You are here: BP HOME > TLB > MSV 1,07: Cīvaravastu > fulltext
MSV 1,07: Cīvaravastu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
DiacriticaDiacritica-helpSearch-help
ā ī ū
ñ
ś ź
š č ǰ γ    
Note on the transliteration:
The transliteration system of the BP/TLB is based on the Unicode/UTF-8 system. However, there may be difficulties with some of the letters – particularly on PC/Windows-based systems, but not so much on the Mac. We have chosen the most accepted older and traditional systems of transliteration against, e.g, Wylie for Tibetan, since with Unicode it is possible, in Sanskrit and Tibetan, etc., to represent one sound with one letter in almost all the cases (excepting Sanskrit and Tibetan aspirated letters, and Tibetan tsa, tsha, dza). We thus do not use the Wylie system which widely employs two letters for one sound (ng, ny, sh, zh etc.).
 
Important:
We ask you in particular to note the use of the ’ apostrophe and not the ' representing the avagrāha in Sanskrit, and most important the ’a-chuṅ in Tibetan. On the Mac the ’ is Alt-M.
 
If you cannot find the letters on your key-board, you may click on the link "Diacritica" to access it for your search.
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionCīvaravastupiṇḍoddāna
Click to Expand/Collapse OptionPiṇḍoddāna
Click to Expand/Collapse OptionUddāna
Click to Expand/Collapse OptionThe descendents of Bimbisāra
Click to Expand/Collapse OptionJīvaka
Click to Expand/Collapse OptionRules on robes
Click to Expand/Collapse OptionViśākhā
Click to Expand/Collapse OptionViśākhā’s help and advice
Click to Expand/Collapse OptionViśākhā gives birth to 32 sons from eggs
Click to Expand/Collapse OptionViśākhā’s previous life
Click to Expand/Collapse OptionWhy Viśākhā’s sons were killed
Click to Expand/Collapse OptionVarious types of cloth proposed for the cīvara, but turned down
Click to Expand/Collapse OptionSvayaṃvara of the Haṃsarāja’s daughter
Click to Expand/Collapse OptionUpananda and previous life with two crabs, a jackal and catch of fishes
Click to Expand/Collapse OptionUpananda aquires cloth though not invited, background in previous life: Old Brāhmaṇa stealthily aquirres a garment intended for the youthful Brāhmaṇa
Click to Expand/Collapse OptionRich trader gives a great gift to a beautiful monastery, though only to one monk, but the Lord says this is not to be regretted
Click to Expand/Collapse OptionQuestion on gifts by Upālin to the Lord, allowed and not
Click to Expand/Collapse OptionQuestion by Upālin to the Lord on the case if a monk or somebody associated dies, who should take over his gear?
