You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
tena khalu samayena puṣkarasāriṇo rājñaḥ pāṇḍavā nāma khaṣā viruddhāḥ | (32) sa kathayati |  jīvaka mama pāṇḍavā nāma khaṣā viruddhāṃs tāvat saṃnāmaya paścād yāsyasi | evam asmākaṃ lokayātrā kṛtā bhavati | yasmāt tvaṃ prājñaḥ śaktaś ceti | 
de’i tshe rgyal po pad ma’i sñiṅ po daṅ mi mthun pa mtha’ ’kho ba pa skya bseṅ źes bya ba dag cig yod de | des (7) smras pa |  ’tsho byed bdag daṅ mi mthun pa mtha’ ’khob pa skya bseṅ źes bya ba dag cig yod kyis ’di ltar khyod ni śes rab can nus pa yin pas re źig de pho ba la phyis sog śig daṅ | de lta na bdag cag gis ’jig rten gyi tshul byas par ’gyur ro || 
tena tasya pratijñātam | tatas tena caturaṃgaṃ balakāyaṃ datvā preṣitaḥ |  tena te pāṇḍavāḥ khaṣāḥ sannāmitāḥ |  vandigograhakarapratyāyāṃś ca gṛhītvā svastitaḥ pratyāgataḥ | yathānītaṃ ca rājñe upanāmitam |  tena parituṣṭena tasyaivānumoditam tenāpi ātreyāya dattam | 
des de la khas blaṅs ba daṅ de (ga63a1) nas des dpuṅ gi tshogs yan lag bźi ba bsdus te btaṅ ba las  des mtha’ ’khob pa sgya ba seṅ de rnams phab nas  gte’u bzug dpya blaṅs te slar bde bar ’oṅs nas khyer te ’oṅs kha de bźin du rgyal po la phul ba daṅ |  de śin tu dga’ nas de ñid la rjes su yi raṅs (2) nas des kyaṅ rgyun śes kyi bu la byin no || 
tato jīvako ’nupūrveṇa bhadraṃkaraṃ nagaram anuprāptaḥ | tatraiva varṣārātram avasthitam |  tatra tena sarvabhūtarutaṃ nāma śāstraṃ śikṣitam |  sa bhadraṃkarān nagarāt saṃprasthitaḥ |  anyatamaś ca puruṣaḥ kāṣṭhabhāram ādāya nagaraṃ praviśaty  asthicarmāvaśeṣaḥ samantād gātreṇādharataḥ | 
de nas ’tsho byed rim gyis groṅ khyer bzaṅ byed du phyin nas de ñid du dbyar gnas te |  de nas des ’byuṅ po thams cad kyi skad ces bya ba’i bstan bcos bslabs nas  groṅ khyer bzaṅ byed nas chas pa daṅ  mi źig śiṅ khur khyer nas groṅ khyer (3) du ’jug pa |  rus pa daṅ pags pa’i lhag ma lus pa | lus kun nas ’dzag pa ’tsho gyed kyis 
sa jīvakena dṛṣṭa uktaś ca | bhoḥ puruṣa kena te īdṛśī samavasthā iti | 
mthoṅ nas | de la smras pa | kyo naṅ rje ci źig gis gnas skabs ’di lta bur gyur | 
sa kathayaty aham api na jāne | api tu mayā caiṣa kāṣṭhabhārako gṛhīto bhavati | mama cedṛśī samavasthā iti | 
des smras pa | bdag gis kyaṅ mi śes na ’on kyaṅ bdag gis śiṅ khur ’di khyer (4) nas bdag kyaṅ ’di ’dra ba’i gnas skabs su gyur to || 
sa dāruparīkṣāyāṃ kṛtāvī | sa kathayati | bhoḥ puruṣa kim ayaṃ kāṣṭhabhārako vikrīyate | 
