You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
EKANIPĀTO. 
Channā me kuṭikā sukhā nivātā, vassa deva yathāsukhaṃ; cittaṃ me susamāhitaṃ vimuttaṃ, ātāpī viharāmi, vassa devā 'ti. || Th_1 || 
itthaṃ sudaṃ āyasmā Subhūti thero gātham abhā sitthā 'ti. 
Upasanto uparato mantabhāṇī anuddhato dhunāti pāpake dhamme dumapattaṃ va māluto 'ti. || Th_2 || 
itthaṃ sudaṃ āyasmā Mahākoṭṭhikathero gātham abhāsittha. 
(002) Paññaṃ imaṃ passa tathāgatānaṃ: aggi yathā pajjalito nisīthe ālokadā cakkhudadā bhavanti ye āgatānaṃ vinayanti kaṅkhan ti. || Th_3 || 
itthaṃ sudaṃ āyasmā Kaṅkhārevato thero gātham abhāsittha. 
Sabbhir eva samāsetha paṇḍiteh’ atthadassibhi: atthaṃ mahantaṃ gambhīraṃ duddasaṃ nipuṇaṃ aṇuṃ dhīrā samadhigacchanti appamattā vicakkhaṇā 'ti. || Th_4 || 
i.s. āyasmā Puṇṇo Mantāniputto thero g.a. 
Yo duddamayo damena danto Dabbo santusito vitiṇṇakaṅkho vijitāvi apetabheravo hi Dabbo so parinibbuto ṭhitatto 'ti. || Th_5 || 
i.s. āyasmā Dabbo thero g.a. 
Yo Sītavanaṃ upāgā bhikkhu eko santusito samāhitatto vijitāvi apetalomahaṃso rakkhaṃ kāyagatāsatiṃ dhitīmā 'ti. || Th_6 || 
i.s. āyasmā Sītavaniyo thero. 
Yo pānudi maccurājassa senaṃ naḷasetuṃ va sudubbalaṃ mahogho vijitāvi apetabheravo hi danto so parinibbuto ṭhitatto 'ti. || Th_7 || 
i.s. āyasmā Bhalliyo thero. 
Yo duddamayo damena danto vīro santusito vitiṇṇakaṅkho vijitāvi apetalomahaṃso Vīro so parinibbuto ṭhitatto 'ti. || Th_8 || 
Vīro thero. 
Svāgataṃ nāpagataṃ na yidaṃ dummantitaṃ mama, saṃvibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamin ti. || Th_9 || 
Pilindavacchathero. 
(003) Vihari apekkhaṃ idha vā huraṃ vā yo vedagū samito yatatto sabbesu dhammesu anupalitto lokassa jaññā udayabbayañ cā 'ti. || Th_10 || 
{puṇṇamāsathero.} Vaggo paṭhamo. 
uddānaṃ: Subhūti Koṭṭhiko thero Kaṅkhārevatasubbato Mantāniputto Dabbo ca Sītavaniyo ca Bhalliyo Vīro Pilindavaccho ca Puṇṇamāso tamonudo 'ti. | 
Pāmujjabahulo bhikkhu dhamme buddhappavedite adhigacche padaṃ santaṃ saṃkhārūpasamaṃ sukhan ti. || Th_11 || 
Cūlagavaccho thero. 
Paññābalī sīlavatūpapanno samāhito jhānarato satīmā yadatthiyaṃ bhojanaṃ bhuñjamāno kaṅkheta kālaṃ idha vītarāgo 'ti. || Th_12 || 
Mahāgavaccho thero. 
Nīlabbhavaṇṇā rucirā sītavārī sucindharā indagopakasañchannā te selā ramayanti man ti. || Th_13 || 
Vanavacchatthero. 
Upajjhāyo maṃ avacāsi ito gacchāmi Sīvaka. 
gāme me vasati kāyo araññaṃ me gato mano semānako pi gacchāmi; n’ atthi saṅgo vijānatan ti. || Th_14 || 
Vanavacchassa therassa sāmaṇero. 
Pañca chinde pañca jahe pañca c’ uttari bhāvaye; pañcasaṅgātigo bhikkhu oghatiṇṇo 'ti vuccatīti. || Th_15 || 
Kuṇḍadhāno thero. 
