You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(087) TIṂSANIPĀTO. 
Pāsādike bahū disvā bhāvitatte susaṃvute isi Paṇḍarasagotto apucchi Phussasavhayaṃ: || Th_949 || 
kiṃchandā kimadhippāyā kimākappā bhavissare anāgatamhi kālamhi, taṃ me akkhāhi pucchito. || Th_950 || 
suṇohi vacanaṃ mayhaṃ isi Paṇḍarasavhaya, sakkaccaṃ upadhārehi, ācikkhissāmy anāgataṃ. || Th_951 || 
kodhanā upanāhī ca makkhī thambhī saṭhā bahū issukī nānāvādā ca bhavissanti anāgate || Th_952 || 
aññātamānino dhamme gambhīre tīragocarā lahukā agarū dhamme aññamaññam agāravā. || Th_953 || 
bahū ādīnavā loke uppajjissanti 'nāgate; sudesitaṃ imaṃ dhammaṃ kilisissanti dummati. || Th_954 || 
guṇahīnāpi saṃghamhi voharanti visāradā balavanto bhavissanti mukharā assutāvino. || Th_955 || 
guṇavanto pi saṃghamhi voharantā yathatthato dubbalā te bhavissanti hirimanā anatthikā. || Th_956 || 
rajataṃ jātarūpañ ca khettaṃ vatthuṃ ajeḷakaṃ dāsīdāsañ ca dummedhā sādiyissanti 'nāgate. || Th_957 || 
ujjhānasaññino bālā sīlesu asamāhitā unnaḷā vicarissanti kalahābhiratā magā, || Th_958 || 
uddhatā ca bhavissanti nīlacīvarapārutā; kuhā thaddhā lapā siṅgī carissanty ariyā viya. || Th_959 || 
telasaṇhehi kesehi capalā añjanakkhikā rathiyāya gamissanti dantavaṇṇakapārutā. || Th_960 || 
ajegucchaṃ vimuttehi surattaṃ arahaddhajaṃ jigucchissanti kāsāvaṃ odātesu samucchitā. || Th_961 || 
lābhakāmā bhavissanti kusītā hīnavīriyā, kicchantā vanapattāni gāmantesu vasissare. || Th_962 || 
(088) ye ye lābhaṃ labhissanti micchājīvaratā sadā, te te ca anusikkhantā bhajissanti asaṃyatā. || Th_963 || 
ye ye alābhino lābhaṃ, na te pujjā bhavissare, supesale pi te dhīre sevissanti na te tadā. || Th_964 || 
milakkhurajanaṃ rattaṃ garahantā sakaṃ dhajaṃ titthiyānaṃ dhajaṃ keci dhāressanty avadātakaṃ. || Th_965 || 
agāravo ca kāsāve tadā tesaṃ bhavissati, paṭisaṃkhā ca kāsāve bhikkhūnaṃ na bhavissati. || Th_966 || 
abhibhūtassa dukkhena sallaviddhassa ruppato paṭisaṃkhā mahāghorā nāgassāsi acintiyā. || Th_967 || 
chaddanto hi tadā disvā surattaṃ arahaddhajaṃ tāvad eva bhaṇī gāthā gajo atthopasañhitā: || Th_968 || 
anikkasāvo kāsāvaṃ yo vatthaṃ paridahissati apeto damasaccena, na so kāsāvam arahati. || Th_969 || 
yo ca vantakasāv’ assa sīlesu susamāhito upeto damasaccena, sa ve kāsāvam arahati. || Th_970 || 
vipannasīlo dummedho pākaṭo kāmakāriyo vibbhantacitto nissukko, na so kāsāvam arahati. || Th_971 || 
yo ca sīlena sampanno vītarāgo samāhito odātamanasaṃkappo, sa ve kāsāvam arahati. || Th_972 || 
uddhato unnaḷo bālo sīlaṃ yassa na vijjati, odātakaṃ arahati, kāsāvaṃ kiṃ karissati. || Th_973 || 
bhikkhū ca bhikkhuniyo ca duṭṭhacittā anādarā tādīnaṃ mettacittānaṃ niggaṇhissanti 'nāgate. || Th_974 || 
sikkhāpentāpi therehi bālā cīvaradhāraṇaṃ na suṇissanti dummedhā pākaṭā kāmakāriyā. || Th_975 || 
te tathā sikkhitā bālā aññamaññaṃ agāravā nādiyissant’ upajjhāye khaluṅko viya sārathiṃ. || Th_976 || 
evaṃ anāgataddhānaṃ paṭipatti bhavissati bhikkhūnaṃ bhikkhunīnañ ca patte kālamhi pacchime. || Th_977 || 
purā āgacchate etaṃ anāgataṃ mahabbhayaṃ subbacā hotha sakhilā aññamaññaṃ sagāravā. || Th_978 || 
mettacittā kāruṇikā hotha sīle susaṃvutā āraddhaviriyā pahitattā niccaṃ daḷhaparakkamā. || Th_979 || 
(089) pamādaṃ bhayato disvā appamādañ ca khemato bhāveth’ aṭṭhaṅgikaṃ maggaṃ phusanti amataṃ padan ti. || Th_980 || 
Phussathero. 