de śiṅ brtag pa la byaṅ ba yin pas smras pa | kye naṅ rje cig śiṅ khur di ’tshoṅ ṅam | 
vikrīyate | 
’tshoṅ ṅo || 
kiyatā mūlyena | 
rin ji tsam | 
paṃcabhiḥ kārṣāpaṇaśataiḥ | 
kār ṣā la ṇa lṅa brgya’o || 
tenāsau krītaḥ | tataḥ pratyavekṣatā sarvabhūtaprasādano nāma maṇir dṛṣṭaḥ |  tasyedṛśaḥ prabhāvo yadā vyādhitasya purastāt sthāpyate tadā vyādhir yathābhūtā ca dṛśyate pradīpeṇeva gṛhagataṃ dravyam | 
des de ños nas de nas bltas na ’byuṅ po thams cad daṅ par byed pa źes bya (5) ba’i nor bu mthoṅ nas  de’i mthu ni ’di ’dra ste | gaṅ gi tshe nad pa’i mdun du bźag pa de’i tshe mar mes kyim na yod pa’i rdzas bźin du nad ji lta ba bźin ru snaṅ ṅo || 
(33) so ’nupūrveṇa udumbarikām anuprāptaḥ |  tatrānyatama āḍhakamāpakaḥ puruṣaḥ | sa droṇaṃ māpayitvāḍhakena śirasi prahāraṃ dadāti |  jīvakena dṛṣṭaḥ uktaś ca bhoḥ puruṣa kimartham eva karoṣi | 
de rim gyis yul u dum bā raṅ phyin pa daṅ |  de na mi bres ’jal ba źig yod pa des phre bos gźal nas bre mgo (6) la snun pa  ’tsho byed kyis mthoṅ nas smras pa || kye naṅ rje ci’i phyir de lcar byed | 
śiro me atīva kaṇḍūyate | 
bdag gi klad pa lhag par g-ya’o || 
āgaccha paśyāmaḥ | 
tshur śog blta’o źes 
tena tasya niṣadya śiro darśitam | 
des de bsñal nas klad pa bltas te || 
tato jīvakena sarvabhūtaprasādako maṇis tasya śirasi sthāpito yāvat paśyati śatapadīm | 
de nas ’tsho byed kyis ’byuṅ po thams cad dad par byed pa’i nor bu de’i klad pa’i steṅ du gźag pa daṅ | (7) ji tsam na srin gyi med cig snaṅ ṅo || 
tataḥ kathayati | bhoḥ puruṣa tava śirasi śatapadī tiṣṭhatīti | 
de nas des smras pa | kye naṅ rje khyod kyi klad pa la srin gyi med yod yod || 
sa pādayor nipatya kathayati cikitsāṃ me kuruṣveti | tena pratijñātam | 
des rkaṅ pa gñis la gtugs te smras pa | bdag la dpyad mdzod cig | des khas blaṅs so || 
jīvakaḥ saṃlakṣayati | upādhyāyasyaivopadeśena cikitsām asya karomīti | 
’tsho byed kyis bsams pa | mkhan pos ji skad bstan pa de bźin du (ga63b1) ’di’i dpyad bya’o sñam nas | 
sa tenoktaḥ | bhoḥ puruṣādya gartaṃ khānaya pāṣiṃ ca samupānaya cikitsāṃ kariṣyāmīti | 
des de la smras pa | kye naṅ rje re źig de riṅ dor rkos la lci ba dag sta gon byos śig dag sar dpyad bya’o || 
sa padayor nipatya prakrāntaḥ |  jīvakenāpy aparasmin divase sa puruṣo garte nikhāte  nikhātya kapālamocanyā vidyayā kapālaṃ mocayitvā taptena saṃdaṃśena śatapadī spṛṣṭā |  tayā pādāḥ saṃkocitāḥ |  tatas tena saṃdaṃśena gṛhītvā kṣiptā | svasthībhūtaḥ |  tena tasya paṃca kārṣāpaṇaśatāni dattāni | tenātreyāya preṣitāni | 