Yathāpi bhaddo ājañño naṅgalāvattanī sikhī gacchati appakasirena, evaṃ rattindivā mama gacchanti appakasirena sukhe laddhe nirāmise 'ti. || Th_16 || 
Belaṭṭhasīso thero. 
(004) Middhī yadā hoti mahagghaso ca niddāyitā samparivattasāyī mahāvarāho va nivāpapuṭṭho punappunaṃ gabbham upeti mando 'ti. || Th_17 || 
Dāsako thero. 
Ahū buddhassa dāyādo bhikkhu Bhesakaḷāvane, kevalaṃ aṭṭhisaññāya aphari paṭhaviṃ imaṃ. 
maññe 'haṃ kāmarāgaṃ so khippam eva pahīyatīti. || Th_18 || 
Siṅgālapitā thero. 
Udakaṃ hi nayanti nettikā, usukārā namayanti tejanaṃ, dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā 'ti. || Th_19 || 
Kuḷo thero. 
Maraṇe me bhayaṃ n’ atthi, nikantī n’ atthi jīvite, sandehaṃ nikkhipissāmi sampajāno patissato 'ti. || Th_20 || 
Ajito thero. 
Vaggo dutiyo. 
uddānaṃ: Cūlavaccho Mahāvaccho Vanavaccho ca Sīvako Kuṇḍadhāno ca Belaṭṭhi Dāsako ca tato paraṃ Siṅgālapitiko thero Kuḷo ca Ajito dasā 'ti. | 
Nāhaṃ bhayassa bhāyāmi, satthā no amatassa kovido. 
yattha bhayaṃ nāvatiṭṭhati tena maggena vajanti bhi kkhavo 'ti. || Th_21 || 
Nigrodho thero. 
Nīlā sugīvā sikhino morā Kāraṃviyaṃ abhinadanti, te sītavātakalitā suttaṃ jhāyaṃ nibodhentīti. || Th_22 || 
Cittako thero. 
(005) Ahaṃ kho Veḷugumbasmiṃ bhutvāna madhupāyāsaṃ padakkhiṇaṃ sammasanto khandhānaṃ udayabbayaṃ sānuṃ paṭigamissāmi vivekaṃ anubrūhayan ti. || Th_23 || 
Gosālo thero. 
Anuvassiko pabbajito, passa dhammasudhammataṃ, tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_24 || 
Sugandho thero. 
Obhāsajātaṃ phalagaṃ cittaṃ yassa abhiṇhaso, tādisaṃ bhikkhuṃ āsajja Kaṇha dukkhaṃ nigacchasīti. || Th_25 || 
Nandiyo thero. 
Sutvā subhāsitaṃ vācaṃ buddhassādiccabandhuno paccavyādhiṃ hi nipuṇaṃ vālaggaṃ usunā yathā 'ti. || Th_26 || 
Abhayo thero. 
Dabbaṃ kusaṃ poṭakilaṃ usīraṃ muñjapabbajaṃ urasā panudahissāmi vivekam anubrūhayan ti. || Th_27 || 
Lomasakaṅgiyo thero. 
Kacci no vatthapasuto, kacci no bhūsanārato, kacci sīlamayaṃ gandhaṃ tvaṃ vāsi netarā pajā 'ti. || Th_28 || 
Jambugāmikaputto thero. 
Samunnamayam attānaṃ usukāro va tejanaṃ cittaṃ ujuṃ karitvāna avijjaṃ chinda Hāritā 'ti. || Th_29 || 
Hārito thero. 
Ābādhe me samuppanne sati me upapajjatha: ābādho me samuppanno, kālo me na ppamajjitun ti. || Th_30 || 
Uttiyo thero. 
Vaggo tatiyo. 
uddānaṃ: Nigrodho Cittako thero Gosālatthero Sugandho Nandiyo Abhayo thero thero Lomasakaṅgiyo Jambugāmikaputto ca Hārito Uttiyo isīti. | 
(006) Phuṭṭho ḍaṃsehi makasehi araññasmiṃ brahāvane nāgo saṃgāmasīse va sato tatrādhivāsaye 'ti. || Th_31 || 
Gahvaratīriyo bhikkhu. 
Ajaraṃ jīramānena tappamānena nibbutiṃ nimmissaṃ paramaṃ santiṃ yogakkhemaṃ anuttaran ti. || Th_32 || 
Suppiyo thero. 
Yathāpi ekaputtasmiṃ piyasmiṃ kusalī siyā, evaṃ sabbesu pāṇesu sabbattha kusalo siyā 'ti. || Th_33 || 
Sopāko thero. 
