You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
yāvad asau gṛhasvāminī saṃvṛttā | sācāravihāratayā sauratyena ca sarvam antarjanaṃ toṣayati | 
ji tsam na de khyim gyi dpon mor gyur nas (4) spyod tshul ṅaṅ | gnas pa daṅ | des pas naṅ mi thams cad dga’ bar gyur to || 
yāvad apareṇa samayena viśākhāyā gṛhasyopariṣṭād haṃsā uttarakurudvīpād 61, MS 253v ::: akṛṣṭoptaṃ taṇḍulaphalaśālim ādāya saṃprasthitāḥ |  rājñaś ca gṛhe haṃsas tiṣṭhati | tena tān dṛṣṭvā kūjitam |  tair api samayoniviśvāsodvegam asahamānaiḥ kūjitam |  rājñaś caraṇakoṣṭhe śāliballaryo nipatitāḥ |  tato rājño ’mātyānām ekaikā dattā |  mṛgāreṇa svapratyaṃśo viśākhāyā dattaḥ |  tayā samudgake sthāpayitvā kārṣikāṇāṃ ājñā dattā |  te ’pi sutarāṃ parituṣṭāḥ |  taiḥ kṣetrastokaṃ suparikarṣīkṛtya kālaṃ jñātvā uptaḥ |  devaḥ kālavarṣī saṃvṛttaḥ | bījānurūpā saṃpattir jātā |  aparasmin varṣe prabhūtaṃ saṃpannam aparasminn api varṣe prabhūtataram |  (62) evaṃ yāvat sarvāṇi koṣṭhāgārāṇi haṃsāhṛtakaśālaiḥ paripūrṇāni |  yāvad rājñaḥ prasenajitaḥ kosalasya glānyam utpannam tena vaidyā āhūya prṣṭāḥ | 
ji tsam dus gźan źig na sa ga ma’i khyim steṅ nas daṅ pa rnams kyis byaṅ gi sgra mi sñan gyi gliṅ nas ma rmos ma btab pa’i ’bras sā lu dag khyer nas doṅ ba las  rgyal po’i khab na ’dug pa’i (5) ṅaṅ pa des de dag mthoṅ nas skad phyuṅ ba daṅ  de rnams kyis kyaṅ skye gnas mthun pa’i gcugs pas mnags ma thub ste skad phyuṅ ba daṅ  rgyal po’i khab kyi khaṅ thog tu ’bras kyi sñe ma rnams lhuṅ bar gyur to ||  de nas rgyal pos blon po rnams la re re byin pa daṅ  ri dags ’dzin (6) gyis raṅ gi skal bas ga ma la byin no ||  ṅes za ma tog gi naṅ du bcug ste źiṅ pa rnams la bsgo ba daṅ |  de rnams kyaṅ śin tu mgu ste |  de rnams kyis źiṅ chuṅ du źig legs par bstan nas dus śes par byas te btab pa las  lhas dus bźin du char phab pas sa bon (7) daṅ mthun par phun sum tshogs par skyes so ||  phyi de lo la ni rab tu maṅ por skyes par gyur to || yaṅ phyi de lo la ni de bas kyaṅ maṅ por gyur te |  de bźin du ji tsam na baṅ ba thams cad daṅ pas khyer te ’oṅs pa’i ’bras sā lus gaṅ bar gyur to ||  ji tsam na ko (ga76a1) sa la’i rgyal po gsal rgyal nad kyis thebs nas des sman pa rnams bkug ste dris pa daṅ | 
te kathayanti | deva yadi haṃsāhṛtaśāliḥ saṃpadyate tena maṇḍaṃ sādhayitum arhasi |  pītvā svastho bhaviṣyasīti | 
de rnams kyis smras pa | lha gal te ṅaṅ pas ’tshal te mchis pa’i sā lu brñes na de la |  ’jams bsgral nas gsol cig daṅ | sos par ’gyur lags so | 
rājñā amātyā āhūya pṛṣṭāḥ |  bhavanto mayā yuṣmākaṃ haṃsāhṛtāni śāliśīrṣāṇi dattāni |  tāni yuṣmābhiḥ kiṃ kṛtāni | 
(2) rgyal pos blon po rnams bkug nas smras pa |  śes ldan dag khyed la ṅaṅ pas khyer te ’oṅs pa’i sā lu’i sñe ma byin pa  de dag khyed kyis cer byas | 
tatra kecit kathayanti | deva asmābhir devakule dattānīti |  apare kathayanti | asmābhir agnau prakṣiptāni iti |  apare kathayanti | asmābhir dvāraśālāyāṃ baddhānīti |  mṛgāraḥ kathayati | deva mayā viśākhāyā dattāni |  pṛcchāmi tāvat tayā kiṃ kṛtānīti | 
de nas kha cig gis smras pa | lha bdag cag gis ni lha khaṅ du phul lo ||  gźan dag gis smras pa | bdag cag gis me’i (3) naṅ du stsal to ||  gźan dag gis smras pa | bdag gis sgo khaṅ du btags so |  ri dags ’dzin gyis smras pa | lha bdag gis sa ga ma la stsal na re źig  des cir bgyis rma bar ’tshal lo || 
tena viśākhā pṛṣṭā |  sā kathayati | tāta kiṃ haṃsāhṛtaśālinā prayojanam |  rājño glānyam utpannam | vaidyair haṃsāhṛtā śālir vyapadiṣṭā | 
