You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
yāvan navānāṃ māsānām atyayād āmrapālī prasūtā | dārako jātaḥ | abhirūpo darśanīyaḥ prāsādiko yāvad unnītaś carito mahān saṃvṛttaḥ | 
ji ca ma na zla ba dgu ’das pa daṅ amra skyoṅ ma la khye’u (6) gzugs gzaṅ la mdzes pa bltan sdug pa źig btsas so || btsas nas źes khya ba nas bsriṅs bskyed de chen por gyur to źes bya ba’i bar du’o || 
sa vaiśālakair licchavidārakaiḥ sārdhaṃ krīḍaṃs tair apriyam uktaḥ | bhavanto ’sya dāsīputrasya kaḥ pitā | anekaśatasahasranirjāto ’yam iti | 
de yaṅs pa can pa’i litstsha bī’i khye’u rnams daṅ lhan cig rtse bar byed pa las | de rnams kyis me dga’ ba’i tshig gis smras pa | bran mo’i (7) bu khyod brgya stoṅ phrag du ma źig las ni skyes na pha su yin | 
sa prarudan mātuḥ sakāśam upasaṃkrāntas tayocyate | putra kim arthaṃ rodiṣīti | tena sarvaṃ vistareṇa samākhyātam | 
de ṅus nas ma’i druṅ du soṅ ba daṅ des smras pa | des thams cad rgyas par smras pa daṅ | 
sā kathayati | putra yadi bhūyaḥ pṛcchanti vaktyavyās tādṛśo mama pitā yo yuṣmākam ekasyāpi nāstīti | yadi kathayanti | katara iti | vaktavyā rājā bimbisāra (22) iti | 
des smras pa | bu gal te yaṅ ’dri ba daṅ ba’i pha lta bu ni khyed cag gcig la yaṅ med do źes smros śig | gal te | (ga58b1) su yin źes smra daṅ | rgyal po gzugs can sñiṅ po yin no źes smros śig | 
yāvat sa tair sārdhaṃ bhūyaḥ krīḍitum ārabdhaḥ sa tais tathaivoktaḥ | sa kathayati | tādṛśo me pitā yo yuṣmākam ekasyāpi nāstīti | kataraḥ | rājā bimbisāraḥ | 
ji tsam na de de rnams daṅ lhan cig yaṅ rtse bar byed pa las de rnams kyis de la de bźin du smras pa daṅ | de smras pa | ṅa’i pha lta bu ni khyed cag gcig la yaṅ med do || su yin | rgyal po gzugs can sñiṅ (2) po yin no || 
te bhūyasyā mātrayā tāḍayitum ārabdhāḥ | bhavanto yo ’smākaṃ śatruḥ so ’sya piteti | 
de rnams kyis | śes ldan dag bdag cag gi dgra gaṅ yin pa de ni ’di’i kha yin no źes lhag par yaṅ brdegs so || 
tena rudatā yathāvṛttaṃ mātur ākhyātam | sā saṃlakṣayati | vaiśālakā licchavayo vyāḍā vikrāntāḥ | sthānam etad vidyate (244v1) yad enaṃ pratighātayiṣyanti | 
des ṅus nas ji ltar gyur pa rnams ma la smras pa daṅ | des pas mas pa | yaṅs pa can gyi’i litstsha bī rnams ni gdug pa rtsal po che yin te | gal te (3) ’di bsad par ’gyur ba’i gnas de yod de sñam mo || 
sā caivaṃ cintāparā | saṃbahulāś ca vaṇijaḥ paṇyam ādāya rājagṛhaṃ saṃprasthitāḥ | tayā ta upalabdhā uktāś ca anenāṅgulimudreṇa bhāṇḍaṃ mudrayitvā gacchata | aśulkā gamiṣyatha |  etaṃ ca dārakaṃ rājagṛhaṃ nayata | etad aṅgulimudrakaṃ grīvāyāṃ baddhā rājakuladvāre sthāpayiṣyatha | taiḥ pratijñātam | evaṃ bhavatv iti | 
de de lta bu sems śiṅ ’dug pa daṅ tshoṅ pa rab tu maṅ po zoṅ thogs nas rgyal bo’i khab tu ’dod ba de dag des mthoṅ nas smras pa | sor gdub kyi rgya ’dis snod rgyas thob la deṅ śig daṅ śo gam mi gcod par ’gyur ro ||  khye’u ’di yaṅ (4) rgyal po’i pho braṅ du khrid la sor gdub kyi rgya ’di ’di’i mgul du thogs te rgyal bo’i khab kyi sgor źog cig | de rnams kyis kyaṅ de bźin du bya’o źes khas blaṅs so || 
putro ’pi muktāhāraṃ datvābhihitaḥ | putra tvayā rājño ’rthādhikaraṇe niṣaṇṇasya muktāhāraṃ pādayoḥ sthāpayitvābhiruhyotsaṅge niṣattavyam |  yadi kaścit kathayati nāyaṃ dārako bibhetīti | sa vaktavyaḥ | asti kaścit putraḥ pitur bibhetīti | 
bu la yaṅ mu tig gi ṅo śal cig byin nas smras pa | bu rgyal po dgos pa’i ched du ’dus dag mu tig gi do śal daṅ (5) ba’i sdeṅ du źog la ’dzegs te paṅ du ’dug śig |  gal te ’ga’ źig khye’u ’di ’jigs mi śes pa źig go źes smra daṅ de la yaṅ bu phas ’jigs pa ’ga’ yod dam źes smros śig | 
sa vaṇigbhiḥ sārdham anupūrveṇa rājagṛhaṃ gataḥ |  taiḥ snapayitvāṅgulimudrakeṇālaṃkṛtya rājadvāre sthāpitaḥ |  sa yena rājā tenopasaṃkrāntaḥ | upasaṃkramya muktāhāraṃ pādayoḥ sthāpayitvotsaṅgam abhiniṣaṇṇaḥ | 
de tshod pa rnams daṅ lhan cig tu rim gyis rgyal po’i khab tu phyin nas tu phyin nas |  de rnams kyis khrus (6) byas te sor gdub kyi rgya btags nas rgyal po’i pho braṅ gi sgor bźag pa daṅ |  de rgyal pos gaṅ na ba der soṅ ste phyin nas mu tig gi do śal rkaṅ pa la bźag nas ’dzegs te paṅ du ’dug go || 
rājā kathayati | bhavanto nāyaṃ dārako bibhetīti |  sa kathayati | tāta asti kaścit putraḥ pitur bibhetīti | 
rgyal pos smras pa | śes ldan dag khye’u ’di ni ’jigs mi śes pa źig go ||  des (7) smras pa | yab bu phas ’jigs pa ’ga’ mchis lags sam | 
tato rājñābhayaśabdena samudācarita iti | abhayo rājakumāro ’bhayo rājakumāra iti saṃjñā saṃvṛttā | 
de nas rgyal pos ’jigs pa med pa’i sgra kun tu smras pas rgyal bu gźon du ’jigs med rgyal bu gźon nu nu ’jigs med ces bya bar grags so || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login