Anāsannavarā etā niccam eva vijānatā. 
gāmā araññam āgamma tato gehaṃ upāvisiṃ tato uṭṭhāya pakkāmiṃ anāmantetvā Posiyo 'ti. || Th_34 || 
Posiyo thero. 
Sukhaṃ sukhattho labhate tad ācaraṃ, kittiñ ca pappoti, yas’ assa vaḍḍhati yo ariyam aṭṭhaṅgikam añjasaṃ ujuṃ bhāveti maggaṃ amatassa pattiyā 'ti. || Th_35 || 
Sāmaññakāni thero. 
Sādhu sutaṃ sādhu caritakaṃ sādhu sadā aniketavihāro atthapucchanaṃ padakkhiṇakammaṃ etaṃ sāmaññam akiñcanassā 'ti. || Th_36 || 
Kumāputto thero. 
Nānājanapadaṃ yanti vicarantā asaññatā samādhiñ ca virādhenti, kiṃ su raṭṭhaṃcariyā karissati. 
tasmā vineyya sārambhaṃ jhāyeyya apurakkhato 'ti. || Th_37 || 
Kumāputtassa therassa sahāyako thero. 
Yo iddhiyā Sarabhuṃ aṭṭhapesi so Gavampati asito anejo, taṃ sabbasaṅgātigataṃ mahāmuniṃ devā namassanti bha vassa pāragun ti. || Th_38 || 
Gavampati thero. 
Sattiyā viya omaṭṭho ḍayhamāne va matthake kāmarāgapahānāya sato bhikkhu paribbaje 'ti. || Th_39 || 
Tisso thero. 
(007) Sattiyā viya omaṭṭho ḍayhamāne va matthake bhavarāgapahānāya satto bhikkhu paribbaje 'ti. || Th_40 || 
Vaḍḍhamāno thero. 
Vaggo catuttho. 
uddānaṃ: Gahvaratīriyo Suppiyo Sopāko ca Posiyo ca Sāmaññakāni Kumāputto Kumāputtasahāyako Gavampati Tissatthero Vaḍḍhamāno mahāyaso 'ti. 
Vivaram anupatanti vijjutā Vebhārassa ca Paṇḍavassa ca, nagavivaragato ca jhāyati putto appaṭimassa tādino 'ti. || Th_41 || 
Sirivaḍḍho thero. 
Cāle Upacāle Sīsūpacāle patissatikā nu kho viharatha, āgato vo vālaṃ viya vedhīti. || Th_42 || 
Khadiravaniyo thero. 
Sumuttiko sumuttiko sāhu sumuttiko mhi tīhi khujjakehi, asitāsu mayā naṅgalāsu mayā khuddakuddālāsu mayā. 
yadi pi idham eva idham eva athavāpi alam eva alam eva; jhāya Sumaṅgala jhāya Sumaṅgala, appamatto vihara Sumaṅgalā 'ti. || Th_43 || 
Sumaṅgalo thero. 
Mataṃ vā amma rodanti yo vā jīvaṃ na dissati. 
jīvantaṃ maṃ amma dissantī kasmā maṃ amma rodasīti. || Th_44 || 
Sānu thero. 
Yathāpi bhaddo ājañño khalitvā patitiṭṭhati evaṃ dassanasampannaṃ sammāsambuddhasāvakan ti. || Th_45 || 
Ramaṇīyavihārī thero. 
Saddhāyāhaṃ pabbajito agārasmā anagāriyaṃ, sati paññā ca me vuḍḍhā cittañ ca susamāhitaṃ. 
kāmaṃ karassu rūpāni, n’ eva maṃ byādhayissasīti. || Th_46 || 
Samiddhi thero. 
(008) Namo te buddhavīr’ atthu, vippamutto 'si sabbadhi. 
tuyh’ āpadāne viharaṃ viharāmi anāsavo 'ti. || Th_47 || 
Ujjayo thero. 
Yato ahaṃ pabbajito agārasmā anagāriyaṃ nābhijānāmi saṃkappaṃ anariyaṃ dosasaṃhitan ti. || Th_48 || 
Sañjayo thero. 
Vihavihābhinadite sippikābhirutehi ca na me taṃ phandati cittaṃ, ekattanirataṃ hi me. || Th_49 || 
Rāmaṇeyyako thero. 