des rkaṅ pa gñis la gtugs nas soṅ ṅo ||  ’tsho byed kyis de’i phyi de ñin ’oṅs nas de deṅ du bcug ste  klad pa’i ’od pa ’byed pa’i ’phyaṅ kyis (2) klad pa’i thod pa phye nas skam pa tsha bas srin gyi med kyi rgya ba la reg pa byas te  des rkaṅ lag ’khums pa daṅ |  de nas des skam pas blaṅs te bor bas sos par gyur to ||  des de la kār ṣā pa ṇa lṅa brgya byin pa daṅ des kyaṅ rgyun śes kyi bu la bslur ro || 
tato jīvako rohītakam anuprāptaḥ |  rohītake ’nyatamasya gṛhapater udyānaṃ puṣpaphalasalilasaṃpannam |  sa tatrātivādhyavasitaḥ kālaṃ kṛtvā tasminn evāmanuṣyakeṣūpapannaḥ |  tasya putro gṛhasvāmī saṃvṛttaḥ |  tena tasminn udyāne ārakṣakaḥ puruṣaḥ sthāpitaḥ | sa tenāmanuṣyakeṇa praghātitaḥ |  dvitīyaḥ sthāpitaḥ | so ’pi praghātitaḥ | tena gṛhapatiputreṇa (34) tad udyānam utsṛṣṭam | 
de nas ’tsho byed yul ro hi ta ka (3) źes bya bar phyin pa daṅ |  yul ro hi ta ka na khyim bdag cig la skyed mos tshal me tog daṅ | ’bras bu daṅ | chu phun sum tshogs pa źig yod de |  de de la lhag par chags pa las śi nas de ñid du mi ma yin rnams su skyes so ||  de’i bu ni khyim gyi dpon por gyur nas  des skyed (4) mos tshal der sruṅ ma’i mi bźag pa daṅ | de mi ma yin pa des bsad do ||  gñis pa bźag pa dag | de yaṅ bsad nas khyim bdag gi bu des skyed mos tshal de bor ro || 
yāvad anyatara udarī manuṣyaḥ sarvavaidyapratyākhyātas tad udyānaṃ gatvā rātriṃ vāsam upagataḥ | aho bata māmanuṣyakaḥ praghātayed iti | 
ji tsam na mi dmu chus gaṅ ba sman pa thams cad kyis spaṅs pa źig skyed mos tshal der soṅ nas nus (5) mo ’braṅ btab ste ’dug nas | kye ma’o bdag ni mi ma yin pas bsad kyaṅ ci ma ruṅ sñam mo || 
tasminn eva ca jīvako rātriṃ vāsam upagataḥ |  yāvad asāv amanuṣyakas tam udariṇam abhidravitum ārabdhaḥ |  sa jalodaro rogo niṣkramya kathayati | mayāyaṃ pūrvaṃ gṛhītaḥ | kimartham enam abhidravasi |  nāsti te kaścit chāgasaṭāyā dhūpaṃ dātā yena tvaṃ dvādaśa yojanāni niṣpalāyer iti | 
de ñid du ’tsho byer kyaṅ nub mo ’brar btab ste ’dug go ||  ji tsam na mi ma yin pa des dmu chu can de bsdigs par brtsams pa daṅ |  dmu chu’i nad de byuṅ nas smras pa | ’di (6) bdag gis sṅar bzuṅ na ci’i phyir ’di bsdigs |  khyod lar sbu’i ṅud pas bdug pa ’ga’ yaṅ med pa lta | des ni khyod dpag tshad bcu gñis su ’bros par ’gyur ro || 
so ’pi kathayati | tavāpi nāsti kaścin mūlakabījam udaśvinā piṣṭā dātā yena tvaṃ khaṇḍaṃ khaṇḍaṃ viśīryethā iti | 
