You are here: BP HOME > PT > Khuddakanikāya: Theragāthā > fulltext
Khuddakanikāya: Theragāthā

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionEkanipāto
Click to Expand/Collapse OptionDukanipāto
Click to Expand/Collapse OptionTikanipāto
Click to Expand/Collapse OptionCatukkanipāto
Click to Expand/Collapse OptionPañcanipāto
Click to Expand/Collapse OptionChanipāto
Click to Expand/Collapse OptionSattanipāto
Click to Expand/Collapse OptionAṭṭhanipāto
Click to Expand/Collapse OptionNavanipāto
Click to Expand/Collapse OptionDasanipāto
Click to Expand/Collapse OptionEkādasanipāto
Click to Expand/Collapse OptionDvādasanipāto
Click to Expand/Collapse OptionTerasanipāto
Click to Expand/Collapse OptionCuddasanipāto
Click to Expand/Collapse OptionSoḷasanipāto
Click to Expand/Collapse OptionVīsatinipāto
Click to Expand/Collapse OptionTiṃsanipāto
Click to Expand/Collapse OptionCattālīsanipāto
Click to Expand/Collapse OptionPaññāsanipāto
Click to Expand/Collapse OptionSaṭṭhikanipāto
Click to Expand/Collapse OptionMahānipāto
(037) PAÑCANIPĀTO. 
Bhikkhu sīvathikaṃ gantvā addasaṃ itthim ujjhitaṃ apaviddhaṃ susānasmiṃ khajjantiṃ kimihī phuṭaṃ. || Th_315 || 
yaṃ hi eke jigucchanti mataṃ disvāna pāpakaṃ, kāmarāgo pāturahū, andho va savatī ahuṃ. || Th_316 || 
oraṃ odanapākamhā tamhā ṭhānā apakkamiṃ; satimā sampajāno 'haṃ ekamantaṃ upāvisiṃ. || Th_317 || 
tato me ... (318,319 = 269,270) || Th_318-319 || 
Rājadatto thero. 
Ayoge yuñjam attānaṃ puriso kiccam icchato caraṃ ce nādhigaccheyya, taṃ me dubbhagalakkhaṇaṃ. || 320 || 
abbūḷhaṃ aghataṃ vijitaṃ ekañ ce ossajjeyya kalī va siyā; sabbāni pi ce ossajjeyya andho va siyā samavisamassa adassanato. || Th_321 || 
yañ hi kayirā ... (= 226) || Th_322 || 
yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ agandhakaṃ, evaṃ subhāsitā vācā aphalā hoti akubbato. || Th_323 || 
yathāpi ruciraṃ pupphaṃ vaṇṇavantaṃ sagandhakaṃ evaṃ subhāsitā vācā saphalā hoti sakubbato 'ti. || Th_324 || 
Subhūto thero. 
(038) Vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, tassaṃ viharāmi vūpasanto, atha ce patthayasi pavassa deva. || Th_325 || 
vassati devo yathā sugītaṃ, channā me kuṭikā sukhā nivātā, tassaṃ viharāmi santacitto --pa-- tassaṃ viharāmi vīta rāgo ... vītadoso ... vītamoho, atha ce patthayasi pavassa devā 'ti. || Th_326-329 || 
Girimānando thero. 
Yaṃ patthayāno dhammesu upajjhāyo anuggahi amataṃ abhikaṅkhantaṃ, kataṃ kattabbakaṃ mayā. || Th_330 || 
anuppatto sacchikato sayaṃ dhammo anītiho; visuddhañāṇo nikkhaṅkho byākaromi tav’ antike. || Th_331 || 
pubbenivāsaṃ jānāmi, dibbacakkhuṃ visodhitaṃ, sadattho me anuppatto, kataṃ buddhassa sāsanaṃ. || Th_332 || 
appamattassa me sikkhā sussutā tava sāsane; sabbe me āsavā khīṇā, n’ atthi dāni punabbhavo. || Th_333 || 
anusāsi maṃ ariyavatā, anukampī anuggahi; amogho tuyham ovādo; antevāsi 'mhi sikkhito 'ti. || Th_334 || 
Sumano thero. 