Dharaṇī ca siccati vāti māluto vijjutā carati nabhe, upasammanti vitakkā, cittaṃ susamāhitaṃ mamā 'ti. || Th_50 || 
Vimalo thero. 
Vaggo pañcamo. 
uddānaṃ: Sirivaḍḍho Revato thero Sumaṅgalo Sānusavhayo Ramaṇīyavihārī ca Samiddh’ -Ujjaya-Sañjayo Rāmaṇeyyo ca so thero Vimalo ca raṇañjayo 'ti. 
Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, cittaṃ susamāhitañ ca mayhaṃ, atha ce patthayasi pavassa devā 'ti. || Th_51 || 
Godhiko thero. 
Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, cittaṃ susamāhitañ ca kāye, atha ce patthayasi pavassa devā 'ti. || Th_52 || 
Subāhu thero. 
Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, tassaṃ viharāmi appamatto, atha ce patthayasi pavassa devā 'ti. || Th_53 || 
Valliyo thero. 
(009) Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, tassaṃ viharāmi adutiyo, atha ce patthayasi pavassa devā 'ti. || Th_54 || 
Uttiyo thero. 
Āsandiṃ kuṭikaṃ katvā ogayha Añjanaṃ vanaṃ tisso vijjā anuppattā kataṃ buddhassa sāsanan ti. || Th_55 || 
Añjanāvaniyo thero. 
Ko kuṭikāyaṃ. 
bhikkhu kuṭikāyaṃ vītarāgo susamāhi tacitto. 
evaṃ jānāhi āvuso amoghā te kuṭikā katā 'ti. || Th_56 || 
Kuṭivihārī thero. 
Ayam āhu purāṇiyā kuṭi, aññaṃ patthayase navaṃ kuṭiṃ. 
āsaṃ kuṭiyā virājaya, dukkhā bhikkhu puna navā ku ṭīti. || Th_57 || 
Kuṭivihārī thero. 
Ramaṇīyā me kuṭikā saddhādeyyā manoramā. 
na me attho kumārīhi. 
yesaṃ attho tahiṃ gacchatha nāriyo 'ti. || Th_58 || 
Ramaṇīyakuṭiko thero. 
Saddhāyāhaṃ pabbajito, araññe me kuṭikā katā, appamatto ca ātāpī sampajāno patissato 'ti. || Th_59 || 
Kosallavihārī. 
Te me ijjhiṃsu saṃkappā yadattho pāvisiṃ kuṭiṃ, vijjā vimuttiṃ paccessaṃ mānānusayam ujjahan ti. || Th_60 || 
Sīvalitthero. 
Vaggo chaṭṭho. 
uddānaṃ: Godhiko ca Subāhu ca Valliyo Uttiyo isi Añjanāvaniyo thero duve Kuṭivihārino Ramaṇīyakuṭiko ca Kosallavhaya-Sīvalīti. 
Passati passo passantaṃ apassantañ ca passati: apassanto apassantaṃ passantañ ca na passatīti. || Th_61 || 
Vappo thero. 
(010) Ekakā mayaṃ araññe viharāma apaviddhaṃ va vanasmi dārukaṃ; tassa me bahukā pihayanti nerayikā viya saggagāminan ti. || Th_62 || 
Vajjiputto thero. 
Cutā patanti patitā giddhā ca punar āgatā. 
kataṃ kiccaṃ rataṃ rammaṃ sukhen’ anvāgataṃ sukhan ti. || Th_63 || 
Pakkho thero. 
Dumavhayāya uppanno jāto paṇḍaraketunā ketuhā ketunā yeva mahāketuṃ padhaṃsayīti. || Th_64 || 
Vimalakoṇḍañño thero. 
Ukkhepakatavacchassa saṃkalitaṃ bahūhi vassehi taṃ bhāsati gahaṭṭhānaṃ sunisinno uḷārapāmujjo 'ti. || Th_65 || 
Ukkhepakatavaccho thero. 
Anusāsi mahāvīro sabbadhammāna pāragu; tassāhaṃ dhammaṃ sutvāna vihāsiṃ santike rato; tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_66 || 
Meghiyo thero. 
Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_67 || 
Ekadhammasavanīyo thero. 
Adhicetaso appamajjato munino monapathesu sikkhato sokā na bhavanti tādino upasantassa sadā satīmato 'ti. || Th_68 || 
Ekuddāniyo thero. 