yathācārī yathāsato satimā yathā saṃkappacariyāya appa matto ajjhattarato susamāhitatto eko santusito, tam āhu bhi kkhuṃ. || Th_981 || 
allaṃ sukkhaṃ ca bhuñjanto na bāḷhaṃ suhito siyā, ūnūdaro mitāhāro sato bhikkhu paribbaje. || Th_982 || 
cattāro pañca ālope abhutvā udakaṃ pive, alaṃ phāsuvihārāya pahitattassa bhikkhuno. || Th_983 || 
kappiyatañ ca ādeti cīvaraṃ idamatthikaṃ, alaṃ phāsuvihārāya pahitattassa bhikkhuno. || Th_984 || 
pallaṅkena nisinnassa jaṇṇuke nābhivassati, alaṃ ... || Th_985 || 
yo sukhaṃ dukkhato adda, dukkhaṃ addakkhi sallato, ubhayantarena nāhosi, kena lokasmi kiṃ siyā. || Th_986 || 
mā me kadāci pāpiccho kusīto hīnavīriyo appassuto anādaro, kena lokasmi kiṃ siyā. || Th_987 || 
bahussuto ca medhāvī sīlesu susamāhito cetosamatham anuyutto api muddhani tiṭṭhatu. || Th_988 || 
yo papañcam anuyutto papañcābhirato mago, virādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ. || Th_989 || 
yo ca papañcaṃ hitvāna nippapañcapathe rato, ārādhayī so nibbānaṃ yogakkhemaṃ anuttaraṃ. || Th_990 || 
gāme vā yadi vāraññe ninne vā yadi vā thale, yattha arahanto viharanti, taṃ bhūmiṃ rāmaṇeyya kaṃ. || Th_991 || 
ramaṇīyā araññāni, yattha na ramatī jano, vītarāgā ramissanti, na te kāmagavesino. || Th_992 || 
nidhīnaṃ va pavattāraṃ yaṃ passe vajjadassinaṃ 
(090) niggayhavādiṃ medhāviṃ, tādisaṃ paṇḍitaṃ bhaje; tādisaṃ bhajamānassa seyyo hoti na pāpiyo. || Th_993 || 
ovadeyyānusāseyya asabbhā ca nivāraye, sataṃ hi so piyo hoti asataṃ hoti appiyo. || Th_994 || 
aññassa bhagavā buddho dhammaṃ desesi cakkhumā; dhamme desiyamānamhi sotam odhesiṃ atthiko. || Th_995 || 
tam me amoghaṃ savanaṃ, vimutto 'mhi anāsavo. 