des sa ga ma la dris pa daṅ |  des smras pa | jo bo ci ṅaṅ pas ’tshal te mchis (4) pa’i sā lu ’tshal bźig mchis sam |  rgyal po sñun gyis thebs pa la sman pa rnams kyis ṅaṅ pas khyer te ’oṅs pa’i sā lu bstan to || 
tato viśākhayā sauvarṇaṃ bhājanaṃ haṃsāhṛtasya taṇḍulasya maṇḍena pūrayitvā rājñaḥ preṣitam |  rājñā paribhuktam | svasthībhūtaḥ | 
de nas sa ga mas gser snod kyi naṅ du ṅaṅ pas khyer te ’oṅs pa’i ’bras kyis bkaṅ nas rgyal po la bskur ba las  rgyal pos zos nas sos (5) par gyur to || 
apareṇa samayena jānapadaiḥ rājñe baḍavādvayaṃ preṣitam | mātā ca duhitā ca |  tatra na kaścij jānīte katarā mātā katarā duhitā iti |  rājñā amātyānām ājñā dattā |  bhavantaḥ suvicāritaṃ kṛtvā mama nivedayata iti | 
dus gźan źig na rgyal po la ljoṅs kyi mi rnams kyis rta rgod ma smad gñis śig phul ba las  de la ma ni gaṅ yin | rte’u ni gaṅ yin pa ’gas kyaṅ ma śes nas  rgyal pos blon pos rnams la bsgo ba |  śes ldan dag legs ra rtogs laṅ la gsol cig 
amātyāḥ sakaladivasaṃ vicārayantaḥ khinnāḥ | na nirloḍitam |  mṛgāraś cirakāle gṛhaṃ gataḥ |  viśākhā (63) pādayor nipatya kathayati |  tāta kim adya cireṇāgataḥ |  tena yathāvṛttaṃ vistareṇa samākhyātam |  viśākhā kathayati | tāta kim atra jñātavyam |  tābhyāṃ yogyāśanaṃ samaṃ deyam | yā duhitā sā śīghraṃ bhakṣayitvā mātuḥ pratyaṃśaṃ bhakṣayiṣyati |  yā mātā aparipanthinī mukhaṃ nikṣipya sthāsyati | etac cihnam iti | 
(6) blon po rnams kyis ñin thog thag tu dpyad na dub ste gtan lam phebs so ||  ri dags ’dzin phyi dro khyim du sog ba daṅ  sa ga mas rkaṅ pa gñis la gtugs nas smras pa |  jo bo ji ste de riṅ riṅ źig lon nas gśegs |  des ji ltar gyur pa rnams rgyas par spras pa daṅ  sa ga (7) mas smras pa | jo bo ’di la dpyad du ci źig mchis |  de gñis chas mñam par stsal daṅ bu gaṅ lags pa de ni myur du ’tshal nas ma’i skal ba la ’tshal lo ||  ma gaṅ lags pa de ni mi ’tshal bar mgo steg ge mchis te | rtags ni de lags so || 
mṛgāreṇa amātyānāṃ niveditam | tair api yathā samādiṣṭā parīkṣā kṛtā |  tataḥ prabhātāyāṃ rajanyāṃ rājñe niveditam |  deva (254r1) iyaṃ mātā iyaṃ duhitā iti | 
ri dags ’dzin gyis blon bo (ga76b1) rnams la smras nas de rnams kyis kyaṅ ji skad bstan pa bźin brtags nas  de nas nam naṅs pa daṅ rgyal po la smras pa |  lha ’di ni ma lags so || ’di ni bu lags so || 
rājā kathayati | kathaṃ yuṣmābhiḥ parijñātam | 
rgyal pos smras pa | khyed cag gis ji ltar śes | 
deva evaṃ caivaṃ ca | 
lha ’di lta bu daṅ ’di lta bu lags so || 
hyastanike na parijñātam | 
khar rtsa ci (2) ste ma śes | 
deva kā śaktir asmākaṃ parijñātum |  viśākhayā evaṃ saṃdiṣṭam | 
lha bdag cag gis ’tshal bar rdog la thog |  sa ga mas de skad bstan lags mod | 
rājā kathayati | paṇḍitā cāṇpeyiketi | 
rgyal pos smras pa | tsam pa mo ni mkhas pa yin no || 
anyatamaḥ puruṣas tīrthe kambalaṃ sthāpayitvā snāti |  anyatamaś ca puruṣa āgataḥ |  sa tena kambalena śiro veṣṭayitvā tatraiva snātum ārabdhaḥ |  sa puruṣaḥ snātvotthito na paśyati kambalam |  puruṣaḥ kathayati | bhoḥ puruṣa kiṃ samanveṣase | 
mi źig chu ’gram du lha ma bźag nas khrus byed pa daṅ |  mi gźan źig ’oṅs nas  des lham des mgo la dkris nas de ñid (3) na khrus bya bar brtsams so ||  mi de khrus byas nas laṅs nas lha ma de ma mthoṅ ṅo ||  mi des smras pa | kye naṅ rje ci tshol 
kambalam | 
lham mo || 
kutas tava kambalam | 
khyod kyi lham ga la yod | 
syād yathāhaṃ śiro veṣṭayitvāvatīrṇas tathā tvam apy avatīrṇaḥ syā iti | 