Click to Expand/Collapse OptionUpananda gets a blister on his head, gets medicines, but he dies. Principles for the distribution of his belongings
Click to Expand/Collapse OptionPrefiguration in previos life, a poisoned elephant eaten by many and a jackal, the previous incrnation of Upananda, is killed by a snapping bowstring
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
Click to Expand/Collapse OptionMore on sharing the deceased’s goods, Śrāvastī
apareṇa samayena viśākhā dvātriṃśad aṇḍāni prasūtā |  mṛgāraḥ śrutvā kare kapolaṃ datvā cintāparo vyavasthitaḥ |  janapadakalyāṇī kīdṛśo ’narthaḥ prādurbhūta iti | 
dus gźan źig na sa ga ma las sgoṅ sum bcu rtsa gñis byuṅ ṅo ||  źes ri dags ’dzin gyis thos nas lag pa ’gram pa la gtad nas sems khoṅ du chud (6) ciṅ ’dug ste |  yul gyi bzaṅ mo la phuṅ ba ci ’dra ba dag byuṅ bar gyur sñam nas 
mṛgāras tāni cchorayitum ārabdhaḥ |  viśākhā kathayati | tāta mā cchoraya |  bhagavatas tāvad ārocayeti | 
ri dags ’dzin gyis dor bar brtsams pa daṅ |  sa ga mas smras pa | jo bo ma dor bar  bcom ldan ’das la źus śig | 
tena bhagavata ārocitam |  bhagavān āha | mā cchorayeti |  tad dvātriṃśat puṭaṃ (71) kacchapuṭaṃ kārayitvā kulasyopari1 ekaikam aṇḍaṃ pratyekaṃ puṭeṣu sthāpayeti |  viśākhāṃ ca vada | triṣkālaṃ pāṇinā parāmṛṣa |  saptame divase sphuṭiṣyanti | dvātriṃśat kumārā bhaviṣyantīti | 
de nas bcom ldan ’das la gsol pa daṅ |  bcom ldan ’das kyis (7) bka’ stsal pa | ma dor bar  gzeb sum bcu rtsa gñis gyis la śiṅ bal gyis khoṅ ste | gzeb bu rnams kyi naṅ du sgo ṅa re re źog la  sa ga mas dus gsum du lag pas byugs śig ces so źig daṅ |  de nas ñi ma bdun pa lags nas gźon nu sum bcu rtsa gñis ’byuṅ bar (ga80a1) ’gyur ro || 
tena tathā kṛtam | saptame divase sphuṭitāni |  dvātriṃśat kumārā jātāḥ | unnītā vardhitā mahāntaḥ saṃvṛttā vyāḍavikrāntāḥ | 
des de bźin du byas pa las ñi ma bdun ba lags pa daṅ |  gźon nu sum bcu rtsa gñis byuṅ nas bsriṅs bskyed de nar son pa daṅ rtsal po che thub rlag pa śa stag tu gyur to || 
apareṇa samayena te rathābhirūḍhā bahir nirgatāḥ praviśanti |  purohitaputraś ca rathābhirūḍho nirgacchati |  yāvad anyonyadhurātuṇḍo lagnaḥ |  purohitaputraḥ kathayati | apanayateti | 
dus gźan źig na de rnams śiṅ rtar źugs te phyir byuṅ nas slar ’jug (2) ba daṅ |  mdun na ’don gyi bu śiṅ rtar źugs nas phyir ’byuṅ ba daṅ  ji tsam na phan tshun śiṅ rta’i mda’ gñis thug pa daṅ |  mdun na ’don gyi bus smras pa | zur cig | 
te ’pi kathayanti | tvam evāpanayeti | 
de rnams kyis smras pa | khyod ñid zur cig | 
purohitaputro ’ham iti puruṣaṃ vaktum ārabdhaḥ | 
mdun na ’don gyi bus mjal te źes byas nas tshig (3) rtsub po smra bar brtsams pa daṅ | 
tato viśākhāputraiḥ dhurātuṇḍakena gṛhītvā kṣiptaḥ | saṃkārakūṭe patitaḥ | 