n’ eva pubbenivāsāya na pi dibbassa cakkhuno || Th_996 || 
cetopariyāyaiddhiyā cutiyā upapattiyā sotadhātuvisuddhiyā paṇidhī me na vijjati. || Th_997 || 
rukkhamūlaṃ va nissāya muṇḍo saṃghāṭipāruto paññāya uttamo thero Upatisso 'va jhāyati. || Th_998 || 
avitakkaṃ samāpanno sammāsambuddhasāvako ariyena tuṇhibhāvena upeto hoti tāvade. || Th_999 || 
yathāpi pabbato selo acalo supatiṭṭhito, evaṃ mohakkhayā bhikkhu pabbato va na vedhati. || Th_1000 || 
anaṅgaṇassa posassa niccaṃ sucigavesino vālaggamattaṃ pāpassa abbhāmattaṃ va khāyati. || Th_1001 || 
nābhinandāmi maraṇaṃ nābhinandāmi jīvitaṃ, nikkhipissaṃ imaṃ kāyaṃ sampajāno patissato. || Th_1002 || --pa-- nibbisaṃ bhatako yathā. || Th_1003 || 
ubhayenam idaṃ maraṇam eva nāmaraṇaṃ pacchā vā pure vā; paṭipajjatha mā vinassatha, khaṇo ve mā upaccagā. || Th_1004 || 
nagaraṃ yathā paccantaṃ guttaṃ santarabāhiraṃ evaṃ gopetha attānaṃ, khaṇo ve mā upaccagā, khaṇātītā hi socanti nirayamhi samappitā. || Th_1005 || 
upasanto uparato mantabhāṇī anuddhato dhunāti pāpake dhamme dumapattaṃ va māluto. || Th_1006 || 
upasanto --pa- abbahi pāpake dhamme dumapattaṃ va māluto. || Th_1007 || 
(091) upasanto anāyāso vippasannamanāvilo kalyāṇasīlo medhāvī dukkhass’ antakaro siyā. || Th_1008 || 
na vissase ekatiyesu evaṃ agārisu pabbajitesu cāpi; sādhū pi hutvāna asādhu honti, asādhu hutvā puna sādhu honti. || Th_1009 || 
kāmacchando ca byāpādo thīnamiddhañ ca bhikkhuno uddhaccaṃ vicikicchā ca pañca te cittakelisā. || Th_1010 || 
yassa sakkariyamānassa asakkārena c’ ūbhayaṃ samādhi na vikampati appamādavihārino: || Th_1011 || 
taṃ jhāyinaṃ sātatikaṃ sukhumadiṭṭhivipassakaṃ upādānakkhayārāmaṃ āhu sappuriso iti. || Th_1012 || 
mahāsamuddo pathavī pabbato anilo pi ca upamāya na yujjanti satthu varavimuttiyā. || Th_1013 || 
cakkānuvattako thero mahāñāṇī samāhito pathavāpaggi samāno na rajjati na dussati. || Th_1014 || 
paññāpāramitaṃ patto mahābuddhi mahāmuni ajaḷo jaḷasamāno sadā carati nibbuto. || Th_1015 || 
pariciṇṇo mayā satthā --pa-- || Th_1016 || 
sampādeth’ appamādena, esā me anusāsanī; handāhaṃ parinibbissaṃ, vippamutto 'mhi sabbadhī ti. || Th_1017 || 
Sāriputto thero. 