Sutvāna dhammaṃ mahato mahārasaṃ sabbaññutaññāṇa varena desitaṃ maggaṃ papajjiṃ amatassa pattiyā; so yogakkhemassa pathassa kovido 'ti. || Th_69 || 
Channo thero. 
(011) Sīlam eva idha aggaṃ, paññavā pana uttamo; manussesu ca devesu sīlapaññāṇato jayan ti. || Th_70 || 
Puṇṇo thero. 
Vaggo sattamo. 
uddānaṃ: Vappo ca Vajjiputto ca Pakkho Vimalakoṇḍañño Ukkhepakatavaccho ca Meghiyo Ekadhammiko Ekuddāniya-Channo ca Puṇṇathero mahabbalo 'ti. 
Susukhumanipuṇatthadassinā matikusalena nivātavuttinā saṃsevitabuddhasīlinā nibbānaṃ na hi tena dullabhan ti. || Th_71 || 
Vacchapālo thero. 
Yathā kalīro susu vaḍḍhitaggo dunnikkhamo hoti pasā khajāto, evaṃ ahaṃ bhariyāyānītāya; anumañña maṃ pabbajito 'mhi dānīti. || Th_72 || 
Ātumo thero. 
Jiṇṇañ ca disvā dukkhitañ ca byādhitaṃ matañ ca disvā gatam āyusaṃkhayaṃ tato ahaṃ nikkhamitūna pabbajiṃ pahāya kāmāni mano ramānīti. || Th_73 || 
Māṇavo thero. 
Kāmacchando ca byāpādo thīnamiddhañ ca bhikkhuno uddhaccaṃ vicikicchā ca sabbaso 'va na vijjatīti. || Th_74 || 
Suyāmano thero. 
Sādhu suvihitāna dassanaṃ, kaṅkhā chijjati, buddhi vaḍḍhati, bālam pi karonti paṇḍitaṃ, tasmā sādhu sataṃ samāgamo 'ti. || Th_75 || 
Susārado thero. 
Uppatantesu nipate, nipatantesu uppate, vase avasamānesu, ramamānesu no rame 'ti. || Th_76 || 
Piyañjaho thero. 
(012) Idaṃ pure cittam acāri cārikaṃ yen'-icchakaṃ yatthakāmaṃ yathāsukhaṃ; tad ajj’ ahaṃ niggahissāmi yoniso hatthippabhinnaṃ viya aṅkusaggaho 'ti. || Th_77 || 
Hatthārohaputto thero. 
Anekajātisaṃsāraṃ sandhāvissaṃ anibbisaṃ, tassa me dukkhajātassa dukkhakkhandho aparaddho 'ti. || Th_78 || 
Meṇḍasiro thero. 
Sabbo rāgo pahīno me, sabbo doso samūhato, sabbo me vigato moho; sītibhūto 'smi nibbuto 'ti. || Th_79 || 
Rakkhito thero. 
Yaṃ mayā pakataṃ kammaṃ appaṃ vā yadi vā bahu sabbam etaṃ parikkhīṇaṃ, n’ atthi dāni punabbhavo 'ti. || Th_80 || 
Uggo thero. 
Vaggo aṭṭhamo. 
uddānaṃ: Vacchapālo ca yo thero Ātumo Māṇavo isi Suyāmano Susārado thero yo ca Piyañjaho Ārohaputto Meṇḍasiro Rakkhito Uggasavhayo 'ti. 
Yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu, idh’ eva taṃ vedaniyaṃ, vatthu aññaṃ na vijjatīti. || Th_81 || 
Samitigutto thero. 
Yena yena subhikkhāni sivāni abhayāni ca tena puttaka gacchassu, mā sokā pahato bhavā 'ti. || Th_82 || 
Kassapo thero. 
Sīh’ appamatto vihara rattindivam atandito, bhāvehi kusalaṃ dhammaṃ, jaha sīghaṃ samussayan ti. || Th_83 || 
Sīho thero. 
(013) Sabbarattiṃ supitvāna divā saṃgaṇike rato kudāssu nāma dummedho dukkhass’ antaṃ karissatīti. || Th_84 || 
Nīto thero. 
Cittanimittassa kovido pavivekarasaṃ vijāniya jhāyaṃ nipako patissato adhigaccheyya sukhaṃ nirāmisan ti. || Th_85 || 
Sunāgo thero. 