de nas sa ga ma’i bu rnams kyis śiṅ rta’i mda’ nas bzuṅ ste ’phaṅs pas phyag dar gyi phuṅ po’i steṅ du brdab bsnun to || 
sa bhasmāvaguṇṭhitaśirāḥ pituḥ sakāśaṃ gataḥ |  aśruparyākulekṣaṇaḥ kathayati |  tāta viśākhāputrair mama īdṛśī samavasthā kṛteti | 
de de nas gos kyis mgo bsgyur te pha’i druṅ du soṅ nas  mig mchi mas gaṅ bas smras ba |  yab sa ga ma’i bu rnams (4) kyis bdag ’di ’dra ba’i gnas skabs su bgyis so || 
putra kimartham | 
bu ci’i phyir | 
tena vistareṇa samākhyātam | sa kathayati |  putra yady evaṃ kramaghātyās te | mā śokaṃ kuru |  upāyasaṃvidhānaṃ kariṣyāmi | sa teṣāṃ randhrānveṣaṇatatparo vyavasthitaḥ | 
des rgyas par smras pa daṅ | des smras pa |  bu gal te de lta na thabs śig bśam par byas la de rnams mthar gyis kha gdag gis mya ṅan ma byed cig |  de de rnams la klan ka tshol ba lhur len ciṅ gnas (5) so || 
apareṇa samayena rājñaḥ prasenajitaḥ kosalasya kārvaṭiko viruddhaḥ |  tasya rājñā ekaṃ daṇḍasthānaṃ preṣitam | hataprahatam āgatam |  evaṃ yāvat saptadaṇḍasthānāni hatapratyāhatāni |  rājā svayam eva caturaṃgeṇa balakāyena nirgacchati | (MSV II 72) viśākhāputrāś ca praviśanti |  tair asau dṛṣṭa uktaś ca |  devaḥ saṃprasthita kārvaṭikāṃ sannāmayitum iti |  tiṣṭhatu deva | vayaṃ gacchāmaḥ | 
dus gźan źig na ko sa la’i rgyal po gsal rgyal ra ’or ba log par gyur nas |  rgyal pos de la dmag kha chen cig bkye ba las rdugs rab tu rdugs nas slar log go ||  de bźin du lan bdun gyi bar du dmag kha chen po bkye ba las rdugs rab tu rdugs te slar log (6) nas  rgyal po raṅ ñid dpuṅ gi tshogs yan lag bźi daṅ byuṅ ba daṅ sa ga ma’i bu naṅ du ’jug pa  de rnams kyis de mthoṅ nas smras pa |  lha gaṅ du gśegs ri ’or ba rnams ’bebs su’o ||  lha bźugs śig bdag cag mchi’o || 
evaṃ kurutheti | 
de bźin du gyis śig | 
tena teṣāṃ caturaṅgo balakāyo dattas tair gatvāsau kārvaṭikaḥ sannāmitaḥ | vandigrahakaraprātyāyāṃś ca gṛhītvā āgatāḥ |  purohitaḥ kathayati |  deva ete atīva vikrāntāḥ |  yad devasya kṛcchrasādhyaṃ tad eṣām alpasādhyam |  devenaitac cintanīyam iti | 
des de rnams (7) la dpuṅ gi tshogs yan lags bźi pa gtaṅ nas de rnams doṅ ste ri ’or ba rnams phab nas gte’u bzuṅ dpya blaṅs te | slar ’oṅs pa daṅ  mdun na ’don gyis smras pa |  lha ’di dag ni ’phags par rtsal po che dag cig ste |  re źig lha’i dka’ bas bsgrub pa gaṅ lags pa (ga80b1) de ni ’di dag gis ’briṅ gis bsgrubs kyis  lhas ’di la dgoṅs śig | 
kākaśaṃkino hi rājānaḥ | tat hṛdi kṛtvā vyavasthitaḥ |  punaḥ (256r) purohitaṃ pṛcchati |  katham atra pratipattavyam | 
rgyal po rnams ni khu ma phrig can yin pas sñiṅ la bźag ste  slar mdun na ’don la dris pa  de la ji ltar bsgrub par bya | 
sa kathayati | deva kim atra pratipattavyam |  yady eṣām abhirucitaṃ devaṃ rājyāc cyāvayitvā svayam eva rājyaṃ kārayanti | 
