato vijñāpayāmaḥ |  yadi (5) khaṇḍasyābhirucitaṃ syād eva rājyāc cyāvayitvā svayam eva paṭṭaṃ baddhvā rājyaiśvaryādhipatyaṃ kārayed iti | 
blon po rnams kyis glags rñed nas de rnams kyis smras ba | lha gaṅ gi slad du sñan du gsol pa sbyan sdar bab lags mod |  gal (5) te dum bu ’tshal bar gyur na lha rgyal srid las phyuṅ nas raṅ ñid cod pan bciṅs te rgyal srid kyi dbaṅ phyug la dbaṅ bgyid par ’gyur ro || 
kākaśaṅkino hi rājānaḥ | sa saṃlakṣayati | yathaite kathayanti nūnam evam iti | sa tasyāvatāraprekṣī saṃvṛttaḥ | 
rgyal po rnams khra ldar khum ’briṅ zab yin pas des bsams pa | ’di rnams kyis ji skad smras ba de bźin du gdon mi za’o sñam nas de de la (6) klan ka tshal bar gyur to || 
mitrāmitramadhyamā lokāḥ | yāvad aparaiḥ khaṇḍasyārocitam | rājā tavāvatāraprekṣy avatiṣṭhate | kṣamaṃ manyasveti | 
’jig rten na mdza’ ba daṅ | mi mdza’ ba daṅ | bar ma yod pas ji tsam na gźan dag gis rum bu la smras pa | khyod la rgyal po klan ka tshol źiṅ ’dug gis thabs legs par soms śig | 
tasya śaṃkā samutpannā | sa vicārayituṃ pravṛttaḥ | kva gacchāmīti | yadi śrāvastīṃ gāmiṣyāmi rājādhīnā śrāvastī tatrāpy eṣa evādīnavaḥ |  evaṃ vārāṇasyāṃ rājagṛhe caṃpāyām ekādhīnatvād eṣa evādīnavaḥ |  vaiśālī gaṇādhīnā | yad daśānām abhipretaṃ tad viṃśatīnāṃ nābhipretam | sarvathā vaiśālīṃ gacchāmīti | 
de rtog pa skyes śiṅ de dpyod pa bźugs pa gaṅ du ’gro | (7) gal to mñan yod du soṅ na ni mñan yod de yaṅ rgyal po’i mga’ ris yin pas ñen ’di ñid yod do ||  de bźin du bā rā ṇa sī daṅ | rgyal po’i khab dag | tsam pa yaṅ gcig gi dbaṅ du gyur pas ñen ’di ñid yod do ||  yaṅs pa can ni tshogs kyid baṅ yin te | bcu dga’ ba gaṅ (ga51b1) yin pa de la ni ñi su mi dga’ bar ’gyur pa yin pas ye laṅs ba can du ’gro’o sñam nas 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login