You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
tena khalu samayena vaiśālyāṃ mahānāmo licchaviḥ prativasati | tasyodyāne āmravanam |  tasminn apy akasmād eva kadalīskandho (16) jātaḥ | ārāmikeṇa ca dṛṣṭaḥ |  tatsamanantaram eva puṣpitaḥ | (243r1) tena vismayajātena mahānāmāya niveditam | 
de’i tshe yaṅs bcan na litstsha bī miṅ chen źes bya ba (ga56a1) źig gnas te |  de’i skyed mos tshal na a mra’i tshal yod pa las der glo bur du chu śiṅ gi sdoṅ po źig skyes pa kun dga’i rab sruṅ bas mthoṅ ṅo ||  de ma thag kho na me tog chags pa daṅ | de ṅo mtshar skyes nas miṅ chen la smras pa daṅ | 
tena naimittikā āhūya pṛṣṭāḥ | te kathayanti | deva pratipālyatām | saptame divase sphuṭiṣyati | tanmadhyād dārikā bhaviṣyati | 
des ltas mkhan rnams bkug (2) nas dris pa daṅ de rnams kyis smras pa | lha de sruṅ du gsol cig daṅ dguṅ bdun gyi ñin bar gas par ’gyur te | de’i naṅ nas bu mo źes ’byuṅ par ’gyur ro || 
śrutvā mahānāmo gṛhapatir bhūyasyā mātrayā vismayam āpannas tasmiṃś codyāne ārakṣakān puruṣān samantataḥ sthāpayitvā divasān gaṇayitum ārabdhaḥ |  yāvat saptame divase tasminn udyāne apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpite candanavāripariṣikte surabhidhūpaghaṇṭikopanibaddhe āmuktapaṭṭadāmakalāpe puṣpāvakīrṇe anekagītavāditraninādite suhṛtsaṃbandhibāndhavajanaparivṛto mahatā śrīsamudayena antaḥpurasahito nirgatas tasya tasmiṃś codyāne krīḍato ramamāṇasya paricārayataḥ kadalīstambhaḥ sphuṭitaḥ |  dārikā jātābhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā | 
khyim bdag miṅ chen gyis thos nas lhag par yaṅ ṅo mtshar skyes par gyur te | skyed mos tshal der kun nas sruṅ ma’i mi (3) rnams bkod nas ñi ma bgraṅ ba la źugs so ||  ji tsam na źag ’dun lon pa daṅ skyed mos tshal de rdo ba daṅ | gseg ma daṅ | gyo mo rnams pas la nas tsan dan gyi chus chag chag btab | śin tu dri źim po’i bog por dag bśams | śin tu dri źim po’i bog por dag bśams | dar gyi chun ’phyaṅ maṅ po bres | me tog sil (4) mas bkram | glu daṅ rol mo’i sgra rnam pa du ma dag daṅ | mdza’ bo daṅ | mñen bśes kyi skye bos yoṅs su bskor nas dpal gyi ’byor ba chen pos chug ma dag lhan cig khyuṅ nas skyed mos tshal de na de rtse bar byed | dga’ bar byed dga’ mgur spyod pa’i byad pa las chu śiṅ gi sdoṅ po gas (5) nas  bu mo gzugs bzaṅ ba | mdzes pa bltan sdug pa yan lag thams cad daṅ ldan pa źig byuṅ ṅo || 
tato mahānāmnā agramahiṣyāḥ saṃnyastaḥ | sā kathayati | devāsya nāmadheyaṃ vyavasthāpyate | 
de nas miṅ chen gyis chug ma dam pa la gtad pa daṅ | des smras pa | lha ’di’i miṅ gdags su gsol | 
mahānāmaḥ kathayati | iyaṃ dārikāmravanāl labdhā | bhavatv asyā āmarapālī nāmeti | 
miṅ chen gyis smras pa | bu mo ’di ni a mra’i tshal nas rñed pa (6) yin pas ’di’i mig a mra skyoṅ ma źes bya’o || 