des kyaṅ smras pa | khyod la yaṅ la thug gis dpon mar phyuṅ ba’i dar ba daṅ btags te sbyin pa ’ga’ yaṅ (7) med pa lta | des ni khyod dum bu dum bur ’dzag par ’gyur ro || 
jīvakena sarvaṃ śrutam | sa kalyam evotthāya tasya gṛhapateḥ sakāśaṃ gataḥ | kathayati  gṛhapate udyānaṃ puṣpaphalasalilasaṃpannaṃ kimartham utsṛṣṭam iti | 
thams cad ’tsho byed kyis thos nas de naṅ par sgra laṅs te khyim bdag de’i druṅ du soṅ nas des smras pa |  khyim bdag skyed mos tshal me tog dag | ’bras bu daṅ | chu bun sum tshogs pa ci’i phyir dor | 
gṛhapatināsya yathāvṛttam ārocitam | sa kathayati | gṛhapate chāgalasaṭāyā dhūpaṃ dehi | (247v1) dvādaśayojanāny amanuṣyako niṣpalāyati | 
khyim (ga64a1) bdag gis de la ji ltar gyur ba rnams smras pa daṅ | des smras pa | khyim bdag ra spu’i dud pas bdugs śig daṅ | mi ma yin pa dpag tshad bcu gñis su ’bros par ’gyur ro || 
gṛhapatinā chāgalasaṭāyā dhūpo dattaḥ | amanuṣyako dvādaśa yojanāni niṣpalāyitaḥ |  tenāpi gṛhapatinā paṃca kārṣāpaṇaśatāni jīvakāya dattāni |  tāny api tenātreyāya preṣitāni | 
khyim bdag gis ra spu’i dud pas bdugs pa daṅ mi ma yin pa de dpag (2) tshad bcu gñis su bros par gyur to ||  khyim bdag des kyaṅ ’tsho byed la kār ṣā pa ṇa lṅa brgya byin pa daṅ |  des de yaṅ rgyun śes kyi bu la bskur ro || 
tato jīvakena udarī pṛṣṭaḥ | bhoḥ puruṣa kimarthaṃ tvam atrāmanuṣyakādhyuṣite udyāne tiṣṭhasīti | 
de nas ’tsho byed kyis da mu chu can la dris pa | naṅ rje khyod ci’i phyir mi ma yin pas gnas btab pa’i skyed mos tshal du ’dug | 
tenāsya yathāvṛttam ārocitam | (35) jīvikenābhitam | mūlakabījam udaśvinā piṣṭvā piva | svastho bhaviṣyatīti | 
des (3) de la ji ltar gyur pa dag smras pa daṅ | ’tsho byed kyis smras pa || la phug gis bon mar phyuṅ ba’i daṅ ba daṅ btags pa ’bruṅ śig daṅ sos par ’gyur ro || 
tena pītam | svasthībhūtaḥ | tenāpi puruṣeṇa paṃca kārṣāpaṇaśatāni jīvakāya dattāni | tāny api tenātreyāya preṣitāni | 
des ’thuṅs nas sos par gyur te | mi des kyaṅ ’tsho byed la kāṅa śā pa ṇa lṅa brgya phyin pa daṅ | des kyaṅ rgyun śes kyi bu la (4) bskur ro || 
tato jīvako ’nupūrveṇa mathurām anuprāptaḥ | bahir mathurāyā vṛkṣamūle viśrāntaḥ |  yāvan mallena mallo nihataḥ |  tasyāntrāṇi parāvṛttāni |  sa mṛta iti bahir niṣkāsyate |  tasmiṃś ca vṛkṣe ghṛdhriṇī sapotakā tiṣṭhati | sā taiḥ potakair ucyate |  amba māṃsam anuprayaccheti | 
de nas ’tsho byed rim gyis bcom brlag tu phyin nas bcom brlag gi phyi rol na śig źig gi drug duṅ la so źir ’dug go ||  ji tsam na gyad kyis gyad gcig brdabs pas  de’i nag grol rnams ’khrugs nas  de śi’o źes phyi rol tu phyuṅ ṅo ||  śig de la yaṅ bya rgod mo phrug gu (5) dag bcas pa źig ’dug pa las de la phrug gu de rnams kyis smras pa |  ma śa byin cig | 