gal te khyod la lham yod par gyur na | ji ltar ṅas mgo la dkris nas źugs pa de bźin du khyod kyis kyaṅ lham (4) gyis mgo la dkris nas źugs par ’gyur ro || 
sa kathayati | eṣa evāsau madīyaḥ kambalaḥ |  tvadīyo madīya iti tayor vivādo jātaḥ | 
des smras pa | ’o ni ñid kho bo’i lham yin no ||  de gñis khyod kyi ṅa’i źes rtsod par gyur nas | 
tau rājñaḥ sakāśaṃ gatau |  rājñā amātyānām ājñā dattā |  bhavantaḥ parīkṣitvā yasya santakas tasyānuprayacchata (64) iti | 
de gñis rgyal po’i druṅ du soṅ ṅo |  rgyal pos blon po rnams la bsgo ba |  śes ldan dag legs par rtog gsal gaṅ gi (5) yin pa de la byin cig | 
te parīkṣitum ārabdhāḥ | ekaḥ pṛṣṭaḥ | 
de rnams kyis brtag par brtsams nas gcig la dris pa daṅ | 
sa kathayati madīya iti | 
des smras pa | bdag gi lags so || 
aparaḥ pṛṣṭaḥ | 
cig śos la yaṅ dris pa daṅ | 
sa kathayati madīya iti | 
des smras pa | bdag gi lags so || 
tvadīyo madīya iti divaso ’tikrāntaḥ |  amātyāḥ khinnāś cirakāle anirloḍayitvaiva gṛhaṃ gatāḥ |  viśākhayā mṛgāraḥ pūrvavat pṛṣṭaḥ | tena yathāvṛttam ārocitam |  viśākhā kathayati | tāta kim atra jñātavyam |  tau vaktavyau | eko ’pi ardhaṃ gṛhṇātv aparo ’py ardham iti |  yasya santakaḥ sa vakṣyati | kimarthaṃ madīyaḥ kambalaś chidyate iti |  yasya na santakaḥ sa saṃlakṣayiṣyaty ardham api tāvan me bhavatu |  ko ’tra mama vyaya ity eṣātra parīkṣā iti | 
źes khyod kyi daṅ ṅa’i źes pa la ñi ma ’das te  blon po rnams dub (6) nas dgoṅs ka gtan la ma phebs pa bźin du khyim du doṅ ṅo ||  sa ga mas ri dags ’dzin gyi źes bya ba nas dris te źes bya ba’i bar goṅ ma bźin du ste | des ji ltar gyur pa rnams smras pa daṅ |  sa ga mas smras pa | jo bo ’di la dpyad du ci źig mchis |  de gñis la (7) gcig kyaṅ phyed khyer cig | cig śos kyaṅ phyed khyer cig ces gsuṅ śig daṅ |  gaṅ gi lags pa de’i mchid nas ni ci’i phyir bdag gi lham dral źes mchi’o ||  gaṅ ma lags pa ṅe’i glo ba ni re źig bdag gis phyed thob na yaṅ  der zad ’dir bdag la ci źig ’ged (ga77a1) sñam ste de ltar brtag par bgyi’o || 
mṛgāreṇa gatvā amātyānāṃ niveditam | deva pūrvavad yāvad rājā kathayati |  paṇḍitā cāṇpeyiketi | 
ri dags ’dzin soṅ nas blon po rnams la smras nas źes bya ba nas rgyal pos smras pa |  tsam pa mo ni mkhas pa yin no źes bya ba’i bar goṅ ma bźin du’o || 
rājño yānapātrakeṇa vaṇijā candanagaṇḍīrakaḥ prāvṛto ’nupreṣitaḥ |  tasya na vijñāyate katarad agraṃ kataran mūlam iti |  rājā amātyānām ājñā dattā |  vicārayatha iti | 
rgyal po la tshoṅ pa gru pas tsandana gyi sdoṅ dum źig skyes (2) su du la ba daṅ |  de’i mgo gaṅ yin ’jug gaṅ yin pa ma śes nas  rgyal pos blon po rnams la bsgo ba  ji lta bu yin rtogs śig | 
taiḥ kṛtsnaṃ divasaṃ vicāritam | na parijñātam | cirakāle gṛhaṃ gatāḥ |  viśākhayā pūrvavad yāvan mṛgāraḥ pṛṣṭaḥ | tena yathāvṛttaṃ vistareṇa samākyātam | viśākhā kathayati |  tāta kim atra jñātavyam | udake prakṣeptavyaḥ | yan mūlaṃ tad adhastād bhavati |  yad agraṃ tad upariṣṭād bhavati |  eṣā tatra parīkṣeti | 
de rnams kyis ñin thog thag dpyad na ma śes nas dgoṅs ka khyim du doṅ ṅo |  sa ga mas źes bya ba nas ri dags ’dzin gyis dris pa źes bya (3) ba’i bar  goṅ ma bźin du’o || des ji ltar gyur pa rnams rgya cher smras pa |  jo bo ’di la dpyad du ci mchis chab tu ’or cig daṅ rtsa ba gaṅ yin pa de ni ’byiṅ bar ’gyur ro || thor to gag lags pa ni steṅ du ’byuṅ bar ’gyur ro ||  de la brtag pa ni (4) de lags so || 
mṛgāreṇa amātyānāṃ niveditam |  pūrvavad yāvad rājā kathayati |  paṇḍitā cāṇpeyiketi | 