des smras pa | lha de la ji ltar bsgrub par bgyi |  gal te de dag ’tshal bar (2) gyur na | lha rgyal srid nas phyuṅ nas raṅ ñid rgyal srid bgyid par ’gyur ro || 
rājā sutarāṃ khinnaḥ saṃlakṣayati |  syād evam | kathaṃ ghātayitavya ity upāyasaṃvidhānaṃ cintayati | 
rgyal po je mi dga’ nas bsams pa |  de ltar gsad par bya źe na | thabs bśam pa sems śiṅ gsaṅ ’phel du dogs pas 
na kaṃcit pṛcchati |  mā mantrasrāvo bhaviṣyatīti svayam evāsya vicārayato buddhir utpannā |  ihaivopanimantrya ghātayitavyā iti |  tena viśākhāyā sandiṣṭam |  bhāgineyaiś ca iha bhoktavyam iti | 
su la yaṅ mi ’dri bar  de bdag ñid kyis (3) dpyad pa las blo skyes pa  ’di kho nar mgron du bos la bstuṅs te gtaṅ ṅo sñam nas  des sa ga ma la sbriṅ ba |  ce źe’i bu rnams saṅ ’dir zan zo śig | 
sā saṃlakṣayati |  śvo dārakā mātulasya sakāśe bhokṣyante |  aham api buddhapramukhaṃ bhikṣusaṃghaṃ bhojayāmīti viditvā 
des bsams pa |  saṅ ni bu rnams źaṅ po’i der za bar ’gyur gyis |  bdag gis kyaṅ saṅs rgyas la sogs pa dge (4) sloṅ gi dge ’dun gdugs tshod gsol lo sñam du bsams nas | 
yena bhagavāṃs tenopasaṃkrāntā |  upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇā |  ekāntaniṣaṇṇāṃ viśākhāṃ mṛgāramātaraṃ bhagavān dharmyayā kathayā pūrvavad yāvat saṃpraharṣya tūṣṇīṃbhūtaḥ | 
bcom ldan ’das gaṅ na bder soṅ ste phyin pa daṅ |  bcom ldan ’das kyi źabs gñis la mgo bos phyag bas nas phyogs gcig tu ’dug go ||  phyogs gcig tu ’dug pa daṅ bcom ldan ’das kyis ri (5) dgas ’din gyi ma sa ga ma la chos daṅ ldan pa’i gtam gyis źes bya ba nas yaṅ dag par rab tu dga’ bar mdzad nas caṅ mi gsuṅ ṅo źes bya ba’i bar goṅ ma bźin du’o || 
atha viśākhā mṛgāramātā utthāyāsanād yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavantam (73) idam avocat |  adhivāsayatu me bhagavān pūrvavad yāvat purastād bhikṣusaṃghasya prajñapta evāsane niṣaṇṇā |  teṣāṃ ca rājñaḥ sakāśād dūta āgataḥ |  dārakā āgacchantv iti | 
de nas ri dags ’dzin gyi ma sa ga ma stan las laṅs te | bcom ldan ’das ga la ba de logs su (6) thal mo sbyar ba btud nas bcom ldan ’das la ’di skad ces gsol to ||  bcom ldan ’das dge sloṅ gi dge ’dun daṅ thabs cig tu saṅ bdag gi sdum par gdugs tshoṅ sbyor źiṅ mchis na gnaṅ bar mdzad du gsol | bcom ldan ’das kyis caṅ mi gsuṅ bas ri dgas (7) ’dzin gyi mas ga ma la gnaṅ ṅo źes bya ba nas dge sloṅ gi dge ’dun gyi guṅ la gdan bśams pa ñid la bźugs so źes bya ba’i bar goṅ ma bźin du’o ||  rgyal po’i pho ña de rnams kyis druṅ du ’oṅs nas  khye’u śog śig ces bos so || 
tato rājñā hālāhalena viṣeṇa ca sahayogena vihvalīkṛtāḥ | śirāṃsi chinnāni |  tataḥ peḍāṃ pūrayitvā jyeṣṭhaputrasya śira upari datvā jatumudrayā lakṣayitvā viśākhāyāḥ preṣitāḥ | viśākhā saṃlakṣayati |  nūnaṃ devena bhāgineyānām ācchādanaṃ preṣitam |  aham api buddhapramukhaṃ bhikṣusaṃgham ācchādayāmīti | 