sā kathayati | putra kuto māṃsam | 
’dis smras pa | bu śa ga la yod | 
te kathayanti | amba eṣa mallo mallena nihataḥ kālagato nīyate |  putra jīvako ’tra vaidyarāja āgataḥ | sthānam etad vidyate yad enaṃ svasthīkariṣyati | 
de rnams kyis smras pa | ma gyad kyis gyad ’di brdabs te śi nas byuṅ ba yin no ||  bu ’dir smran pa’i rgyal po ’tsho byed ’oṅs nas des ’di sos par byed (6) pa’i gnas de yod do || 
amba kenaiṣa svastho bhavati | 
ma ’di ci źig gis sos par ’gyur | 
yady asya cūrṇair antrāṇi spṛśyante | 
gal te de’i naṅ grol rnams bye mes rig par byas na’o || 
jīvakena tat sarvaṃ śrutam | tato ’sāv utthāya mṛtasakāśaṃ gatvā pṛcchati bhavantaḥ kim etad iti | 
de thams cad ’tsho byed kyis thos so || de nas de laṅs te ro’i druṅ du soṅ nas dris pa śes ldan dag ’di ci źig | 
te kathayanti | mallena mallo nihataḥ | kālagataḥ | 
de rnams kyis smras pa | gyad kyis gyad (7) brdabs pas śi ba yin no || 
jīvakaḥ kathayati | sthāpayata | paśyāmi | 
’tsho byed kyis smras pa | źog źig daṅ blta’o || 
taiḥ sthāpitam | tato jīvakena ca sarvabhūtaprasādakamaṇiḥ śirasi sthāpayitvā pratyavekṣitaḥ |  yāvat paśyaty antrāṇi vyākulīkṛtāni |  tena nāḍikāyāṃ cūrṇaṃ prakṣipya mukhe vāyunā preritam | cūrṇenāntrāṇi spṛṣṭāni | svasthībhūtaḥ |  tenāpi jīvakasya paṃca kārṣāpaṇaśatāni dattāni | tenāpy ātreyāya preṣitāni | 
de rnams kyis bźag pa daṅ de nas ’tsho byed kyis ’byuṅ po thams cad daṅ par byed pa’i nor pu klad par bźag nas brtags na |  ji tsem na naṅ grol rnams ’khrugs par byes pa mthoṅ nas  des smyug (ga64b1) ma’i slubs su phye ma blugs te khas bus pa daṅ phye mas naṅ grol rnams la reg nas sos par gyur to ||  des kyaṅ ’tsho byed la kār ṣā pa ṇa lṅa brgya byin pa daṅ | des kyaṅ de rgyun śes kyi bu la bslur ro || 
(M36) mathurāyām anyatamo gṛhapatiḥ | tasya patnī rūpayauvanasaṃpannā |  sa tasyām atyartham adhyavasitaḥ kālagataḥ |  tasyām eva yonau kṛmiḥ prādurbhūtaḥ | 
bcom brlaṅ na khyim bdag cig yod pa de’i chuṅ ma gzugs daṅ lad tsho phun (2) su ma tshogs pa yin pas  de de la lhaṅ par chags śig ’dug pa las  śi nas de ñid kyi mo mtshan gyi srin bur skyes par gyur te | 
sā yena sārdhaṃ paricārayati sa kālaṃ karoti |  tatas tayā sārdhaṃ na kaścit paricārayati |  tayā śrutaṃ jīvako vaidya ihāgataḥ iti | sā tasya sakāśaṃ gatvā kathayati | jīvaka mama vyādhir asti | cikitsāṃ kuru | 