ri dags ’dzin gyis blon po rnams la smras nas źes bya ba nas  rgyal pos smras pa |  tsamapa mo ni mkhas pa yin no źes bya ba’i bar goṅ ma bźin du’o || 
(65) anyatamasmin karvaṭake gṛhapatiḥ |  tena sadṛśāt kulāt kalatram ānītam |  tasya na putro na duhitā |  tena putrābhinandinā dvitīyā patnī ānītā |  tasyāḥ prathamapatnyā īrṣyāprakṛtyā yonivināśanaprayogo dattaḥ |  tasyāḥ sutarāṃ yonir viśuddhā āpannasatvā saṃvṛttā |  yāvan navānāṃ māsānām atyayāt prasūtā | dārako jātaḥ |  sā saṃlakṣayati | pratikruṣṭam etad vairāṇāṃ  yaduta sāpatnakam | niyatam enam aparā mātā yena vā tena vopāyena ghātayati |  kiṃ mama svāmī kariṣyati | kiṃ vā aham |  kiyantaṃ ca kālaṃ rakṣitavyaḥ | sarvathā asyā eva dātavya iti 
ri ’or na khyim bdag cig yod pa  des de daṅ rigs mñam pa las chuṅ ma blaṅs pa las  de la bu pho (5) yaṅ med | bu mo yaṅ med |  de bu mṅon par ’dod pas chun ma źig blaṅs pa daṅ |  de la chug ma chen mo śos raṅ bźin gyis phrag dog can źig pas de’i mṅal ma rug bar bya ba’i sbyor ba źig byas pa las  de’i mṅal śin tu rnam par dag pas sems can daṅ ldan par (6) gyur nas  ji tsam na zla ba dgu ’das pa daṅ | khye’u źig btsas so ||  des bsams pa | śa khon rnams la ni  ’di lta ste | chen chun ’di tha chad yin pas gdon mi za bar ma yar mos thabs gaṅ yag ruṅ bźig gi gsod par ’gyur na |  bdag gi khyim thab (7) bam | bdag gis ci byar yod |  bdag gis nam du ni sruṅ ye de kho na la sbyin par bya’o sñam nas 
tayā svāminā saha saṃpradhārya labdhānujñayā sā prathamapatnī uktā |  bhagini tavaivaiṣa putro datto mayā | saṃvardhaya enam iti | 
de daṅ khyim thab lhan cig gros byas te ruṅ nas chen ma śos la smras pa |  che źe bdag gi bu ’di khyod la byin gyis gsos śig | 
sā saṃlakṣayati | yasyāḥ putras tasyā gṛham | saṃvardhayāmi | gṛhasvāminī bhaviṣyāmīti | 
des bsams pa khyim ni gaṅ la bu yod (ga77b1) pa de kho na’i yin par zad pas khyim gyi bdag mor gyur pas gso’o sñam nas | 
(254v1) sa tayā saṃvardhitaḥ | pitā cāsya kālagataḥ |  tayor gṛhanimittaṃ vivādo jātaḥ |  ekā kathayati | mamaiva putro dvitīyā kathayati mamaiṣa putra iti | 
des de gsos pa las de’i pha yaṅ śi bar gyur to ||  de gñis khyim gyi phyir rtsod par gyur nas  gcig gis smras pa | ’di kho mo’i bu yin no || cig śos kyis smras pa | ’di ni kho mo’i bu (2) yin no || 
te rājñaḥ sakāśaṃ gate |  rājñā amātyānām ājñā dattā |  gacchata bhavanto vicārayatheti | 
rgyal po’i druṅ du soṅ ba daṅ |  rgyal pos blon po rnams la bsgo ba  śes ldan dag deṅ la gaṅ yin pa rtogs śig | 
teṣāṃ vicārayatāṃ divaso ’tikrānto na nirloḍitam |  cirakāle gṛhaṃ gatāḥ |  viśākhā mṛgāraṃ pṛcchati | pūrvavad yāvat kim atra jñātavyam | 
de rnams kyis dpyad pa las ñi ma ’das kyaṅ gtan lam phebs nas |  dgoṅs ka khyim du doṅ ba daṅ |  sa ga mas ri dags ’dzin la dris te źes (3) bya ba nas ’di la dpyad du ci mchis źes bya ba’i bar goṅ ma bźin du ste | 
te vaktavye na vayaṃ jānīmaḥ kasya putra iti  yā yuvayor balavatī sā gṛhītvā gacchatu | 
de gñis la kho bo cag gis gaṅ gi bu yin pa mi śes kyis |  khyed cag gñis las gag stobs che ba de khyer la soṅ śig ces gsuṅ śig daṅ | 
te bāhudvayena gṛhītvā ākarkṣyataḥ |  sa duḥkhyamāno (66) rodiṣyati |  yāsya mātā sā sānunayā pratimokṣyati | jīvantam api tāvad enaṃ drakṣāmīti |  sānyā nirdayā na pratimokṣyati | yadā kaṣābhis tāḍitā bhavati tadā yathābhūtaṃ kariṣyati1 iyam atra parīkṣā_ti | 
lag pa gñis nas bzuṅ nas ’dren par bgyid de |  (4) de sdug bsṅal gyis ṅu bar gyur pa daṅ  de’i ma gaṅ lags pa de ni brtse ba mchis pas ’di gson na nam źig na mthoṅ bar ’gyur graṅ sñam nas gtoṅ bar bgyid do ||  cig śos ni brtse ba ma mchis pas gaṅ gi tshe mi gtoṅ ba de’i tshe de la lcag gis gźus śig daṅ ji ltar (5) gyur pa smra bar ’gyur te |  ’di la brtag pa ni ’di lags so || 