yāvan mahānāmo gṛhapatir udyānāt svagṛhaṃ gata āmrapālī dārikā unnīyate caryate pūrvavad yāvan mahatī saṃvṛttā |  tasyā varā āgacchanti krauñcāḥ śākyāś cānye nānādeśanivāsino rājaputrāḥ | amātyaputrāḥ | dhaninaḥ | śreṣṭhinaḥ | sārthavāhāḥ |  mahānāmo gṛhapatiḥ (17) saṃlakṣayati | yasyaiva na dāsyāmi tasyaiva dviḍ bhaviṣyāmi | api tu gaṇena kriyākāraḥ kṛtaḥ | gaṇaṃ tāvad avalokayiṣyāmīti | 
ji tsam na khyim bdag mig chen skyed mos tshal nas raṅ gi khyim du soṅ ste bu mo a mra skyoṅ ma bskyed bsriṅs te źes bya ba nas chen mor gyur to | źes bya ba’i bar gog ma bźin du’o ||  de sloṅ bo’i phyir yul kruṅ kruṅ pa rnams daṅ | śākya (7) rnams daṅ | gźan yaṅ yul sna tshogs na gnas pa’i rgyal po’i bu daṅ | blon po’i bu daṅ | tshoṅ pa daṅ | tshoṅ dpon daṅ | de da dpon du ma dag ’oṅs pa daṅ |  khyim bdag miṅ chen gyis bsams pa gaṅ kho na lam byin pa de dag kho na sdaṅ bar ’gyur na ’o na kyaṅ tshogs kyis khrims (ga56b1) bu bcas pas re źig tshogs la brtag go sñam nas | 
tena vaiśālako gaṇaḥ saṃnipātitaḥ | 
des yaṅs ba can gyi tshogs bsdus te | 
śṛṇvantu bhavanto brāhmaṇā gṛhapatayo mamodyāne dārikā utpannā | sā mayā āpāyitā poṣitā saṃvardhitā | tām ahaṃ svakulavaṃśapratirūpakasya kasyacid bhāryārtham anuprayacchāmi | gaṇa avalokito bhavatv iti | 
śes ldan bram ze daṅ khyim bdag rnams ñon cig | bdag gis skyed mos tshal nas bu mo źig rñed pa de bdag gis bsnun bsñod de bskyed nas | de bdag gis raṅ gi rigs rgyud daṅ ’tsham par (2) ’ga’ źig la chuṅ mar phyin na tshogs kyis ltos śig | 
te kathayanti | gṛhapate gaṇena pūrvam eva kriyākāraḥ kṛtaḥ kanyā anirvāhā strīratnaṃ gaṇabhogyam iti | tadānīyatāṃ tāvad asau | dārikāṃ paśyāmaḥ kīdṛśīti | 
de rnams kyis smras pa | khyim bdag sṅon tshogs kho nas khrims su bcas pa | bud med rin po che ni mi gtaṅ ste tshogs kyis spyad do || źes bcas pa yin gyis re źig bu mo da ci ’dra ba źig bltas khrid de śog śig | 
sā tena gaṇamadhyaṃ nītā | tāṃ rūpayauvanasaṃpannāṃ dṛṣṭā sarva eva gaṇo vismayotphulladṛṣṭiḥ samantato nirīkṣitum ārabdhaḥ kathayati ca | gṛhapate strīratnam etad gaṇabhogyaṃ na kasyacid deyam iti | 
des de tshogs (3) kyi ñaṅ du khrid de ’oṅs pa daṅ | gzugs daṅ laṅ tsho phun sum tshogs pa mthoṅ nas tshogs thams cad ṅo mtshar du gyur pa’i mig bgrad de kun tu brtags par brtsams nas smras pa | khyim bdag ’di ni bud med rin po che yin pas tshogs kyis spyad kyis su la yaṅ mi sbyin no || 
tato mahānāmo gṛhapatir durmanāḥ svagṛhaṃ gataḥ | sa kare kapolaṃ datvā cintāparo vyavasthitaḥ | 
de nas khyim bdag (4) gliṅ chen yid mi bde źiṅ raṅ gi khyim du sog nas de ’gram pa la lag pa gtad nas sems khoṅ du chud ciṅ ’dug pa 
āmrapālyā dṛṣṭaḥ pṛṣṭaś ca | tāta kim asi cintāparaḥ | putri tvaṃ strīratnam iti kṛtvā gaṇabhogyā saṃvṛttā | mama manoratho na paripūrṇaḥ | 
amra skyoṅ mas mthoṅ nas dris ba | yab ci’i sla da du thugs mi dgyes | bu mo khyod bud med rin po che yin no źes tshogs kyis spyad par gyur te | bdag gi yid la re bam rdzogs (5) so|| 