Sādhu hi kira me mātā patodaṃ upadaṃsayi, yassāhaṃ vacanaṃ sutvā anusiṭṭho janettiyā āraddhaviriyo pahitatto patto sambodhim uttamaṃ. || Th_335 || 
arahā dakkhiṇeyyo 'mhi tevijjo amataddaso; jitvā Namucino senaṃ viharāmi anāsavo. || Th_336 || 
ajjhattañ ca bahiddhā ca ye me vijjiṃsu āsavā sabbe asesā ucchinnā na ca uppajjare puna. || Th_337 || 
visāradā kho bhaginī etaṃ atthaṃ abhāsayi: api hā nūna mayi pi vanatho te na vijjati. || Th_338 || 
pariyantakataṃ dukkhaṃ, antimo 'yaṃ samussayo jātimaraṇasaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_339 || 
Vaḍḍho thero. 
Atthāya vata me buddho nadiṃ Nerañjaraṃ agā, yassāhaṃ dhammaṃ sutvāna micchādiṭṭhiṃ vivajja yiṃ. || Th_340 || 
(039) yajiṃ uccāvace yaññe, aggihuttaṃ juhiṃ ahaṃ esā suddhīti maññanto andhabhūto puthujjano. || Th_341 || 
diṭṭhigahaṇapakkhanno parāmāsena mohito asuddhiṃ maññisaṃ suddhiṃ andhabhūto aviddasu. || Th_342 || 
micchādiṭṭhi pahīnā me, bhavā sabbe vidālitā, juhāmi dakkhiṇeyyaggiṃ, namassāmi tathāgataṃ. || Th_343 || 
mohā sabbe pahīnā me, bhavataṇhā padālitā, vikkhīṇo jātisaṃsāro, n’ atthi dāni punabbhavo 'ti. || Th_344 || 
Nadīkassapo thero. 
Pāto majjhantikaṃ sāyaṃ tikkhattuṃ divasass’ ahaṃ otariṃ udakaṃ sotaṃ Gayāya Gayaphagguyā. || Th_345 || 
yaṃ mayā pakataṃ pāpaṃ pubbe aññāsu jātisu tan dānīdha pavāhemi: evaṃdiṭṭhi pure ahuṃ. || Th_346 || 
sutvā subhāsitaṃ vācaṃ dhammatthasahitaṃ padaṃ tathaṃ yathāvakaṃ atthaṃ yoniso paccavekkhisaṃ. || Th_347 || 
ninhātasabbapāpo 'mhi nimmalo payato suci suddho suddhassa dāyādo putto buddhassa oraso. || Th_348 || 
ogayh’ aṭṭhaṅgikaṃ sotaṃ sabbapāpaṃ pavāhayiṃ, tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsanan ti. || Th_349 || 
Gayākassapo thero. 
Vātarogābhinīto tvaṃ viharaṃ kānane vane paviddhagocare lūkhe kathaṃ bhikkhu karissasi. || Th_350 || 
pītisukhena vipulena pharamāno samussayaṃ lūkham pi abhisambhonto viharissāmi kānane. || Th_351 || 
bhāvento satipaṭṭhāne indriyāni balāni ca bojjhaṅgāni ca bhāvento viharissāmi kānane. || Th_352 || 
āraddhaviriye pahitatte niccaṃ daḷhaparakkame samagge sahite disvā viharissāmi kānane. || Th_353 || 
anussaranto sambuddhaṃ aggadantaṃ samāhitaṃ atandito rattidivaṃ viharissāmi kānane 'ti. || Th_354 || 
Vakkali thero. 