mṛgāreṇāmātyānām evaṃ niveditam | pūrvavad yāvad rājā kathayati |  paṇḍitā cāṇpeyiketi | 
ri dags ’dzin gyis blon po rnams la smras pa daṅ źes bya ba nas rgyal pos smras pa |  tsam pa mo ni mkhas pa yin no źes bya ba’i bar goṅ ma bźin du’o || 
athāpareṇa samayena mṛgāro glānipatitaḥ |  tasya vaidya ekaṃ divasaṃ bhaiṣajyaṃ dadāti  punar glāno bhavati |  viśākhā saṃlakṣayati | kimarthaṃ tāta ekasmin divase svastho bhavati dvitīye divase punar glāno bhavati |  yair bhaiṣajyaiḥ svastho bhavati tāni nimittīkṛtāni | 
dus gźan źig na ri dags ’dzin nad kyis thebs (6) nas  de la sman pas ñi ma gcig sman byin pa las theg gi bar gyur to ||  phyi de ñin par sman ma yin pa byin pas nad la bab par gyur to ||  sa ga mas bsams pa | jo bo ji’i slad du ñin gcig ni theg gi bar gyur la | ñin gcig ni na bar gyur sñam nas  ṅes sman gaṅ dag gis (7) theg gi bar gyur pa’i rtags de dag bzuṅ nas | 
tatas tayā vaidyānāṃ dvāraṃ dhārayitvā svayam eva cikitsā kṛtā | svasthībhūtaḥ | 
de nas des sman pa rnams sgo nas slar bzlog nas raṅ ñid kyis dpyad pa las sos par gyur to || 
mṛgāraḥ saṃlakṣayati |  ko ’tra yogo yenāham ekasmin divase svastho bhavāmy ekasmin glānaḥ |  yadā vaidyo na praviśati tadā nityam eva svastha iti | 
ri dags ’dzin gyis bsams pa |  gaṅ gis na bdag ñin gcig ni theg gi ñin gcig ni na ba las  gaṅ gi tshe sman pa mi ’oṅ ba de’i (ga78a1) theg gi ba ’di la rgyu ci źig yod sñam ste | 
tena viśākhā pṛṣṭā | pūrvavad yāvat paṇḍitā cāṇpeyikā | 
des sa ga ma la dris pa źes bya ba nas tsam pa mo ni mkhas pa yin no źes bya ba’i bar goṅ ma bźin du’o || 
rājñaḥ prasenajitaḥ kosalasya śrīvardhano nāma hastiviśvāsikaḥ |  so ’pareṇa samayena rājñā avasāditaḥ |  viśākhayā śrutam | tayā mṛgāra uktaḥ |  tāta sarveṣām amātyānām antyam avasādanam |  arhasi śrīvardhanasya devaṃ kṣamayitum | 
ko sa la’i rgyal po gsal rgyal gyi glaṅ po che’i bla dpal skyed ces bya ba  de la dus gźan źig na rgyal po gśe bar gyur to ||  (2) źes sa ga mas thos nas des ri dags ’dzin la smras pa |  jo bo blon po thams cad la mthar gyis  bka’ bab par ’gyur gyis | dpal skyed la lha bzod pa mdzad du stsal ba’i rigs so || 
sa kathayati | putri kṣamayāmi | 
des smras pa | bu mo bzod pa byed du gźug go || 
tatas tena rājābhihitaḥ | deva śrīvardhano devasya bhaktaḥ | kṣamyatām (67) asyeti | 
de nas des rgyal po la smras pa | lha dpal (3) skyed ni lha la glo ba ñe ba lags na de la bzod pa mdzad du gsol | 
rājā kathayati | kṣāntam | 
rgyal pos smras pa | bzod par bya’o || 
deva yadi kṣāntaṃ tāny asya vṛttipadāni dīyantām | 
lha gal te bzod par mdad na de’i dbag thag de dag stsal du gsol || 
evaṃ bhavatu | dattāni | 
de bźin du sbyin no || 
śrīvardhanena vijñātaṃ yathā viśākhayā mama rājā kṣamāpita iti |  sa tasyāḥ pratyupakārabuddhyā sthitaḥ | 
dpal skyed kyis ji ltar sa ga mas bdag la rgyal po bzod pa byed du bcug (4) pa śes nas  de de la lan glan pa’i bsam pas gnas so || 
apareṇa samayena mṛgārasya puruṣavyādhir utpannaḥ |  viśākhā asyopasthānaṃ karoti | sa jihreti |  sā kathayati | tāta kimarthaṃ jihreṣi |  kiṃ na duhitā pitur upasthānaṃ karoti |  tathāpy asau jihreti |  sā saṃlakṣayati | nāyaṃ mamāntikād upasthānaṃ svīkaroti |  dārasaṃgraham asya karomīti | 