Pisunena ca kodhanena maccharinā ca vibhūtinandinā sakhitaṃ na kareyya paṇḍito; pāpo kāpurisena saṃ gamo. || Th_1018 || 
saddhena ca pesalena ca paññavatā bahussutena ca sakhitaṃ hi kareyya paṇḍito; bhaddo sappurisena saṃ gamo. || Th_1019 || 
passa cittakataṃ bimbaṃ --pa-- || Th_1020 || 
bahussuto cittakathī buddhassa paricārako pannabhāro visaññutto seyyaṃ kappeti Gotamo. || Th_1021 || 
khīṇāsavo visaññutto saṅgātīto sunibbuto dhāreti antimaṃ dehaṃ jātimaraṇapāragu. || Th_1022 || 
(092) yasmiṃ patiṭṭhitā dhammā buddhassādiccabandhuno nibbānagamane magge, so 'yaṃ tiṭṭhati Gotamo. || Th_1023 || 
dvāsītiṃ buddhato gaṇhi, dve sahassāni bhikkhuto: caturāsīti sahassāni ye 'me dhammā pavattino. || Th_1024 || 
appassuto 'yaṃ puriso balivaddo va jīrati, maṃsāni tassa vaḍḍhanti, paññā tassa na vaḍḍhati. || Th_1025 || 
bahussuto appasutaṃ yo sutenātimaññati, andho padīpadhāro va tath’ eva paṭibhāti maṃ. || Th_1026 || 
bahussutaṃ upāseyya sutañ ca na vināsaye; taṃ mūlaṃ brahmacariyassa; tasmā dhammadharo siyā. || Th_1027 || 
pubbāparaññū atthaññū niruttipadakovido suggahītañ ca gaṇhāti atthañ copaparikkhati. || Th_1028 || 
khantyā chandikato hoti, ussahitvā tuleti taṃ, samaye so padahati ajjhattaṃ susamāhito. || Th_1029 || 
bahussutaṃ dhammadharaṃ sappaññaṃ buddhasāvakaṃ dhammaviññāṇaṃ ākaṅkhaṃ taṃ bhajetha tathāvi dhaṃ. || Th_1030 || 
bahussuto dhammadharo kosārakkho mahesino cakkhu sabbassa lokassa pūjaneyyo bahussuto || Th_1031 || 
dhammārāmo dhammarato dhammaṃ anuvicintayaṃ dhammaṃ anussaraṃ bhikkhu saddhammā na parihā yati. || Th_1032 || 
kāyamaccheragaruno hiyyamāne anuṭṭhahe sarīrasukhagiddhassa kuto samaṇaphāsutā. || Th_1033 || 
na pakkhanti disā sabbā, dhammā na paṭibhanti maṃ, gate kalyāṇamittamhi andhakāraṃ va khāyati. || Th_1034 || 
abbhatītasahāyassa atītagatasatthuno n’ atthi etādisaṃ mittaṃ yathā kāyagatā sati. || Th_1035 || 
ye purāṇā atītā te, navehi na sameti me, sv ajja eko 'va jhāyāmi vassupeto va pakkhimā. || Th_1036 || 
dassanāya atikkante nānāverajjake bahū mā vārayittha sotāro, passantu samayo mamaṃ. || Th_1037 || 
(093) dassanāya atikkante nānāverajjake puthū karoti satthā okāsaṃ na nivāreti cakkhumā. || Th_1038 || 
paṇṇavīsativassāni sekhabhūtassa me sato na kāmasaññā uppajji, passa dhammasudhammataṃ. || Th_1039 || 
paṇṇavīsativassāni sekhabhūtassa me sato na dosasaññā uppajji, passa dhammasudhammataṃ. || Th_1040 || 
paṇṇavīsativassāni bhagavantaṃ upaṭṭhahiṃ mettena kāyakammena -- mettena vacikammena -- mettena manokammena chāyā va anapāyinī. || Th_1041-1043 || 
buddhassa caṅkamantassa piṭṭhito anucaṅkamiṃ, dhamme desiyamānamhi ñāṇaṃ me udapajjatha. || Th_1044 || 
ahaṃ sakaraṇīyo 'mhi sekho appattamānaso, satthu ca parinibbānaṃ yo amhaṃ anukampako. || Th_1045 || 
tadāsi yaṃ bhiṃsanakaṃ, tadāsi lomahaṃsanaṃ sabbākāravarūpete sambuddhe parinibbute. || Th_1046 || 
bahussuto dhammadharo kosārakkho mahesino cakkhu sabbassa lokassa Ānando parinibbuto. || Th_1047 || 
bahussuto dhammadharo --pa-- andhakāre tamonu do, || Th_1048 || 
gatimanto satīmanto dhitimanto ca yo isi saddhammādhārako thero Ānando ratanākaro. || Th_1049 || 
pariciṇṇo mayā satthā --pa--. || Th_1050 || 
Ānando thero. 
uddānaṃ: Phusso Upatisso Ānando tayo 'ti 'me pakittitā; gāthāyo tattha saṃkhātā sataṃ pañca ca uttarīti. 
niṭṭhito Tiṃsanipāto.