Olaggessāmi te citta āṇidvāre va hatthinaṃ, na taṃ pāpe niyojessaṃ kāmajāla sarīraja. || Th_355 || 
(040) tvaṃ olaggo na gacchisi dvāravivaraṃ gajo va alabhanto, na ca cittakali punappunaṃ pasahan pāparato carissasi. || Th_356 || 
yathā kuñjaraṃ adantaṃ navaggaham aṅkusaggaho balavā āvatteti akāmaṃ, evaṃ āvattayissan taṃ. || Th_357 || 
yathā varahayadamakusalo sārathi pavaro dameti ājaññaṃ, evaṃ damayissan taṃ patiṭṭhito pañcasu balesu. || Th_358 || 
satiyā taṃ nibandhissaṃ, payatatto vo damessāmi; viriyadhuraniggahīto na yito dūraṃ gamissase cittā 'ti. || Th_359 || 
Vijitaseno thero. 
Upārambhacitto dummedho suṇāti jinasāsanaṃ: ārakā hoti saddhammā nabhaso pathavī yathā. || Th_360 || 
upārambhacitto dummedho suṇāti jinasāsanaṃ: parihāyati saddhammā kāḷapakkhe va candimā. || Th_361 || 
upārambhacitto dummedho suṇāti jinasāsanaṃ: parisussati saddhamme maccho appodake yathā. || Th_362 || 
upārambhacitto dummedho suṇāti jinasāsanaṃ: na virūhati saddhamme khette bījaṃ va pūtikaṃ. || Th_363 || 
yo ca tuṭṭhena cittena suṇāti jinasāsanaṃ khepetvā āsave sabbe sacchikatvā akuppataṃ, pappuyya paramaṃ santiṃ parinibbāti anāsavo 'ti. || Th_364 || 
Yasadatto thero. 
Upasampadā ca me laddhā, vimutto c’ amhi anāsavo, so ca me bhagavā diṭṭho, vihāre ca sahāvasiṃ. || Th_365 || 
bahud eva rattiṃ bhagavā abbhokāse 'tināmayi, vihārakusalo satthā vihāraṃ pāvisī tadā. || Th_366 || 
santharitvāna saṃghāṭiṃ seyyaṃ kappesi Gotamo sīho selaguhāyaṃ va pahīnabhayabheravo. || Th_367 || 
tato kalyāṇavākkaraṇo sammāsambuddhasāvako Soṇo abhāsi saddhammaṃ buddhaseṭṭhassa sammukhā || Th_368 || 
pañca kkhandhe pariññāya bhāvayitvāna añjasaṃ pappuyya paramaṃ santiṃ parinibbissaty anāsavo 'ti. || Th_369 || 
Soṇo Kuṭikaṇṇo thero. 
(041) Yo ve garūnaṃ vacanaññu dhīro vase ca tamhi janayetha pemaṃ, so bhattimā nāma ca hoti paṇḍito ñatvā ca dhammesu visesi assa. || Th_370 || 
yaṃ āpadā uppatitā uḷārā na kkhambhayante paṭisaṃ khayantaṃ, so thāmavā nāma ca hoti paṇḍito ñatvā ca dhammesu visesi assa. || Th_371 || 
yo ve samuddo va ṭhito anejo gambhīrapañño nipuṇattha dassī, asaṃhāriyo nāma ca hoti ... || Th_372 || 
bahussuto dhammadharo ca hoti, dhammassa hoti anudham macārī, so tādiso nāma ca hoti ... || Th_373 || 
atthañ ca yo jānāti bhāsitassa atthañ ca ñatvāna tathā karoti, atthantaro nāma sa hoti paṇḍito ñatvā ca dhammesu visesi assā 'ti. || Th_374 || 
Kosiyo thero. 
Uddānaṃ: Rājadatto Subhūto ca Girimānanda-Sumano Vaḍḍho ca Kassapo thero Gayākassapa-Vakkali | Vijito Yasadatto ca Soṇo Kosiyasavhayo: saṭṭhi ca pañcagāthāyo, therā ca ettha dvādasā 'ti. 
Pañcanipāto.