dus gźan źig na ri dags ’dzin pho mtshan la nad byuṅ ste |  de’i rim gro sa ga ma byed pa las de ’dzem par gyur to ||  des smras pa | jo bo ’di la ’dzem du ci mchis |  ci pha’i rim gro bu mo mi bgyid dam |  ’on kyaṅ de (5) ’dzom par gyur to ||  des bsams pa ’di bdag gis rim gro byar ni mi btub pas  de’i chuṅ ma źig blaṅ ṅo sñam pa nas 
sā śrīvardhanasya gṛhaṃ gatā |  tena svāgatavādena samudācaritvā āsanaṃ dattam |  niṣaṇṇā śrīvardhanasya duhitā | sā tenoktā |  dārike viśākhāpādayoḥ gṛhāṇeti | 
de dpal skyed kyi khyim du soṅ pa daṅ |  des ’ogs pa legs so źes bya ba’i tshig smras nas stan bstabs te ’dug go ||  dpal skyed la bu mo źig yod pa de des de (6) la smras pa |  bu mos ga ma’i rkaṅ pa gñis la zuṅ śig | 
viśākhā kathayati | sthānam etad vidyate yan mayaivaiṣā pādayor grahītavyā bhavatīty 
sa ga mas smras pa | bdag gis ’di’i rkaṅ pa la gzuṅ bar ’gyur ba’i gnas gaṅ lags pa de ni mchis so źes smras nas 
uktvā kathayati | svasti sute iti | 
yaṅ smras pa | bkra śis par gyur cig | bkra śis par gyur cig | 
śrīvardhanaḥ kathayati | kiṃ prārthayase | 
dpal skyed kyis (7) smras pa | ci źig sloṅ | 
kanyābhikṣām | 
bu mo sloṅ ṅo || 
kasyārthāya | 
su źig gi ched du | 
sā kathayati | tātasya | 
des smras pa | gyos po’i ched du’o || 
sa tūṣṇīm avasthitaḥ |  śrīvardhanasya patnī kathayati |  vṛddhaḥ | kathaṃ tasya dīyata iti | 
de caṅ mi smra bar ’jug go ||  dpal skyed kyi chuṅ mas smras pa |  dgoṅ cig na de la ci ste sbyin | 
viśākhā kathayati |  dhanayauvane hi puruṣāḥ |  kiṃ vicāreṇa dīyatām iti |  śrīvardhanaḥ kathayati |  bhadre asmākaṃ viśākhopakāriṇī | dīyatām | 
sa ga mas smras pa |  mi rnams kyi laṅ tsho ni nor yin pas  dpyad du ci yod (ga78b1) byin cig |  dpal skyed kyis smras pa |  bzaṅ mo bdag cag la sa ga mas phan btags kyis byin cig | 
yady evaṃ dattā bhavatu | 
gal te de lta na sbyin par bya’o | 
tato (255r1) mṛgāreṇa mahatā śrīsamudayena pariṇītā |  sā tasyopasthānaṃ kartuṃ pravṛttā | viśākhā na tathā | 
de nas ri dags ’dzin gyis dpal gyi ’byor pa chen pos bag mar blaṅs nas |  de de’i rim gro byed par gyur tes ga ma ni de ltar mi byed do || 
mṛgāraḥ kathayati | putri vācam anuprayaccheti | 
(2) ri dags ’dzin gyis smras pa | bu mo bdag la tshig byin cig | 
sā kathayati | tāta mā kiñcit parihīyate | 
des smras pa | jo bo cuṅ zad ñams par ma gyur tam | 
putri yat tvaṃ mātrā (68) śikṣitā taṃ na kiñcit samādāya vartase |2  
bu mo khyod la mas bslabs pa gaṅ yin pa de cuṅ zad blaṅs te mi gnas sam | 
tāta sarvaṃ samādāya varte | 
jo bo thams cad blaṅs lags te | 
yat kathayati sūryācandramasau namasyāv iti |  dārikāyāḥ sūryācandramasaḥsthānīyau śvaśrūśvaśurau | tān ahaṃ namasyāmi | 
ñi ma daṅ zla ba gñis la phyag byos śig (3) ces  mchi ba gag lags pa ni mna’ ma’i ñi ma daṅ zla ba lta bu ni gyos sgyug lags pas re źig bdag gis phyag bgyis lags so || 
yat kathayati agniḥ paricartavya iti |  striyā bhartāgnisthānīyaḥ |  bhartur āsannayā bhavitavyam | nātidūrasthayā |  sāhaṃ svāminam agnivat paricarāmi | 
me la bkur sti bya’o źes  mchi ba gaṅ lags pa ni bud med kyi khyim thab ni me lta bu lags te |  khyim thab la ha caṅ bsñen par mi bgyi | ha caṅ bsriṅ (4) bar yaṅ mi bgyi ste  bdag ni khyim thab la me lha bur bsñen bkur bgyid do || 
yat kathayaty ādarśo nirmādayitavya iti |  tad gṛham ādarśasthānīyaṃ nityam upaleptavyaṃ saṃmārṣṭavyaṃ ca |  tad ahaṃ gṛhasaṃskāram anudivasaṃ karomy eva | 
me loṅ phyi bar bya’o źes mchi ba gaṅ lags pa ni  sdum pa ni me loṅ lta bu lags pas rtag tu źal źal bgyi źiṅ phyag dar bgyi ba lags te |  sdum pa de la bdag gdugs gcig bźin du byi ṅor (5) bgyid lags so || 