de nas rgyal pos dug ha la ha la daṅ (ga81a1) zas su sbyar bas rmoṅs par byas nas mgo rnams bcad de |  de nas gzeb bkaṅ nas steṅ du phu bo śos kyi mgo bźag ste rgya skyegs la rgyas btab nas sa ga ma la bskur ba daṅ sa ga mas bsams pa |  gdon mi za bar lhas sriṅ mo’i bu rnams la bgo bźig bskur (2) ba yin gyis |  bdag gis kyaṅ saṅs rgyas la sogs pa dge sloṅ gi dge ’dun la bgo bar dbul lo sñam nas | 
tataḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena pūrvavad yāvad bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ peḍām ugghāṭayitum ārabdhā | bhagavān saṃlakṣayati |  saced viśākhā adṛṣṭasatyā putravadhaṃ drakṣyati sthānam etad vidyate yat satyānām abhājanībhaviṣyatīti viditvā viśākhām āha |  niṣīda tāvad dharmaṃ śṛṇu | paścād yathābhipretaṃ kariṣyasīti | 
de nas saṅs rgyas la sogs pa dge sloṅ gi dge ’dun rnams bde bar bźugs bar rig nas gtsaṅ źiṅ bsod pa’i bza’ ba daṅ bca’ brnams kyis źes bya ba (3) nas | bcom ldan ’das kyis gsol zin nas phyag bcabs te lhuṅ bzed gyu bar rig nas źes bya ba’i bar goṅ ma bźin du’o || gzeb kha dbye bar brtsams pa daṅ bcom ldan ’das kyis dgoṅs pa |  gal te la ga mas bden pa ma mthoṅ bar bu bsad pa mthoṅ na (4) bden pa rnams kyi snod du mi ’gyur ba’i gnas gaṅ yin pa de yod do sñam du dgoṅs nas sa ga ma la bka’ stsal pa |  re źig ’dug la chos ñon la phyis ci dga’ ba gyis śig | 
sā bhagavataḥ pādābhivandanaṃ kṛtvā purastān niṣaṇṇā dharmaśravaṇāya |  tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā pūrvavad yāvat satyadarśanaṃ kṛtam |  tato dṛṣṭasatyā yā peḍām ugghāṭitā paśyati putraśirāṃsi |  tataḥ kathayati | bhagavan evam anityāḥ sarvasaṃskārā iti | 
des bcom ldan ’das kyi źabs gñis la mgo bos phyag byas nas chos mnan pa’i phyir spyan sṅar ’dug (5) go ||  de nas bcom ldan ’das kyis de’i bsam pa daṅ | bag la nal ba daṅ khams daṅ raṅ bźin mkhyen nas źes bya ba nas bden pa mthoṅ bar mdzad do źis bu pa’i bar gog ma bźin du’o ||  de nas bden ba mthoṅ nas gzeb kha phye ba daṅ bu’i mgo rnams mthoṅ nas |  de nas (6) gsol pa | bcom ldan ’das ’du byed thams cad ni ’di ltar mi rtag pa lags so || 
tatra bhagavān bhikṣūn āmantrayate sma |  haṃbho bhikṣavo rājā prasenajit kosalo yena viśākhāyāḥ putrāḥ praghātitāḥ |  te cen na (74) praghātitāḥ syuḥ | ebhir eva sahāyaiḥ kṛtsnā tena vasumatī karatale sthāpitā syād iti | 
de nas bcom ldan ’das kyis dge sloṅ rnams la bka’ stsal pa |  dge sloṅ dag kos la’i rgyal po gsal rgyal po gsal rgyal gyis sa ga ma’i bu rnams bstuṅs pa ni ñes so ||  gal te ma bstuṅs par (7) gyur na ’di rnams kho nas grogs byas pas de’i lag mthil du sa mtha’ dag ’jog par ’gyur ba źig | 