tāta kiṃ tvaṃ parādhīnaḥ | putri gaṇena pūrvam eva kriyākāraḥ kṛtaḥ strīratnaṃ gaṇabhogyam iti | tvaṃ ca strīratnam ato ’ham anīśvara iti | 
yab ci khyod gźan gyi dbaṅ du gyur tam | bu mo sṅon tshogs kyis khrims su bcas pa bud med rin po tshe ni tshogs kyis spyad do źes bcas la | khyod kyaṅ bud med rin po che yin pas de’i phyir bdag la dbaṅ med do || 
sā kathayati | samayo ’haṃ gaṇabhogyā bhavāmi yadi me gaṇaḥ (18) paṃca varān anuprayacchati |  prathame skandhe gṛhaṃ dadāti |  ekasmin praviṣṭe dvitīyo na praviśati |  yaś ca praviśati sa paṃcakārṣāpaṇaśatāny (243v1) ādāya |  yadā gṛhavicayo bhavati tadā mama gṛhaṃ saptame divase pratyavekṣyate |  niṣkāsaḥ praveśaś ca madgṛhaṃ pravekṣyatāṃ na vicāryata iti | 
des smras pa | dam tshig 1 bca’ ste gal te bdag la tshogs (6) kyi dam pa lṅa źig stsal na | bdag tshogs kyis spyad par bgyi ste |  ris daṅ po’i khaṅ ba stsal ba daṅ |  skyes pa gcig naṅ du źugs pa na cig śos naṅ du mi ’jug pa daṅ |  naṅ du ’jug pa gaṅ yin pa de yaṅ kār ṣā pa ṇa lṅa brgya ’tshal te mchi ba daṅ |  ṅag gi tshe khyim ñul ba de’i tshe bdag (7) gi khyim źag bdun na byul ba daṅ |  bdag gi khyim du mchi ba rnams kyi phyir ’byuṅ ba daṅ | naṅ du ’jug pa la mi brtag pa’o || 
1. źig 
mahānāmena gaṇasyāmrapālīsandeśo niveditaḥ | gaṇaḥ kathayaty evaṃ bhavatu | 
miṅ chen gyis amra skyoṅ ma’i spriṅ ba bzlas pa daṅ | tshogs kyis smras pa | de bźin du byas te | 
yat kathayati prathame skandhe gṛham iti | strīratnam asāv arhaty eva prathame skandhe gṛham |  yat kathayaty ekasmin praviṣṭe dvitīyena na praveṣṭavyam iti | etad api yuktam |  pratikruṣṭam etad vairāṇāṃ yaduta strīvairam |  yady ekasmin praviṣṭe dvitīyaḥ praviśati niyatam anyonyavipraghātiko bhaviṣyati |  yat kathayati yaḥ praviśati tena paṃcakārṣāpaṇaśatāny ādāya praveṣṭavyam iti | etad api yuktam | avaśyaṃ tasyā vastrālaṃkāreṇa prayojanam |  yat kathayati saptame divase gṛhavicayaḥ kartavya ity etad api yuktam | pūrvaṃ vā kriyeta paścād vā ko ’tra virodhaḥ |  yat kathayati niṣkāsaḥ praveśo vā manuṣyāṇāṃ na vicāraṇīya ity etad api yuktam | veśyāsau | yadi puruṣāṇāṃ niṣkāsaḥ praveśo vā vicāryate kas tasyā gṛhaṃ pravekṣyati | 
ris daṅ po’i khaṅ pa źes gaṅ smras pa ba ris daṅ po’i khaṅ (ga57a1) pa ni bud med rin po tshe ’di kho na la ’os so ||  gcig naṅ du źugs pa na cig śos naṅ du mi ’jug par bya’o źes gaṅ smra ba de yaṅ bden te  śa kho na rnams las ni ’di lta ste | bud med kyi śa khon tha tshad yin pas  gal te gcig naṅ du źugs pa na cig śes kyaṅ naṅ du źugs na (2) gdon ma zos par gcig la gcig gsod bar ’gyur ro ||  naṅ du ’jug pa des kār ṣā pa ṇa lṅa brgya thogs te nag du ’jug par bya’o źes gaṅ smras ba de yaṅ bden te | gdon mi za bar de’i gos daṅ rgyan du dgos so ||  źag bdun lon pa na khaṅ pa byul par bya’o źes gaṅ smras pa de yaṅ (3) bden te | sṅar ram phyis byas kyaṅ ruṅ de la ’gal ba ci źig yod |  skyes pa rnams kyi phyir ’byuṅ ba daṅ naṅ du ’jug pa la mi brtas go źes gaṅ smras pa de yaṅ bden te | ’dod smad ’tshoṅ ma yin phas gal te mi rnams kyi phyir ’byuṅ ba daṅ naṅ du ’jug pa brtags na su źig de’i khyim du (4) ’jug | 