de gaṅ daṅ lhan cig dga’ mgur spyod pa de śi bar byed do ||  de nas de par ’ga’ yaṅ lhan cig dga’ mgur spyod par mi byed do ||  des sman pa ’tsho (3) byed der ’oṅs so źes thos nas de de’i druṅ du soṅ ste smras pa | ’tsho byed bdag la bro nad mchis kyis dpyad mdzod cig | 
jīvakas tāṃ dṛṣṭvā kathālāpaṃ ca śrutvā saṃraktaḥ kathayati | samayataḥ cikitsāṃ karomi yadi ca mayā sārdhaṃ paricārayasīti | 
’tsho byed kyis de mthoṅ źig sma ba’i tsig thos nas chags pas smras pa | dam źig ba ca’ ste | gal te bdag daṅ lhan cig dga’ mgur spyad pa lta na dpyad (4) bya’o|| 
sā kathayati | jihremi | 
des smras pa | g-yar tsha lags so || 
sa kathayati | nāsti te ’nyathā cikitsā | 
des smras pa | khyod kyis dpyad gźan ni med do || 
nāsty ātmasamaṃ prema | 
bdag las phaṅs pa gźan med pas 
tayā pratijñātam | tatas tayātmanā nagnībhūtā |  yonidvāre māṃsapeśī dattā |  tato ’sau kṛmis tasyāṃ lagnaḥ | sa tena gṛhītvā kṣiptaḥ | svasthībhūtā | 
des khas blaṅs so || de nas des sgren mor phyur ste bzo bcos byas nas  mo mtshan gyi sgor śa’i dum bu źig bźag pa las |  de nas (5) srin bu de de la chags pa daṅ des de blaṅs nas bor te sos par gyur to | 
sā kāmarāgādhyavasitā nimittam upadarśayati |  sa karṇau pidhāya kathayati bhaginī tvaṃ mama |  tavaiṣā cikitseti mayaivaṃ kṛtam iti |  tayā tasmai paṃca kārṣāpaṇaśatāni dattāni | tāny apy tenātreyāya preṣitāni | 
de ’dod pa’i ’dod chags la lhag par źen pas brda źig byas pa daṅ  des rna ba gñis bkag ste smras pa | khyod kho bo’i sriṅ mo daṅ ’dra ste  khyod kyi dpyad de yin pas kho bos de ltar byas par zad do ||  des (6) kyaṅ de la kār ṣā pa ṇa lṅa brgya byin pa daṅ | des de yaṅ rgyun śes kyi bu la bskur ro || 
tato jīvako ’nupūrveṇa yamunātaṭam anuprāptaḥ |  tena tatra mānuṣakuṇapaṃ dṛṣṭam | tasya matsyaiḥ pārṣṇipradeśaṃ snāyujālam ākṛṣyate | so ’kṣiṇī unmīlayati nimīlayati ca |  jīvakena tat sarvam upalakṣitaṃ yathā sandhibandhāyāḥ snāyugulphādayaḥ (248r1) evam avasthitā iti | 
de nas ’tsho byed rim gyis cu bo ya mu na’i ’gram du phyin pa daṅ |  des de na mi ro źig yod pa de’i btiṅ pa’i phyogs na rgyus pa’i breṅ yod pa ña rnams kyis draṅs pa las de’i mig ’byed pa (7) daṅ ’dzums pa mthoṅ nas |  ’tsho byed kyis de thams cad brtags te | ji ltar rgyus pa daṅ loṅ mo la sogs pa’i tshogs kyi ’brel thabs ni de kho na ltar ’dug go sñam nas | 
(37) so ’nupūrveṇa vaiśālīṃ gataḥ |  yāvan mallena mallasya talaprahāreṇākṣipelāko laṃbitaḥ |  sa jīvakasya sakāśaṃ gataḥ |  tena tasyāṃ pārṣṇyāṃ snāyujālam ākṛṣya praveśitam |  tena tasya paṃca kārṣāpaṇaśatāni dattāni | tenābhayasya mātur dattāni | 