atha rājā prasenajit kosalo rajasāvacūrṇitagātro yena bhagavāṃs tenopasaṃkrāntaḥ |  upasaṃkramya bhagavataḥ pādau śirasā vanditvaikānte niṣaṇṇaḥ |  ekāntaniṣaṇṇaṃ rājānaṃ prasenajitaṃ kosalaṃ bhagavān idam avocat |  kutas tvaṃ mahārājātarhy āgacchasi rajasāvacūrṇitagātraḥ | 
de nas kos la’i rgyal po gsal rgyal po gsal rgyal lus rṅul gyis yog ciṅ bcom ldan ’das gaṅ na ba der soṅ ste  phyin ba daṅ bcom ldan ’das kyi źabs gñis la mgo bos phyag byas (ga81b1) nas phyogs gcig tu ’dug go ||  phyogs gcig tu ’dug pa daṅ bcom ldan ’das kyis kos la’i rgyal po gsal rgyal po gsal rgyal la ’di skad ces bka’ stsal to ||  rgyal po chen po khyod lus rṅul gyis yog ciṅ gaṅ nas ’dir ’oṅs | 
yāni tāni bhadanta rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadaiśvaryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāvasatāṃ (256v1) pṛthagbhavanti rājakṛtyāni rājakaraṇīyāni tāny ahaṃ kṛtvā pariprāpya etarhy āgacchāmi rajasāvacūrṇitagātraḥ | 
btsun pa rgyal po rgyal rigs spyi bo nas dbaṅ (2) bskur ba yul gyi dbaṅ phyug daṅ mthu daṅ | brtson ’grus thob pa | sa’i dkyil ’khor chen po legs par phab ste gnas pa rnams kyis rgyal po’i bgyi ba daṅ | rgyal po’i sgrub pa tha dad pa gaṅ dag lags pa de dag bdag gis bgyis te | yoṅs su rdzogs nas (3) lus rṅul gyis yog ciṅ ṅa mchis pa lags so || 
tena hi mahārāja tvām eva prakṣyāmi |  yathā te kṣamate tathainaṃ vyākuru |  tadyathā mahārāja iha te pūrvasyāṃ diśi puruṣa āgacchec chraddhitaḥ pratyayitaḥ stheya avisaṃvādito lokasya |  sa evaṃ vadet | tato ’haṃ tavaitarhy āgacchāmi pūrvasyām diśi |  so ’haṃ tatrādrākṣam | mahāśailaṃ parvatam akhaṇḍam achidram asuṣiraṃ susaṃvṛttam ekaghanaṃ yāvac ca pṛthivī yāvac ca nabho ’trāntare sarvāṃ satvā sarvāṃ prāṇinas2 sarvāṇi bhūtāni sarvaṃ ca tṛṇakāṣṭhaśākhāparṇaśadam (75) abhiniṣpīṣaṃn āgacchanti | yat te deva kṛtyaṃ vā karaṇīyaṃ vā tat kuruṣveti |  evaṃ dakṣiṇasyāṃ paścimāyām uttarasyāṃ diśi puruṣa āgacchet | pūrvavad yat kṛtyaṃ vā karaṇīyaṃ vā tat kuruṣveti |  evaṃ bhūpate mahārāja mahati mahābhaye pratyupasthite dāruṇe puruṣasaṃkṣaye durlabhe manuṣyapratilaṃbhe kiṃ syāt karaṇīyam | 
rgyal po chen po de’i phyir khyod ñid la dri ba byas |  khyod kyis ji ltar bzod pa de lan thob cig |  rgyal po chen po dper na khyod la ’dir śar phyogs nas mi yid ches pa yid brtan du ruṅ ba | brtan pa | ’jig rten la mi slu (4) ba źig ’oṅs nas |  de ’di skad ces lha bdag da gzod ’di nas śar phyogs su mchi mchi na |  de nas bdag gis ri brag chen po ma chag pa | ser ka ma mchis pa | phrag ma mchis pa | śin tu mkhregs pa | gcig tu sdug pa źig sa’i bar daṅ nam mkha’i bar (5) gyi sems can thams cad daṅ | srog chags thams cad daṅ | ’byuṅ po thams cad daṅ | rtswa daṅ | śiṅ daṅ | yal ga daṅ | lo ma daṅ | ’dab ma ji sñed pa thams