tato gaṇena tasyāḥ paṃca varā dattāḥ | gaṇabhogyā saṃvṛttā |  vaiśālakā licchavayas tasyā gṛhaṃ praveṣṭum ārabdhāḥ paricārayitum |  (19) tatra keṣāṃcid uttaptaviṭatvāt sahadarśanād eva rāgo vigacchati | keṣāṃcit sparśanād eva | kaścit tayā puruṣakāryaṃ karoti | 
de nas tshogs kyis de la mchog lṅa byin nas tshogs kyis spyad par gyur to ||  yaṅs pa can gyi litstsha bī rnams kyis dga’ mgur spyad pa’i phyir de’i khyim du ’jug par brtsams pa las |  de na kha cig ni yul la chags tshes pa’i phyir mthoṅ ma thag ko nar ’dod cags daṅ bral (5) bar gyur to || kha cig gis ni reg pa kho nas te | de la ’gas kyaṅ skyes pa’i bya ba ma byas so || 
sā saṃlakṣayati | apumāṃsa ete | upāyasaṃvidhānaṃ kartavyam iti | 
des bsams pa | ’di dag ni skyes pa ma yin gyis thabs śig bśams par bya’o sñam nas | 
tayā nānādeśanivāsinaś citrakarā āhūya uktāḥ | bhavanto yena yādṛśo rājā vā rājamātro vā dhanī vā śreṣṭhī vā vaṇig vā sārthavāho vā dṛṣṭaḥ sa tat tādṛśaṃ bhittau likhatv iti | tair yathā dṛṣṭā likhitāḥ | 
de yul sna tshogs na gnas pa’i ri mo mkhan rnams bkug nas smras pa | śal ldan dag (6) gaṅ na rgyal po’am blon po’am phyug po’am | tshoṅ dpon nam | tshor pa’am | ded dpon ci ’dra ba źig mthog bde ’dra ba dag rtsig pa la bris śiṅ || de rnams kyis ji ltar mthoṅ ba bźin bris pa daṅ | 
tata āmrapālī nānālaṃkāravibhūṣitā citrakarma pratyavekṣate pṛcchati ca | ayaṃ bhavantaḥ kataraḥ | ayaṃ rājā pradyotaḥ | ayam aparaḥ kaḥ | rājā prasenajit kośalaḥ | ayam aparaḥ kaḥ | udayano vatsarājaḥ | ayam aparaḥ kaḥ | rājā māgadhaḥ śreṇyo bimbisāraḥ |  evaṃ sarve tayā pṛṣṭās tair api sarvaiḥ samākhyātāḥ | 
de nas a mra skyoṅ ma rgyan sna tshogs kyis brgyan nas ri mo’i las rnams la so sor brtags (7) te dris pa | śes ldan dag ’di gaṅ źig ’di ni rgyal po rab snaṅ ṅo || gźan ’di gaṅ źig | ko sa la’i rgyal po gsal rgyal lo || gźan ’di gaṅ źig khad sa la’i rgyal po ’char byed do || gźan ’di gar źig | ma gadhā’i rgyal po bzo sbyaṅs gzugs can sñiṅ po’o ||  des de (ga57b1) bźin du dris ba daṅ de rnams kyis kyaṅ thams cade smras so || 
tatas tasyā sarvān pratyavekṣya bimbisāre dṛṣṭir nipātitā | sā saṃlakṣayati | yādṛśo ’sya puruṣasyārohapariṇāhaḥ śakṣyaty eṣa mayā sārdhaṃ paricārayitum iti | 
de nas des thams cad la brtags pa daṅ gzugs nas sñiṅ po la mig chags nas des bsams pa | skyes bu ’di ltaṅ chu źeṅ gab pas ni bdag daṅ lhan cig dga’ mgur spyad bar nus po sñam mo || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login