de rim gyis yaṅs pa can du phyin pa daṅ |  ji tsam na gyad kyis gyad gcig thal mos bsnun pas (ga65a1) mig gi ’bras bu ’phags pa daṅ |  ’tsho byed de’i druṅ du soṅ nas |  des rtiṅ pa’i rgyus pa’i brer nas draṅs pa daṅ slar tshud par gyur to ||  des de la kār ṣā pa ṇa lṅa brgya byin pa daṅ | des ’jigs med kyi ma la byin no || 
vaiśālyām anyatamaḥ puruṣaḥ | tasya śatapadī karṇaṃ praviṣṭā |  sā tatra prasutā | saptaśatāny apatyānāṃ jātāni |  sa karṇaśūlābhyāhato jīvakasya sakāśaṃ gataḥ | cikitsāṃ kuruṣveti | 
yaṅs ba can na mi źig yod pa de’i rna bar srin gyi (2) med źugs te |  der de las phrug gu bdun brgya byuṅ bas  de rna pa’i nad kyis ñen par gyur nas ’tsho byed kyi druṅ du soṅ ste smras pa | dpyad mdzod cig || 
jīvakaḥ saṃlakṣayati | pūrvaṃ mayā upādhyāyopadeśena karma kṛtam idānīṃ svamatena karma kariṣyāmīti | 
’tsho byed kyis bsams pa | sdar ni bdag gis mkhan pos bstan pas las byas kyis da ni raṅ gi blos las bya’o sñam nas | 
tenāsau puruṣo ’bhihitaḥ | gaccha bhoḥ puruṣa patramaṇḍapaṃ kārayata |  nīlair vastrair veṣṭayitvāsyādhastād bherīṃ sthāpaya | bhūmiṃ ca tāpayeti | 
des mi (3) de la bsgo ba | kye naṅ rje soṅ la lo ma’i sbyil po byas te  ras sgon pos g-yogs la de’i ’og tu rṅa źig zog ste sa yaṅ dron por gyis śig | 
tena yathāsaṃdiṣṭaṃ sarvam anuṣṭhitam |  tato jīvakena taṃ puruṣaṃ bhūmau nipātayitvā sā bhūmir udakena siktā |  tato bherī parāhatā | śatapadī prāvṛṭkāla iti kṛtvā niṣkrāntā | 
des ji skad bstan pa bźin du thams cad byas so ||  de nas ’tsho byed kyis mi des la bsñal nas sa de chus chag chag btab nas  de nas rda brduṅs pa daṅ srin (4) gyi med kyis dbyar gyi dus la bab po sñam nas phyir byuṅ ṅo || 
tato jīvakena karṇamūle māṃsapeśī sthāpitā |  sā punaḥ praviṣyāpatyāni gṛhītvā nirgatā |  sahāpatyair māṃsapeśyāṃ siktā |  tato jīvakena sā māṃsapeśīcchoritā | sa puruṣa svasthībhūtaḥ |  tena paṃca kārṣāpaṇaśatāni dattāni | tāny api tenābhayasya mātur dattāni | 
de nas ’tsho byed kyis rna pa’i druṅ du śa’i dum bu cig bźag pa daṅ |  de yaṅ slar źugs te phrug gu rnams khrid de byuṅ nas  phrug gu rnams daṅ lhan cig śa’i ’u ma bu la chags pa daṅ |  de nas ’tso byed kyis de’i mod la śa’i (5) bum bu por ba daṅ mi de sos bar gyur to ||  des kār ṣā pa ṇa lṅa brgya byin pa daṅ des ’jigs med kyi ma la phyin no || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login