yat kathayati śuklāni vāsāṃsi prāvaritavyānīti |  anyair vastrair gṛhaparikarma kartavyam | 
gos dkar po bgo bar bya’o źes mchi ba gaṅ lags pa ni  khyim gyi las bgyid ba na gos gźan dag kho nas so || 
śuklāni vastrāṇi prāvṛtya devaśuśrūṣā kartavyā svābhisaṃskāraṃ copasaṃkramyam iti |  etad apy ahaṃ karomy eva | 
lha mchod pa daṅ khyim thab kyi druṅ du mchib na ni gos dkar po rnams bgo bar bgyi bste |  de yaṅ bdag bgyid lags so || 
yat kathayati grahītavyaṃ na dātavyam iti |  kiṃ grahītavyam |  lokasakāśād duruktavacanāni |  na ca kiñcid duruktaṃ vacanīyam |  etad apy ahaṃ samādāya varte | 
blaṅ bar (6) bya’i sbyin par mi bya’o źes mchi ba gaṅ lags pa la  ci źig blaṅ bar bgyi źe na |  ’jig rten las tshig ṅan pa smras pa’o ||  tshig ṅan pa ni su la yaṅ smra bar mi bgyi bste |  de yaṅ bdag gis yaṅ dag par blaṅs te gnas lags so || 
yat kathayati vāṇī rakṣitavyeti |  guhyavacanaṃ na prakaṭīkartavyam |  tan me vāksaṃyamo ’sty eva | 
tshig bsruṅ bar bya’o źes mchi ba gaṅ (7) lags pa ni  gsaṅ ba’i tshig mi ’phel bar bgyi ba ste |  bdag la ṅag bsṅam pa mchis lags so || 
yat kathayati na kasyacid utthāyāsanaṃ dātavyam iti |  evaṃ kathayati | tvaṃ kulavadhū tvayā pratigupte sthāne niṣettavyam |  sāhaṃ pratigupta eva niṣīdāmi | 
lags nas su la yaṅ stan bstab par mi bya’o źes  mchib gaṅ lags pa ni de ’di skad ces khyod rigs kyi mna’ ma yin pas khyod gnas dben pa na ’dug par bya’o źes (ga79a1) mchi ba lags te |  bdag dben pa kho na na mchis lags so || 
yat kathayati mṛṣṭaṃ bhoktavyam iti |  sububhukṣitayā bhoktavyam iti |  sāhaṃ nityaṃ gṛhajane bhukte bubhukṣitā ca bhuṃje | 
źim po bza’ bar bya’o źes mchi ba gaṅ lags pa ni  śin tu bkres nas bza’ bar bgyi ba ste |  bdag ni rtag tu khyim gyi skye bo zas ’tshal ba’i ’og tu ’tshal lo || 
yat kathayati sukhaṃ śayitavyam iti |  sarvaṃ gṛhakāryaṃ kṛtvā rātrau bhāṇḍaṃ pratiśāmya śayyā te kalpayitavyā yathā (69) na punar uttiṣṭhasi idaṃ sunihitam idaṃ durnihitam iti |  tad aham evam eva karomi | 
bde bar ñal bar bya źes mchi ba (2) gaṅ lags pa ni  mtshan mo khyim gyi dgos pa thams cad bgyis nas snod brtul te ci nas kyaṅ ldaṅ mi dgos par khyod ñal bar bya’o źes bgyi ba lags te |  ’di ni legs par bźag pa’o || 
yat kathayati niḥśreṇī baddhavyeti |  evaṃ kathayati | tvaṃ pūrvakair daśabhiḥ karmapathaiḥ samanvāgatā yena devagatiṃ prāpya iha manuṣyaloke upapannā |  tad iyaṃ karmabhūmiḥ | ihāpi tvayā dānāni dātavyāni  puṇyāni kartavyāni pāpaṃ na karaṇīyam |  eṣāpi puṇyamayī niḥśreṇī svargasopānabhūteti |  etad apy ahaṃ śaktyā saṃpādayāmi |  sādhu sādhu viśākhe |  paṇḍitā tava mātā |  tvaṃ tu paṇḍitatarā yayā mātuḥ sandhāya bhāṣitaṃ vijñātam | 
’di ni ñes par bźag pa’o źes bdag de kho na bźin du bgyid do ||  them skas bca’ (3) bar bya’o źes mchi ba gaṅ lags pa ni ’di skad ces khyod sṅon dge ba bcu’i las kyi lam daṅ ldan pa des lha’i ’gro ba thob nas ’dir mi’i ’jig rten du skyes pa  ’di ni las kyis yin pas ’dir yaṅ khyod kyis sbyin pa dag byin |  bsod nams dag byas te sdig pa mi bya’o ||  ’di ni (4) dbyig gi ya gad mtho ris kyi them skas lta bu yin no źes bgyi ba lags te  de yaṅ bdag rgo ci thog gis bgyid do ||  sa ga ma legs so legs so ||  khyod kyi ma mkhas pa yin na |  gaṅ gi phyir mas ldem por smras pa rtogs pas na | khyod ni lhag par yaṅ mkhas pa (5) yin no ||

’dul ba gźi | bam po drug bcu gsum pa | 