cad phye mar rlog ciṅ mchi ba mthoṅ gis lha khyod kyi bgyi ba’am | bsgrub pa gaṅ lags pa de mdzod (6) cig ces zer la  de bźin du lho phyogs daṅ | nub phyogs daṅ | byaṅ phyogs nas mi źeg ’oṅs te źes bya ba nas bgyi ba’am bsgrub pa de mdzod cig ces zer te |  rgyal po chen po ’jigs pa chen po’i yaṅ chen po mi bzad par byed pa mi bzad pa de lta du ñe bar gnas na mi (7) ñid thob pa ni rñed par dka’ na | khyod kyis ci źig bya | 
evaṃrūpe me bhadanta mahati mahābhaye pratyupasthite dāruṇe puruṣasaṃkṣaye durlabhe manuṣyapratilaṃbhe kiṃ syāt karaṇīyaṃ nānyatrārthacaryāyāṃ dharmacaryāyāṃ puṇyacaryāyāṃ kuśalacaryāyāṃ kalyāṇacaryāyāṃ buddhānāṃ ca śāsane yogam āpattum | 
btsun pa ’jigs pa chen po’i yaṅ chen po mi bas par bgyid pa mi bzad pa de lta bu ñe bar gnas na mi ñid thob pa rñed par dka’ ba lags pas don spyod pa daṅ | chos spyad pa daṅ | bsod nams spyad pa daṅ | (ga82a1) dge ba spyad pa daṅ | bzaṅ po spyad pa daṅ | saṅs rgyas rnams kyi bstan pa la brtson par bgyi ba ma lags par gźan ci źig bgyid mchis | 
kasmāt tvaṃ mahārāja evaṃ vadasi | evaṃ rūpe me mahati mahābhaye pūrvavad yāvad buddhānāṃ śāsane yogam āpattum iti | 
rgyal po chen po khyod ci’i phyir ’di skad ces btsun pa ’jigs pa chen po’i yaṅ chen po de lta bu źes bya ba nas saṅs (2) rgyas rnams kyi bstan pa la brtson par bgyi źes bya ba’i bar goṅ ma bźin du’o || 
yāni tāni bhadanta rājñāṃ kṣatriyāṇāṃ mūrdhābhiṣiktānāṃ janapadaiś caryasthāmavīryam anuprāptānāṃ mahāntaṃ pṛthivīmaṇḍalam abhinirjityādhyāvasatāṃ pṛthagbhavanti hastibhir hastiyuddhāny aśvair aśvayuddhāni rathai rathayuddhāni pattibhiḥ pattiyuddhāni mantrair mantrayuddhāni dhanair dhanayuddhāni | tāni teṣāṃ tasmin samaye asthāmāny abalāny aparākramāṇi yuddhāya | 
btsun pa rgyal po rgyal po rgyal rigs spyi po nas dbaṅ bskur ba źes bya ba’i bar goṅ ma bźin du ste | sa’i dkyil ’khor chen po legs par phab ste gnas pa de rnams kyis glaṅ po che rnams daṅ glaṅ po cher (3) ’gyed pa daṅ | rta ba rnams daṅ rta par ’gyed pa daṅ | śiṅ rta ba rnams daṅ śiṅ rta par ’gyed pa daṅ | dpuṅ bu chuṅ rnams daṅ dpuṅ bu chuṅ du ’gyed pa daṅ | gsaṅ tshig mkhan rnams daṅ gsaṅ tshig mkhan du ’gyed pa daṅ | nor rnams kyis nor du rgyal ba tha dad pa gaṅ dag lags pa de dag (4) thams cad de’i tshe ’gyed pa’i mthu ma mchis pa daṅ stobs ma mchis pa daṅ | pha rol gnon pa ma mchis pa lags pas 
tasmād aham evaṃ vadāmi | evaṃrūpe me bhadanta mahati mahābhaye pratyupasthite pūrvavad yāvad buddhānāṃ (76) śāsane yogam āpattum iti | 
de’i slad du bdag ’di skad ces btsun pa ’jigs pa chen po’i yaṅ chen po de lta bu ñe bar gnas na źes bya ba nas saṅs rgyas rnams kyi bstan pa la brtson (5) par bgyi ba ma lags par gźan ci źig bgyir mchis źes bya ba’i bar goṅ ma bźin du’o || 