Itobahiddhā puthuaññavādinaṃ maggo na nibbānagamo yathā ayaṃ, iti ssu saṃghaṃ bhagavānusāsati satthā sayaṃ pāṇitale va dassayan ti. || Th_86 || 
Nāgito thero. 
Khandhā diṭṭhā yathābhūtaṃ, bhavā sabbe padālitā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_87 || 
Paviṭṭho thero. 
Asakkhiṃ vata attānaṃ uddhātuṃ udakā thalaṃ, vuyhamāno mahoghe va saccāni paṭivijjh’ ahan ti. || Th_88 || 
Ajjuno thero. 
Uttiṇṇā paṅkā palipā, pātālā parivajjitā, mutto oghā ca ganthā ca, sabbe mānā visaṃhatā 'ti. || Th_89 || 
Devasabho thero. 
Pañca kkhandhā pariññātā tiṭṭhanti chinnamūlakā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_90 || 
Sāmidatto thero. 
Vaggo navamo. 
Uddānaṃ: Thero Samitigutto ca Kassapo Sīhasavhayo Nīto Sunāgo Nāgito Paviṭṭho Ajjuno isi Devasabho ca yo thero Sāmidatto mahabbalo. 
Na tathāmataṃ satarasaṃ sudhannaṃ yaṃ may’ ajja pari bhuttaṃ aparimitadassinā Gotamena buddhena desito dhammo 'ti. || Th_91 || 
Paripuṇṇako thero. 
(014) Yassāsavā parikkhīṇā āhāre ca anissito, suññato animitto ca vimokkho yassa gocaro, ākāse va sakuntānaṃ padan tassa durannayan ti. || Th_92 || 
Vijayo thero. 
Dukkhā kāmā Eraka na sukhā kāmā Eraka, yo kāme kāmayati dukkhaṃ so kāmayati Eraka, yo kāme na kāmayati dukkhaṃ so na kāmayati Erakā 'ti. || Th_93 || 
Erako thero. 
Namo hi tassa bhagavato Sakyaputtassa sirīmato, tenāyaṃ aggapattena aggadhammo sudesito 'ti. || Th_94 || 
Mettaji thero. 
Andho 'haṃ hatanetto 'smi, kantāraddhāna pakkhanno, sayamāno pi gacchissaṃ na sahāyena pāpenā 'ti. || Th_95 || 
Cakkhupālo thero. 
Ekapupphaṃ cajitvāna asītiṃ vassakoṭiyo saggesu paricāretvā sesaken’ amhi nibbuto 'ti. || Th_96 || 
Khaṇḍasumano thero. 
Hitvā satapalaṃ kaṃsaṃ sovaṇṇaṃ satarājikaṃ aggahiṃ mattikāpattaṃ, idaṃ dutiyābhisecanan ti. || Th_97 || 
Tisso thero. 
Rūpaṃ disvā sati muṭṭhā piyanimittaṃ manasikaroto, sārattacitto vedeti tañ ca ajjhosa tiṭṭhati, tassa vaḍḍhanti āsavā bhavamūlopagāmino 'ti. || Th_98 || 
Abhayo thero. 
Saddaṃ sutvā sati muṭṭhā piyanimittaṃ manasikaroto, sārattacitto vedeti tañ ca ajjhosa tiṭṭhati, tassa vaḍḍhanti āsavā saṃsāramupagāmino 'ti. || Th_99 || 
Uttiyo thero. 
Sammappadhānasampanno satipaṭṭhānagocaro vimuttikusumasañchanno parinibbissaty anāsavo 'ti. || Th_100 || 
Devasabho thero. 
(015) Vaggo dasamo. 
Uddānaṃ: Paripuṇṇako ca Vijayo Erako Mettajī muni Cakkhupālo Khaṇḍasumano Tisso Abhayo ca Uttiyo mahāpañño thero Devasabho pi cā 'ti. 
Hitvā gihitvaṃ anavositatto mukhanaṅgalī odariko kusīto mahāvarāho va nivāpapuṭṭho punappunaṃ gabbham upeti mando 'ti. || Th_101 || 
Belaṭṭhakāni thero. 
Mānena vañcitāse saṃkhāresu saṃkilissamānāse lābhālābhena mathitā samādhiṃ nādhigacchantīti. || Th_102 || 
Setucchatthero. 