atha mṛgārasyaitad abhavat |  yadi bhagavān anujānīyād ahaṃ viśākhāṃ mātaraṃ ghoṣayeyam iti viditvā  yena bhagavāṃs tenopasaṃkrāntaḥ | upasaṃkramya bhagavataḥ pādau śirasā vanditvā bhagavantam idam avocat |  labhyaṃ bhadanta snuṣāṃ mātaraṃ ghoṣayitum iti | 
de nas ri dags ’dzin ’di sñam du sems te |  gal te bcom ldan ’das kyis gnaṅ na sa ga ma la bdag gis ma źes bod do sñam nas |  bcom ldan ’das gaṅ na ba der soṅ ste phyin pa daṅ | (6) bcom ldan ’das kyi źabs gñis la mgo bos phyag byas nas bcom ldan ’das la ’di skad ces gsol to ||  btsun pa mna’ ma la ma źes bod du ruṅ lags sam | 
bhagavān āha | sacet paṃcabhir dharmaiḥ samanvāgatā bhavati |  katamaiḥ paṃcabhiḥ | glānam upatiṣṭhati | pratirūpeṣu dāreṣu pratiṣṭhāpayati | jīvitenācchādayati | dhanaṃ rakṣati | prajñayā ca saṃvidhānaṃ karoti | 
bcom ldan ’das kyis bka’ stsal pa | gal te chos lṅa daṅ ldan na ste |  lṅa gaṅ źe na nad g-yog (7) byed pa daṅ | thab rir bab pa’i chuṅ ma len pa daṅ | srog gi skyabs byed pa ṅaṅ | nor sruṅ ba daṅ | śes rab kyi bgo bśa’ byed pa’o || 
antaroddānam |
glānopasthānaṃ dārā ca jīvitasya dhanasya ca |
prajñayā upasaṃharṣī pañcaitā mātaraḥ smṛtāḥ || 
bar sdom la |
nad g-yog daṅ ni chuṅ ma daṅ ||
srog daṅ nor ni sbyin pa daṅ ||
śes rab sgrub par byed pa daṅ ||
lṅa po ’di (ga79b1) ṅag mar bśad do || 
atha mṛgāro yena rājā prasenajit kosalas tenopasaṃkrāntaḥ | upasaṃkramya rājānaṃ prasenajitaṃ kosalam idam avocat |  icchāmy ahaṃ (MSV II 70) deva viśākhāṃ mātaram udghoṣayitum | 
de nas ri dags ’dzin ko sa la’i rgyal po gsal rgyal gaṅ na ba der soṅ ste phyin pa daṅ | rgyal po gsal rgyal la ’di skad ces smras so ||  lha bdag ni sa ga ma lam źes bod par ’tshal lo || 
rājā kathayati | mamāpi viśākhayopasthānaṃ kṛtam aham apy āryakāṃ pṛṣṭvā tāṃ bhaginīm (255v1) udghoṣayāmi | 
rgyal pos smras pa | sa ga mas ṅa la yaṅ rim (2) gro byas pas | phyi mo la dris la ṅas kyaṅ de la sriṅ mo źes bod do || 
tenāryakā pṛṣṭā | sā kathayati | udghoṣaya mā vā | bhaginy evāsau |  kathaṃ kṛtvā | purānu brahmadatto ’sya 3 preṣyadārikayā sārdhaṃ saṃvāsaṃ gataḥ |  tasyāḥ putro jātaḥ |  tasya balamitra iti nāma kṛtam | sa  vṛddharājena kasmiṃścid evādhikaraṇe pravāsitaḥ |  caṇpāṃ gatvāvasthitaḥ |  tasyāsau duhitā | tava bhaginī bhavati | 
des phyi mo la dris pa daṅ | des smras pa | khyod kyis bos kyaṅ rug ma pos kyaṅ ruṅ ma pos kyaṅ ruṅ | de ni khyod kyi srid mo kho na yin no ||  riṅ du ’phur tshaṅs sbyin mṅag gźug ma’i bu mo daṅ ’dus pa las  de las bu pho źig (3) btsas te  de’i miṅ stobs kyi bśes gñen du btags pa las  de rgyal po mes kyis ñes pa ’ga’ źig gi phyir spyugs pa las  tsam par soṅ nas gnas pa  de’i bu mo ni ’di yin pas des na khyod kyi sriṅ mor ’oṅ ṅo || 
tato rājñā hastiskandhe āropya udghoṣitā |  iyaṃ viśākhā mṛgārasya mātā | rājñaḥ prasenajito bhaginīti | 
de nas rgyal pos glaṅ po che la źon nas dril sgrogs su bcug pa |  sa ga (4) ma ’di ri dags ’dzin gyi ni ma rgyal po gsal rgyal gyi ni sriṅ mo yin no || 
tayā pūrvārāme vihāraṃ kārayitvā cāturdiśāya bhikṣusaṃghāya niryātitam |  tathā sthavirair api sūtrānta upanibaddham | bhagavān śrāvastyāṃ viharati pūrvārāme mṛgāramātuḥ prāsāda iti | 
des sṅon gyi kun dga’ ra bar gtsug lag khaṅ brtsigs nas phyogs bźi’i dge sloṅ gi dge ’dun la phul ba daṅ |  de bźin du gnas brtan rnams kyis kyaṅ mdo sde’i naṅ du saṅs rgyas bcom ldan ’das mñan (5) yod na ri dags ’dzin gyi ma sa ga ma’i sgon gyi kun dga’ ra ba’i kaṅ bzaṅs na bźugs so źes gdags pa byas so || 
 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login