evam eva mahārāja satatasamitam abhimardata eva prāṇino jarāmaraṇam |  evaṃ jarāmaraṇābhimardanena mahārāja puruṣapudgalena kiñcit syāt karaṇīyaṃ nānyatrārthacaryāyāḥ pūrvavad yāvad buddhānāṃ śāsane yogam āpattum iti viditvā  tasyāṃ velāyāṃ gāthāṃ bhāṣate | 
rgyal po chen po de bźin du srog chags ’di dag kyaṅ rtag tu rgyun mi ’chad par rga ba daṅ | ’chi bas ’joms pa yin no ||  rgyal po chen bo de ltar rga ba daṅ ’chi bas ’joms pa na (6) skyes pa gaṅ dag gis don spyad pa daṅ źes bya na nas | saṅs rgyas rnams kyi bstan pa la brtson par bya ba ma yin par gźan ci źig byar yod ces bya ba’i bar goṅ ma bźin du’o ||  de nas bcom ldan ’das kyis de’i tshe tshigs su bcad pas bka’ stsal pa | 
yathā mahānto vipulā nabha āsādya parvatāḥ |
mahāntād[(cn :: Read mahāntām) anusaṃyānti niṣpīṣanto vasundharām || 
ji ltar che źiṅ rgya che (7) ba’i || ri bo nam mkha’ las ’oṅ ba ||
kun nas yaṅ dag ’oṅ ba yis || sa ni phye mar rlog pa na || 
na tatra hastināṃ bhūmir na pattirathavājinām |
na cāpi mantrayuddhena jayo labhyo dhanena vā || 
de la glaṅ po ches mi rdzi || dpuṅ bu chuṅ daṅ śiṅ rta daṅ ||
rtas min gsaṅ tshig mkhan daṅ ni || nor gyis ’gyed pas rgyal mi ’thob || 
evaṃ jarā ca mṛtyuś ca manuṣyān abhimardati |
kṣatriyān brāhmaṇān vaiśyāñ chūdrāṃś caṇḍālapukvasān || 
de bźin rga daṅ ’chi ba yis || (ga82b1) mi rnams ’joms par byed pan ||
rgyal rigs bram ze rje’u rigs daṅ || dmaṅs rigs gdol pa g-yuṅ po daṅ || 
duḥśīlāñ chīlasaṃyuktān gṛhasthān gṛhiṇas tathā |
daharāṃś caiva vṛddhāṃś ca tathā madhyamapauruṣān || 
tshul khrims ’chal daṅ tshul khrims ldan || khyim pa de bźin brtul źugs can ||
laṅ tsho ñid daṅ rgan po daṅ || de bźin bar ma’i mi rnams la || 
vimardayati sarvān hi na kiñcid anurakṣati |
tasmād dhi paṇḍitaḥ poṣaḥ saṃpaśyann artham ātmanaḥ || 
cuṅ zad (2) kyaṅ ni ’dzom med par || thams cad mṅon du ’dzoms par byed ||
de lta bas na mkhas pa’i mi || bdag gi don la blta ba yis || 
buddhe niveśayec chraddhāṃ dharme saṃghe cāpy anuttare ||
sa dharmacārī kāyena vācā cāpy atha cetasā ||
iha cānindito bhavati pretya svarge ca modate || 
saṅs rgyas chos daṅ dge ’dun ni || bla med dag la dad bya źiṅ ||
lus daṅ ṅag daṅ yin dag gis || dam pa’i chos ni spyad byas na ||
’di (3) na smad par mi ’gyur źiṅ || mtho ris soṅ nas dga’ bar ’gyur || 
(77) atha rājā prasenajit kosalo bhagavato bhāṣitam abhinandyānumodya bhagavataḥ pādau śirasā vanditvotthāyāsanāt prakrāntaḥ | 
de nas ko sa la’i rgyal po gsal rgyal bcom ldan ’das kyis bka’ stsal pa la mṅon par dga’ ste rjes su yi raṅs nas | bcom ldan ’das kyi źabs gñis la mgo bos phyag byas te stan las laṅs nas (4) soṅ ṅo || 
Go to Wiki Documentation
Enhet: Det humanistiske fakultet   Utviklet av: IT-seksjonen ved HF
Login