Nāhaṃ etena atthiko sukhito dhammarasena tappito, pītvāna rasaggam uttamaṃ na ca kāhāmi visena santhavan ti. || Th_103 || 
Bandhuro thero. 
Lahuko vata me kāyo phuṭṭho ca pītisukhena vipulena, tūlam iva eritaṃ mālutena pilavati va me kāyo 'ti. || Th_104 || 
Khitako thero. 
Ukkaṇṭhito pi na vase ramamāno pi pakkame, na tv evānatthasahitaṃ vase vāsaṃ vicakkhaṇo 'ti. || Th_105 || 
Malitavambho thero. 
Sataliṅgassa atthassa satalakkhaṇadhārino ekaṅgadassī dummedho satadassī ca paṇḍito 'ti. || Th_106 || 
Suhemanto thero. 
Pabbajiṃ tulayitvāna agārasmā anagāriyaṃ; tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_107 || 
Dhammasavo thero. 
Savīsaṃvassasatiko pabbajiṃ anagāriyaṃ; tisso vijjā anuppattā, kataṃ buddhassa sāsanan ti. || Th_108 || 
Dhammasavapituthero. 
(016) Na nūnāyaṃ paramahitānukampino rahogato anuvigaṇeti sāsanaṃ; tathā h’ ayaṃ viharati pākatindriyo migī yathā taruṇajātikā vane 'ti. || Th_109 || 
Saṃgharakkhito thero. 
Nagā nagaggesu susaṃvirūḷhā udaggameghena navena sittā vivekakāmassa araññasaññino janeti bhiyyo Usabhassa kalyatan ti. || Th_110 || 
Usabho thero. 
Vaggo ekādasamo. 
uddānaṃ: Belaṭṭhakāni Setuccho Bandhuro Khitako isi Malitavambho Suhemanto Dhammasavo Dhammasavapitā Saṃgharakkhitathero ca Usabho ca mahāmuni. 
Duppabbajjaṃ ve, duradhivāsā gehā, dhammo gambhīro, duradhigamā bhogā; kicchā vutti no itarītaren’ eva; yuttaṃ cintetuṃ satatam aniccatan ti. || Th_111 || 
Jento thero. 
Tevijjo 'haṃ mahājhāyī cetosamathakovido; sadattho me anuppatto, kataṃ buddhassa sāsanan ti. || Th_112 || 
Vacchagotto thero. 
Acchodikā puthusilā gonaṅgulamigāyutā ambusevālasañchannā te selā ramayanti man ti. || Th_113 || 
Vanavacchathero. 
Kāyaduṭṭhullagaruno hiyyamānamhi jīvite sarīrasukhagiddhassa kuto samaṇasādhutā 'ti. || Th_114 || 
Adhimutto thero. 
Es’ āvahiyyase pabbatena bahukuṭajasallakikena Nesādakena girinā yasassinā paricchadenā 'ti. || Th_115 || 
Mahānāmo thero. 
(017) Cha phassāyatane hitvā guttadvāro susaṃvuto aghamūlaṃ vamitvāna patto me āsavakkhayo. || Th_116 || 
Pārāpariyo thero. 
Suvilitto suvasano sabbābharaṇabhūsito tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsanan ti. || Th_117 || 
Yaso thero. 
Abhisattho va nipatati vayo, rūpam aññam iva tath’ eva santaṃ; tass’ eva sato avippavasato aññasseva sarāmi attānan ti. || Th_118 || 
Kimbilo thero. 
Rukkhamūlagahanaṃ pasakkiya nibbānaṃ hadayasmiṃ osiya jhāya Gotama mā ca pamādo; kin te biḷibiḷikā karissa tīti. || Th_119 || 
Vajjiputto thero. 
Pañca kkhandhā pariññātā tiṭṭhanti chinnamūlakā; dukkhakkhayo anuppatto, patto me āsavakkhayo 'ti. || Th_120 || 
Isidatto thero. 
Dvādasamo vaggo. 
tatr’ uddānaṃ bhavati: Jento ca Vacchagotto ca Vaccho ca Vanapavhayo Adhimutto Mahānāmo Pārāpariyo Yaso pi ca Kimbilo Vajjiputto ca Isidatto mahāyaso 'ti. | 
vīsuttarasataṃ therā katakiccā anāsavā Ekake 'va nipātamhi susaṃgītā mahesibhīti.| 
niṭṭhito Ekanipāto.